Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीय प्राभृतप्राभृतम् ___ ३३९ ततोऽत्रापि सूर्यद्वयेनाहोरात्राभ्यां सम्पूर्णमण्डलभ्रमणसत्के पष्टिमुहूर्त्तात्मकेनाऽहोरात्रद्वयपरिमाणेन ३१५१२५ अस्मिन् पष्टया भागे हृते लब्धं यथोक्तमत्रमण्डले मुहूर्तगतिपरिमाणं यथा-३१५१२५-६०-५२५२ इति । ____ अथवा पूर्वमण्डलमुहूर्तगतिपरिमाणादस्मिन् मण्डले मुहूर्तगतिपरिमाणचिन्तायां प्रागुक्तयुक्तिवशात् अष्टादश एकषष्टिभागा योजनस्याधिकाः प्राप्यन्ते, ततस्तद् योगेन भवति यथोक्तमत्रमण्डले मुहूत्तेगतिपरिमाणमिति ॥ अथात्रापि दृष्टिपथप्राप्तताविषयपरिमाणमाह-'तया णं इहगयस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं छण्णउतीए य जोयणेहिं तेत्तीसाए य सट्ठिभागेहिं जोयणस्स सहिभागं च एगद्विधा छेत्ता दोहिं चुणियाभागेहिं सूरिए चक्खुप्फास हव्व मागच्छइ' तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहस्रः षण्णवत्या च योजने स्त्रयस्त्रिंशता च षष्टिभागे योजनस्य एक च षष्टिभागतीसरे मंडल में परिरय का परिमाण ३१५१२५। तीन लाख पंद्रह हजार एकसो पचीस होता है, इस प्रकार यहां पर भी सूर्य के द्वारा अहोरात्र के संपूर्ण मंडल भ्रमण से साठ मुहूर्त के अहोरात्र दोनों के परिमाणसे ३१५१२५। तीन लाख पंद्रह हजार एकसो पचीस को साठ से भाग करने पर इस मंडलका यथोक्त मुहर्तगतिपरिमाण हो जाता है जैसे कि-३१५१२५ : ६०-५२५२३ अथवा पूर्व मंडल के मुहूर्त गतिपरिमाण से इस मंडल की मुहूर्तगतिपरिमाण विचार में पूर्वकथित युक्ति के अनुसार एक योजन का इकसठिया अठारह भाग अधिक प्राप्त होता है, उसको जोडने से यहां पर यथोक्त मुहूर्त गतिका परिमाण हो जाता है।
यहां पर भी दृष्टिपथप्राप्तता विषयक परिमाण कहते हैं-'तया णं इहगयस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं छण्णउतीए जोयणेहिं तेत्तीसाए य सहिभागेहिं जोयणस्स सहिभागं च एगद्विधा छेत्ता दोहिं चुाण्णयाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ) तब इहलोक में स्थित मनुष्यों को सुडतालीस हजार छियाण्णवे योजन एवं एक योजनका साठिया तेतीसभाग ત્રીજા મંડળમાં પરિરયનું પરિમાણ ૩૧૫૧૨૫ ત્રણ લાખ પંદર હજાર એકસે પચીસ થાય છે તે પ્રમાણે અહીંયા પણ છે. તેને સાઠથી ભાગવાથી આ મંડળનું યોકત મુહૂર્તગતિ પરિમાણુ થઈ જાય છે, જેમકે-૩૧૫૧૨૫-૬૦=પર પર અથવા પહેલાના મંડળના મુહૂર્ત ગતિ પરિમાણથી આ મંડળનું મુહૂર્તગતિ પરિમાણના વિચારમાં પૂર્વ કથિત યુક્તિ અનુસાર એક એજનના એકસઠિયા અઢાર ભાગ વધારે પ્રાપ્ત થાય છે. તેને આમાં મેળવવાથી મુહૂર્તગતિનું યક્ત પરિમાણ અહીંયા મળી જાય છે.
मडीया ५५ दृष्टिपथातताना विषयनु परिभाए वामां आवे छे. (तयाण इहगयस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहि छण्ण उतीए जोयणेहिं तेत्तीसाए सद्रिभागेहि जोर णस्स सद्विभागं च एगढिवा छेत्ता दोहि चुणियाभागेहि सूरिए चक्खुप्फासं हव्वमागच्छइ) ત્યારે આ મનુષ્યલકમાં રહેલા મનુષ્યને સુડતાલીસ હજાર છનું રોજન અને એક જ. નના સાઠિયા તેત્રીસ ભાગ તથા સાઠના એક ભાગને એકસાઠથી છેદીને બે ચૂર્ણિકા ભાગથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧