Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका ढूं० २४ तृतीयं पाभृतम् द्वीपसहस्रं द्विचत्वारिंशं समुद्रसहस्रं चन्द्रसूर्यो अवभासयत उद्योतयत स्तापयतः प्रकाशयतः, एके एक्माहुः ११ ॥-द्विचत्वारिंशं-द्वाचत्वारिंशदधिकं द्वीपसहस्रं १०४२ द्वाचत्वारिंशदधिकं समुद्रसहनं १०४२ स्वस्वमार्गे भ्रमन्तौ चन्द्रसूयौं अत्रोक्तं क्षेत्रम् अवभासयत उद्योतयत स्तापयतः प्रकाशयत इत्येवं भूतं स्वकथनमेकादशा भाषन्ते । 'एगे पुण एवमाहंसु १२' एके पुनरेवमाहुः १२ ॥ एके-द्वादशा मतान्तरवादिनः पुनः-एकादशपर्यन्तानां मतं श्रुत्वा एवं-वक्ष्यमाणप्रकारकं स्वमतमभिदधति, यथा-'ता बावत्तरं दीवसहस्सं बावत्तरं समुद्दसहस्सं चंदिमसरिया ओभासेंति उज्जोति तवेंति पगासेंति, एगे एवमासु १२" तावत् द्वासप्ततं द्वीपसहस्रं द्वासप्ततं समुद्रसहस्रं चन्द्रसूयौं अवभासयत उद्योतयत स्तपयतः प्रकाशयतः एके एवं बयालीस अधिक एक हजार समुद्रों को चन्द्र सूर्य अवभासित करता है, उद्योतित करता है, तापित करता है एवं प्रकाशित करता है कोई एक ग्यारहवां तीर्थान्तरीय इस प्रकार कहता है अर्थात् बायालीस अधिक एक हजार माने १०४२ एक हजार बयालीस द्वीपों को एवं १०४२ एक हजार बयालीस समुद्रों को स्वस्वमागें में भ्रमण करता हुवा चन्द्र सूर्य इस कथित प्रमाणवाले क्षेत्र को अवभासित करता है, उद्योतित करता है, तापित करता है, एवं प्रकाशित करता है इस प्रकार ग्यारहवां तीर्थान्तरीय अपने मत का कथन करता है ।११। (एगे पुण एव माहंसु) १२ कोइ एक बारहवां तीर्थान्तरीय निम्न निर्दिष्ट प्रकार से स्वमत को कहता है माने ग्यारह मतान्तरवादियों के मतको सुन करके बारहवां तीर्थान्तरीय इस प्रकार अपना मत प्रदर्शित करता है-(ता बावतरं दीवसहस्सं बावत्तरं समुद्दसहस्सं चंदिमसूरिया ओभासेंति उज्जोवेति तवेंति पगासेंति एगे एव माहंसु) १२ बहत्तर अधिक एक हजार द्वीपों को एवं बहत्तर अधिक સમુદ્રોને ચંદ્ર સૂર્ય અવભાસિત કરે છે, ઉદ્યોતિત કરે છે, તાપિત કરે છે, અને પ્રકાશિત કરે છે. અર્થાત્ અગીયારમો તીર્થાન્તરીય આ પ્રમાણે પિતાને મત દર્શાવે છે કે બેંતાલીસ અધિક એક હજાર એટલે કે ૧૦૪૨ એક હજાર બેંતાલીસ દ્વીપને અને ૧૦૪૨ એક હજાર બેંતાલીસ સમુદ્રોને પોતપોતાના માર્ગમાં ભ્રમણ કરતા સૂર્ય અને ચંદ્ર આ કહેલ પ્રમાણવાળા ક્ષેત્રને અવભાસિત કરે છે, ઉદ્યતીત કરે છે, તાપિત કરે છે, અને પ્રકાશિત ४२ छ. २मा प्रमाणे माया२भी मतवाही पोताना मत विषे ४९ छ. १११ (एगे पुण एव. माहंसु) मे भाभी तान्तरीय नीये वे प्रा२था पोताना भतनु ४थन ४२ છે. અર્થાત્ અગીયાર અન્ય તીથિના મતને સાંભળીને બારમે તીર્થાન્તરીય આ રીતે पातानी मत शिवि छ.-(ता बावत्तर दीवसहस्सं बावत्तरं समुद्द सहस्सं चंदिमसूरिया ओभासेंति. उज्जोवेति तवेंति पगासेंति एरो एवमासु) मांतर अधि४ मे १२ दीवाने અને બેતેર અધિક એક હજાર સમુદ્રોને ચંદ્ર સૂર્ય અવભાસિત કરે છે, ઉદ્યતિત કરે છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧