Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूयज्ञसिप्रकाशिका टीका सू० २५ चतुर्थ प्राभृतम्
४४५
मंडलं उवसंकमित्ता चारं चरइ तथा णं उद्धीमुहकलंबुआ पुप्फसंठिया तावक्रखेत्तसंठिई आहिताति वएज्जा, तो संकुडा बाहिं faceडा अंतो वट्टा वाहिं विधुला अंतो अंकमुहसंठिया बाहि सत्थमुहसंठिया दुहओ पासेणं तीसे तहेब जाव सव्वबाहिरिया चेव बाहा' तावदयं जम्बूद्वीपो द्वीप द्वीपः, यावत् परिक्षेपेण तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु ऊर्ध्वमुखकलम्बूकपुष्पसंस्थिता तापक्षेत्रसंस्थितिः आख्याता इति वदेत् अन्तः संकुडा - संकुचिता बहि विस्तृता अन्तर्वृत्ता बहिः पृथुला अन्तः अङ्कमुखसंस्थिता बहिः स्वस्तिकमुखसंस्थिता उभयतः पार्श्वेन तस्या स्तथैव यावत् सर्वबाह्या चैव वाहा | तावत् - अस्य विस्तृतव्याख्या सावधानेन तावत् श्रूयताम् तावदयं पुरोवर्त्तमानो जम्बूद्धीपद्वीपः सर्वद्वीपसमुद्राणां परिक्षेपेण - परिधिरिव वर्त्तमानो वर्त्तते इदं जम्बूद्वीपपरं वाक्यं जम्बूद्वीप
मंडलं उवसंकमित्ता चारं चरइ, तया णं उद्धोमुहकलंबुआ पुष्कसंठिया ता वक्खेत्तसंठिई आहिताति वएज्जा, अंतो संकुडा बाहिं वित्थडा अंतो वहा बाहिं विला तो अंकमुहसंठिया वाहिं सत्थिमुहसंठिया दुहओ पासे णं तीसे तहेव जाव सव्वबाहिरिया चेव वाहा' यह जम्बूद्वीप नाम का द्वीप यावत् परिक्षेप से कहा है तो जब सूर्य सर्वाभ्यन्तरमंडल में उपसक्रमण करके गति करता है तब उर्ध्वमुख कलम्बुक पुष्प के जैसे संस्थित तापक्षेत्र की संस्थिति कही है ऐसा कहे वह संस्थिति अंदर की ओर संकुचित बाहर की ओर बिस्तृत अन्दर वृत्त बाहर पृथुल अंदर अङ्कमुख के समान संस्थित एवं बाहर स्वस्तिक के मुख के समान संस्थित दोनों पार्श्वो में तापक्षेत्र संस्थिति का कथन पूर्वोक्त प्रकार से ही यावत् सर्वबाह्य बाहा पर्यन्त कहें । कहने का भाव यह है की भगवान् कहते हैं कि हे गौतम! इसकी विस्तृत व्याख्या सावधानता
मंतरं मंडल उवसंकमित्ता चारं चरइ तया णं उद्धीमुहकलंबुआ पुप्फसंठिया तावक्खेत्तसंठई आहितात वज्जा, अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिहुला अंतो अंकमुखसंठिया बाहिं सत्थिमुह संठिया दुहओ पासेणं तीसे तहेव जाव सव्वबाहिरिया चेव बाहा ) આ જાંબુદ્રીપ નામના દ્વીપ યાવત્ પરિક્ષેપથી કહેલ છે. તે જ્યારે સૂર્ય સર્વાભ્યંતરમંડળમાં ઉપસંક્રમણ કરીને ગિત કરે છે, ત્યારે મુખ કલ`બુક પુષ્પની સસ્થિતિ જેવી તાપક્ષેત્રની સસ્થિતિ કહેલ છે, તેમ કહેવું. આ સંસ્થિતિ અંદરની તરફ સકુચિત બહારની તરફ વિસ્તારવાળી અંદર વૃત્ત બહાર પૃથુલ અંદર અક્રમુખની સમાન સંસ્થિત અને બહાર સ્વસ્તિકના મુખની જેમ સંસ્થિત બન્ને પાર્શ્વોમાં તાપક્ષેત્રસસ્થિતિનું કથન પૂર્વક્તિ પ્રકારથી જ યાવત્ સર્વાંબાહ્ય વાહા પન્ત કહેવું, કહેવાના ભાવ એ છે કે–ભગવાન કહે છે કે-હે ગૌતમ ! આ કથનની સવિસ્તર વ્યાખ્યા તમે સાવધાનતા પૂર્વક સાંભળો, આ સમી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧