Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० २४ तृतीयं प्राभृतम्
३९७ आख्यात इति वदेत् ॥-एवंभूतो जम्बूद्वीपः खलु द्वीपः पश्चचक्रभागसंस्थित आख्यात इति वदेत् ॥-एवं भूतो जम्बूद्वीपः पञ्चचक्रवालभागः पञ्चसंख्यकचक्राकारै संस्थित आख्यातःमया कथितो वर्णितश्च, इति वदेत्-स्वशिष्याणां पुरतः कथयेत् ॥ एवमुक्ते गुरौ गौतमः स्वशिष्याणां पुरतः स्पष्टावबोधनाय भूयः पृच्छति-'ता कहं जंबुद्दीवे दीवे पंच चक्कभागसंठिए आहिता ति वएज्जा' तावत् कथं जम्बूद्वीपो द्वीपद्वीपः पञ्चचक्रभागसंस्थित आख्यात इति वदेत् ॥-तावत्-स्थीयतां तावद् भगवन् ! कथं केन प्रकारेण-कयावोपपत्या, जम्बूद्वीपो द्वीपः-सर्वद्वीपश्रेष्ठोऽपि जम्बूद्वीपः पञ्चचक्रभागसंस्थितः-पञ्चचक्रवालभागैः स्थितः, त्वया भगवता आख्यात इति स्पष्टाशयः पुनवदेत्-इत्याशङ्कां श्रुत्वा भगवानाह-'ता जया णं एते दुवे सूरिया सबभंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं जंबुद्दीवस्स दीवस्स वएज्जा) जम्बूद्वीप नाम का द्वीप पांच चक्रभाग से संस्थित माने रहा हुवा कहा है। अर्थात् उपरोक्त प्रकार का जम्बूद्वीप पांच चक्रवाल भागों से अर्थात् पांच चक्राकार से रहा हुवा मैने कहा है। ऐसा स्वशिष्यों को कहें। इस प्रकार से भगवान् के कहने पर स्वशिष्यों को स्पष्टतया बोध हो इस हेतु से श्री गौतमस्वामी फिर से पूछते हैं-(ता कहं जंबुद्दीवे दीवे पंच चक्रभागसंठिए आहिताति वएजा) तो जम्बूद्वीप नाम का द्वीप पांच चक्रभागों से संस्थित किस प्रकार से कहा है, सो कहिए अर्थात् श्री गौतमस्वामी कहते हैं कि हे भगवन् किस प्रकार से एवं किस प्रमाण से जम्बूद्धीप नामक द्वीप माने सर्वोत्तम जम्बूद्वीप पांच चक्र वालभागों से संस्थित है ऐसा आप कहते हो वह स्पष्ट प्रतिपत्ति के लिये आप कहिए । इस प्रकार से श्री गौतमस्वामी के प्रश्न को सुनकर श्री भगवान् कहते हैं-'ता जया णं एते दुवे सूरिया सव्वभंतरं मंडलं उवसंकमिता चारं चरंति तया णं जवुद्दीवस्स दीवस्स तिणि पंच चउ. दीवे पंचच उक्कभागसंठिया आहिताति वएज्जा) दीपनामनी ॥ १५ पाय 23 ભાગેથી સંસ્થિત અર્થાત્ રહેલ છે. એટલે કે ઉપરોક્ત પ્રકારને આ જંબૂદ્વીપ પાંચ ચકવાલ ભાગેથી અર્થાત્ પાંચ ચકાકારથી રહેલ છે, તેમ હું કહું છું તેમ સ્વશિષ્યોને કહેવું. આ પ્રમાણે ભગવાનશ્રીના કહેવાથી પિતાના શિષ્યને સ્પષ્ટ રીતે બંધ થાય એ હેતુથી श्री गौतमस्वामी ३रीथी पूछ छ-(ता कहं जंबुद्दीवे दीवे पंचचक्कभागसंठिए आहिताति वएज्जा) તે જબૂદીપ નામને દીપ પાંચ ચક્રવાલ ભાગોથી સંસ્થિત કેવી રીતે કહેલ છે? તે કહે અર્થાત્ શ્રી ગૌતમસ્વામી કહે છે કે હે ભગવન કેવી રીતે કયા પ્રમાણથી આ જંબુદ્વીપ નામને દ્વીપ અર્થાત્ સર્વોત્તમ જંબુદ્વીપ પાંચ ચક્રવાલ ભાગેથી સંસ્થિત છે? એમ આપ કહો છે? તેની સ્પષ્ટપ્રતિપત્તી થવા માટે આપ કહો. આ પ્રમાણે શ્રી ગૌતમસ્વામીના ५७पाथी ते सामणीने श्री भगवान् ४ छ.-(ता जया णं एते दुवे सरिया सव्वमंतर मंडलं उवसंकमित्ता चार चरंति तया ण जंबुद्दीवस्स दीवस्स तिण्णि पंच चउक्कभागे ओभासंति उज्जोवेंति
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧