Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
SM23D
Domes
३४२
सूर्यप्रज्ञप्तिसूत्रे एकस्य च पष्टिभागस्य सत्को द्वावेकषष्टिभागौ । सर्वमेलनेन ४७०९६३, ६ अत उक्तंसप्तचत्वारिंशता योजनसहस्रैः षण्णवत्या च योजनै स्त्रयस्त्रिंशता च पष्टिभागै योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्वा चक्षुः स्पर्शमायातीति ॥
'तया णं दिवसराई तहेव' तदा खलु दिवसरात्री तथैव ॥-तदा-सर्वाभ्यन्तरतृतीयमण्डलसञ्चरणकाले, दिवसरात्री-दिनरात्रि प्रमाणे, तथैव-प्रागुक्तवदेव वेदितव्ये । अर्थात् तत्र चतुर्भिरेकषष्टिभागमुहूर्तरूनोऽष्टादशमुहूतौ दिवसो भवति, चतुर्भिरेकषष्टिभागमुहूर्तेरधिका द्वादशमुहूर्ती रात्रिभवतीति । अथ चतुर्थादिषु मण्डलेषु अतिदेशमाह-एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे अट्ठारस अट्ठारस सद्विभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुझेमाणे अभिबुझेमाणे चुलसीतिं सीताई जोयणाई पुरिसच्छायं णिवुडेमाणे णिवुझेमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ' एवं खलु एतेनौपायेन निष्क्रामन् सूर्यस्तस्मादनन्तरात् हैं इन सबको जोडने से ४७०९६३४, न होते हैं अतः कहा है कि सुडतालीस हजार छन्नु योजन तथा एकसो योजनका साठिया तेतीस भाग तथा एक साठ के भाग को इकसठ से छेदकरे इतना प्रमाण से सूर्य चक्षुगोचर होता है।
(तया णं दिवसराई तहेव) उस सर्वाभ्यंतर मंडल के तीसरे मंडल के संचरणकाल में दिवस रात्री का परिमाण पहले कहे अनुसार जानलेवें, अर्थात् वहां पर इकसठिया चार मुहूर्त भाग न्यून अठारह मुहूर्त का दिवस होता है तथा इकसठिया चार मुहूर्तभाग अधिक बारह मुहूर्त की रात्री होती है । ___ अब चतुर्थादि मंडलों में अतिदेश कहते हैं-'एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलं संकममाणे संकममाणे अट्ठारस अट्ठारस सहिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुड़ेमाणे अभिवुझेमाणे चुलसीति सीताई जोयणाई पुरिसच्छायं णिवुड्डेमाणे णिबुड्माणे ૪૭૦૯૬૩ ના થાય છે તેથી જ કહ્યું છે કે-સુડતાલીસ હજાર છ— જન તથા એક
જનના સાઠિયા તેત્રીસ ભાગ તથા સાઠના એક ભાગને એકસાઠથી છેદ કરે આટલા प्रभाथी सूर्य २२ ५५ प्राप्त थाय छे. (तया णं दिवसराई तहेव) 22 साल्यातरमना ત્રીજા મંડળના સંચરણકાળમાં દિવસ રાત્રીનું પરિમાણ પહેલાં કહ્યા પ્રમાણેનું જ થાય છે. અર્થાત્ ત્યાં સાઠિયા ચાર મુહૂત ભાગ ન્યૂન અઢાર મુહૂર્તને દિવસ હોય છે અને એકસાયિા ચાર મુહૂર્તભાગ અધિક બાર મુહૂર્તની રાત્રી હોય છે.
वे यतुल भोमi मतिश ४ छ.-(एव खलु एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतर मंडलं संकममाणे संकममाणे अट्ठारस अट्ठारस सद्विभागे जोयणरस एगमेगे मंडले मुहुत्तगई अभिवुड्ढेमाणे अभिवुड्ढेनाणे चुलसीति सीताई जोयणाई पुरिसच्छायं णिवुड्ढेमाणे णिवुड्ढेमागे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ) २॥ अयथा निभा
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧