Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२८
सूर्यप्रज्ञप्तिसूत्रे पंच पंच जोयणसहस्साई दोण्णि य एकावण्णे जोयणसए एगूणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ," तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु पञ्च पञ्च योजनसहस्राणि द्वे द्वे च एकपञ्चाशतं योजनशतम् एकोनत्रिंशतं च षष्टिभागान् योजनस्य ५२५१ एकैकेन मुहूर्तेन गच्छति ॥ तावत्-तत्र जम्बूद्वीपे यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य-सर्वाभ्यन्तरमण्डलमादाय चारं चरति -तत्र भ्रमति, तदा खलु पश्च योजनसहस्राणि द्वे योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य ५२५१४ एकैकेन मुहूर्तन-प्रतिमुहूर्तगत्या गच्छति ।कथमेतदुपपद्यत इति चेदुच्यते-इह किल द्वौ सूर्यो प्रज्ञप्तौ द्वाभ्यां सूर्याभ्यामेकं मण्डलमेकेनाहोरात्रेण परिपूर्यते, अहोरात्रं च नाक्षत्रिषष्टिघटिकापरिमाणं त्रिंशन्मुहूर्तात्मकं, प्रतिसूर्य वर्णन प्रकार औपपातिकसूत्र से समजलेवें 'ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंचजोयणसहस्साई दोणिय एकावण्णे जोयणसए एगूणतीसं च सहिभागे जोधणस्स एगमेगेणं मुहुत्तेणं गच्छई' जब सूर्य सर्वाभ्यन्तरमंडल में उपसंक्रमण करके गमन करता है तब पांच पांच हजार योजन एवं दो सो इकावन योजन तथा एक योजनका उन्तीस साठिया भाग ५२५१३४ इतना प्रमाण एक एक मुहूर्त में गमन करता है। कहने का भाव यह है कि उस जंबूद्वीप में जब सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण करके माने सर्वाभ्यन्तरमंडलको प्राप्त करके गति करता है यानी वहां पर भ्रमण करता है उस समय पांच हजार दोसो इकावन तथा एक योजनका इकसठिया उन्तीस भाग ५२५१३४ एक एक मुहूर्त में गमन करता है । इस प्रकार कैसे होता है सो स्पष्टताके लिये कहता है ।
यहाँ दो सूर्य कहे हैं दोनों सूर्य एक मंडलको एक' अहोरात्र में पूर्ण करता है तथा अहोरात्र नक्षत्र की साठ घडिपरिमाण का एवं तीस मुहूर्तात्मक भोपयाति सूत्रमाथी सभ० से. (ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चार चरइ तया णं पंच पंच जोयणसहस्साई दोणि य एकावण्णे जोयणसए एगूणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ) न्यारे सूर्य साल्यात२ मा ५४भए प्रशन ગમન કરે છે, ત્યારે પાંચ પાંચ હજાર એજન અને બસ એકાવન જન તથા એક જિનને સાઠિયા ઓગણત્રીસમો ભાગ પરપ૧૨૬ આટલા પ્રમાણથી એક એક મુહૂર્તમાં ગમન કરે છે. કહેવાને ભાવ એ છે કે-એ જબૂદ્વીપમાં સૂર્ય જ્યારે સર્વાયંતર મંડળમાં ઉપસંક્રમણ કરીને એટલે કે સભ્યન્તર મંડળને પ્રાપ્ત કરીને ગતિ કરે છે. અર્થાત ત્યાં ભ્રમણ કરે છે. ત્યારે પાંચ હજાર બસે એકાવન તથા એક એજનના એકસઠિયા એગણત્રીસ ભાગ પરપ૧૬ એક એક મુહૂર્તમાં ગમન કરે છે. આ પ્રમાણે કેવી રીતે થાય છે? તેની સ્પષ્ટતા કરતાં કહે છે–અહીંયાં બે સૂર્ય કહેલા છે. અને સૂર્ય એક મંડળને એક અહેરાત્રિમાં પૂર્ણ કરે છે. તથા અહોરાત્ર નક્ષત્ર સંબંધી સાઠ ઘડિ પ્રમાણને તથા ત્રીસ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧