Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टीका सू० २१ द्वितीयप्राभृते प्रथमं प्राभृतप्राभृतम्
२५५
आख्याता - कथिता, इति साङ्गं सोपपत्तिकं वदेत् वद भगवान्नित्यर्थः । एवमुक्ते शिष्ये एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनार्थ प्रथमतस्ता एव प्रतिपत्ती रुपन्यस्यति भगवान्'तत्थ खलु इमाओ अट्ठ पडिवत्तिओ पण्णत्ताओ' तत्र खलु इमाः अष्टौ प्रतिपत्तयः प्रज्ञप्ताः । तत्र हे गौतम! तिर्यग्गतिविषये, खल-इति निश्चितमिमाः - वक्ष्यमाणस्वरूपाः, अष्टौ - अष्टसंख्यकाः प्रतिपत्तयः - परतीर्थिकाभ्युपगमरूपाणि मतान्तराणि प्रज्ञप्तानि, ता एव प्रतिपत्तयो यथाक्रमेणाह - अष्टौ विप्रतिपत्तयः सन्ति तासां सारांशो यथा
(१) पूर्वक्षितिजे मरीचिसंघातो दृइयो भवति, पुनश्च पश्चिमक्षितिजे आकाशे स च संघातो विध्वंसमुपयाति । ( २ )
गमन किस प्रकार से कहा है ? सो आप कहिये ।
कहने का भाव यह है कि अन्य अनेक विषयों के संबंध में प्रष्टव्य है ही किन्तु साम्प्रतसमय में यही पूछता हूं कि आप प्रभुश्री के मतसे किस प्रकार से सूर्य की तिर्यग्गति माने तिर्यक् परिभ्रमण कही गई है वह सभेद माने विभिन्न भेदसहित एवं उपपत्ति माने प्रमाण सहित कहिये ।
(तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पण्णत्ताओ) इस विषय विषयक ये वक्ष्यमाण आठप्रतिपत्तियां कही गई है
अर्थात् गौतमस्वामी के प्रश्न का उत्तर देते हुवे प्रभुश्री कहते है कि हे गौतम इस तिर्यक् गतिके बारेमें ये वक्ष्यमाण स्वरूपवाली आठ प्रतिपत्तियां परतीर्थिकों के मतान्तररूप मान्यताएं कहीं है ।
वहीं प्रतिपत्तियां क्रमानुसार कहते हैं
इस प्रष्टव्य विषय के संबंध में आठ प्रतिपत्तियां कही है उसका सारांश इस प्रकार से है
आहितेति बज्जा) हे भगवन् सपना भतथी सूर्यनुं तिर्यई गमन अर्ध रीते थाय छे ? ते माप आहे.
કહેવાના ભાવ એ છે કે બીજા અનેક વિષયના સંબંધમાં પૂછવાનું છે. પરતુ હાલ અત્યારના સમયે એ જ પૂં છું કે આપ પ્રભુશ્રીના મતથી સૂની તિÖક્ ગતિ એટલે કે તિયક્ પરિભ્રમણ કઈ રીતે કહેલ છે? તે અન્ય ભેદ સાથે તથા ઉપપત્તિ એટલે કે પ્રમાણ સહિત મને કહેા.
(तत्थ खलु इमाओ अट्ठ पडिवतीओ पण्णताओ) या विषया संबंधां या वक्ष्यमाथ આઠે પ્રતિપત્તીયા કહેવામાં આવેલ છે. અર્થાત્ ગૌતમસ્વામીના પ્રશ્નના ઉત્તર આપતાં પ્રભુશ્રી કહે છે કે હે ગૌતમ ! આ તિક્ ગતિના સંબંધમાં આ આઠ પ્રતિપત્તીયા એટલે કે પરતીથિ ના મતાન્તર રૂપ માન્યતાઓ એ પતિપત્તીચાના સાર હવે ક્રમ પ્રમાણે કહે છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
વક્ષ્યમાણુ સ્વરૂપવાળી કહેવામાં આવેલ છે.