Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रति सूत्रे
प्रतीच्यायततया उदीचीदक्षिणायततया जीवया मण्डलं चतुर्विंशतिकेन शतेन छिप दक्षिणपौरस्त्ये उत्तरपाश्चात्ये च चतुर्भागमण्डले अस्या रत्नप्रभायाः पृथिव्याः बहुसमरमणीयाद् भूमिभागात् अष्टयोजनशतानि ऊर्ध्वमुत्पत्य अत्र खलु प्रातः द्वौ सूर्यो उतिष्ठतः, तौ खल्ल इम दक्षिणोत्तरौ जम्बुद्वीपभागौ तिर्यक्कुरुतः कृत्वा पौरस्त्यपाश्चात्यो जम्बूद्वीप भागौ तावेव रात्रौ तौ खल इमौ पौरस्त्यपाश्चात्यो जम्बूद्वीपभागौ तिर्यक्कुरुतः, कृत्वा दक्षिणोतरौ जम्बूद्वीपभागौ तावेव रात्रौ तौ खलु इमौ दक्षिणोत्तरौ पौरस्त्यपाश्चात्यौ च जम्बूद्वी भाग तिर्यक् करोति, तिर्यक् कृत्वा जम्बूद्वीपस्य द्वीपस्य प्राचीप्रतीच्यायततया उदीचीदक्षिणायततया जीवया मण्डलं चतुर्विंशतिकेन शतेन छित्वा दक्षिणपौरस्त्ये उत्तरपाश्वात्ये च चतुर्भागमण्डले अस्या रत्नप्रभायाः पृथिव्याः बहुसमरमणीयाद् भूमिभागात् अष्ट योजनशतानि ऊर्ध्वमुत्पत्य, अत्र खलु प्रातः द्वौ सूर्यौ आकाशे उत्तिष्ठतः ॥०२१॥ ॥ द्वितीयस्य प्रथमम् ॥
२५४
"
टीका - प्रथमं प्राभृतं साङ्गमष्टप्राभृतप्राभृतैः साकमुक्त्वा सम्प्रति विंशतिप्राभृतेषु द्वितीयं प्राभृतम् - 'तिरिच्छिया किं च गच्छन्' तिर्यक् कथं च गच्छति इत्येतद्विषयकं प्रश्नवत्रं कथयति - 'ता कहं ते तिरिच्छगई आहिताति वरजा' तावत् कथंते तिर्यग्गतिराख्याता इति वदेत् || अन्यत् प्रभूतं विषयान्तरं प्रष्टव्यमस्ति, किन्तु सम्प्रति तावत् इत्थमेव पृच्छामि यत् ते - तवमते वया हे भगवन् ! कथं केन प्रकारेण सूर्यस्य तिर्यग्गतिः - तिर्यक्परिभ्रमणम्
दूसरे प्राभृत का प्रथम प्राभृतप्राभृत प्रारंभ
अब वीस प्राभृतों में 'तिरिच्छा किंच गच्छह' इस नामका दूसरा प्राभृत का प्रारम्भ किया जाता है इसका प्रथम सूत्र इस प्रकार से है- 'ता कहं ते तिरिच्छगइ आहिताति वज्जा) इत्यादि
टीकार्थ- प्रथम प्राभृत अङ्गसहित आठ प्राभृतप्राभृतों के साथ कहकर के अब वीस प्राभृतों में यह दूसरा प्राभृत- 'तिरिच्छिया किंच गच्छछ' तिर्यक् कैसे जाता है इस विषय के संबंध में प्रश्नसूत्र उपस्थित करके कहता हैं- 'ता कहं ते तिरिच्छ आहिताति वएज्जा) हे भगवन् आपके मत से सूर्यका तिर्यक् ખીજા પ્રાભૂતના પ્રારંભ
બીજા પ્રાકૃતનું પહેલું પ્રાભૃતપ્રભૃત
हुवे वीस प्राकृताभां (तिरिच्छा किंच गच्छइ) मा नाभवाणा जीन आवृतना आरंभ वामां आवे छे खानु प्रथम सूत्र या प्रमाणे छे - ( ता कहं ते तिरिच्छ गइ आहिति वएज्जा) छत्याहि.
ટીકા :પહેલુ પ્રાકૃત અંગ સહિત આઠ પ્રાકૃતપ્રાકૃતાની સાથે કહીને હવે વીસ प्राकृतायां या पीलु प्राकृत (तिरिच्छिया किं च गच्छइ) या विषयना संधमा प्रश्न सूत्र उपस्थित पुरीने
तिर्थ ३ ऐवी रीते लय छे ? हे छे - ( ता कहते तिरिच्छगई
सूत्र
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧