Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम्
३१३
सूर्यस्तदा अष्टादशभिर्मुहूर्तेः कति योजनानि गच्छेत्, ५०००X१८ = ९०००० योजनान उपपद्यते । 'ता जया णं सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं तं चैव राई दियष्पमाणं तंसि च णं दिवसंसि सट्ठि जोयणसहस्साई तावक्खे ते पत्ते, तया णं पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुतेणं गच्छ तावद् यदा खलु सूर्यः सर्ववातंत्र मण्डलमुपसंक्रम्य चारं चरति तदा खलु तदेव रात्रिंदिवप्रमाणम्, तस्मिथ खलु दिवसे षष्टि यजनसहस्राणि ६०००० तापक्षेत्रं प्रज्ञप्तम्, तदा खलु पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति ॥ श्रयतां तावद् द्वितीयमतसारांश :- यदा - यस्मिन् दिने खलु सूर्य चतुरशीत्यधिकशतमण्डलेषु भ्रमन् सर्वबाद्यं मण्डलमुपसंक्रम्य चारं चरति तदा खलु - तस्मिन् दिने खलु रात्रिंदिवप्रमाणं - रात्रिदिवसप्रमाणं तदेव - पूर्वोक्तवदेव | अर्थात् उत्तमकाष्ठाप्राप्त उत्कर्षिका अष्टादशमुहूर्त्ता रात्रि, भवति, जघन्यो द्वादशमुहूर्त्ती दिवसो भवसूर्य पांच हजार योजन गमनकरे तो अठारह मुहूर्त में कितने योजन गमन करे ? ५०००+ १८= ९००००| तो इस प्रकार से नवे हजार योजन की उपपत्ति हो जाती है ।
(ता जया णं सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरह तया णं तं चैव राईदियप्पमाणं तंसि च णं दिवसंसि सट्ठि जोयणसहस्साइं तावक्खेत्ते पण्णत्ते तया णं पंच पंच जोयणसहस्साई सरिए एगमेगेणं मुहुत्तेणं गच्छइ) अब सूर्य सर्वबाह्य मंडल का उपसंक्रमण करके गति करता है उस समय रात्रि दिवस का प्रमाण उसी प्रकार होता है, उस दिवस में ६००००, साठ हजार योजन का तापक्षेत्र होता है तब पांच पांच हजार योजन में सूर्य एक एक मुहूर्त में गमन करता है । कहने का भाव यह है कि दूसरा परमतवादी के मत का सारांश इस प्रकार है - जिस दिनमें सूर्य एक सो चौरासी मंडलों में भ्रमण करता करता सर्वबाह्यमंडल को प्राप्त करके गति करता है तब उस दिन में रात्रि दिवस का प्रमाण पूर्वकथनानुसार ही होता है अर्थात् उत्तम ચેોજન ગમન કરે? ૫૦૦૦+૧૮=૯૦૦૦૦ તો આ રીતે નેવું હજાર ચેાજનની ઉપપત્તિ થઈ જાય છે.
(ता जया णं सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तथा णं तं चैव राईदियप्पमाणं तंसि च णं दिवसंसि सट्ठि जोयणसहस्साइं तावक्खेत्ते पण्णत्ते तया णं पंच पंच जोयणसहसाईं सूरिए एगमेगेणं मुहुत्तेण गच्छइ) न्यारे सूर्य सर्वमाद्यमंउनु उपसंभाग रीने ગતિ કરે છે, એ સમયે રાતદિવસનુ પ્રમાણુ એ જ પ્રમાણે થાય છે. એ દિવસમાં ૬૦,૦૦૦ સાઠ હજાર યોજનનુ તાપક્ષેત્ર હોય છે. ત્યારે પાંચ પાંચ હજાર ચાજનમાં સૂર્ય એક એક મુહૂર્તમાં ગમન કરે છે. કહેવાનો ભાવ એ છે કે-બીજા પરમતવાદીના મતને સારાંશ આ પ્રમાણે છે—જે દિવસે સૂર્ય એકસા ચારાશી મંડળમાં ભ્રમણ કરતા કરતા સર્વ બાહ્ય
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧