Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम्
३१७
गम्यं भवेत्, (परमदिनमानस्याष्टादशमुहूर्त्त गम्यत्वात् ) तत चतुर्णा योजनसहस्राणा मष्टा - दशभिर्गुणनेन द्विसप्तति योजनानि भवन्ति । एकेन मुहूर्तेन चत्वारि योजनसहस्राणि गच्छति सूर्यस्तदाष्टादशभिर्मुहूर्तेः कियन्ति योजनानि गच्छेत् । तदुपपद्यन्ते द्विसप्ततिर्योजन सहस्राणि । ४००० X १८ =७२००० । ततश्च यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु रात्रिंदिवं - रात्रिदिवसप्रमाणं तथैव - पूर्वोक्तवदेवार्थात् उत्तमकाष्ठाप्राप्ता परमोत्कर्षका अष्टादशमुहूर्त्तप्रमाणा रात्रि भवति, सर्वजघन्यो द्वादशमुहूर्ती दिवसो भवतीति । तस्मिंश्च खलु दिवसे - सर्व वाद्य मण्डगतसूर्यस्य परिभ्रमणकाले द्वादशमुह हर्तप्रमाणे दिवसे अष्टाचत्वारिंशद्] योजनसहस्राणि - ४८०००, एतद्योजनपरिमितं तापक्षेत्रं प्रज्ञप्तम् । तेनात्रापि द्वादशमुहूर्तम्यं ताप क्षेत्रमित्थं यथा - यदि मुहूर्तेनैकेन चत्वारि योजनसहस्राणि गच्छति सूर्य स्तदा द्वादशभिर्मुह कियन्ति योजनानि गच्छेदित्यनुपातेन चतुर्णां योजनसहस्राणां दिन मान अठारह मुहूर्त का होने से इस कथनानुसार चार हजार योजन को अठारह से गुणा करने से बहत्तर हजार हो जाता है। सूर्य एक मुहूर्त में चार हजार योजन गमन करता है तो अठारह मुहूर्त में कितना गमन करे ? इसका उत्तर यह है की बहत्तर हजार योजन होता है जैसे कि ४०००+ १८=७२०००, तथा जब सूर्य सर्वबाह्य मंडल का उपसंक्रमण करके गति करता है तब रात्रि दिवस का परिमाण पूर्वकथनानुसार ही है अर्थात् उत्तमकाष्ठा प्राप्त परम उत्कृष्टा अठारह मुहूर्त प्रमाणवाली रात्री होती है, तथा सर्वजघन्य बारह मुहूर्त का दिवस होता है एवं सर्वबाह्यमंडल में सूर्य के परिभ्रमण काल में बारह मुहूर्त प्रमाण का दिवस होने पर अडतालीस हजार योजन ४८०००, परिमित तापक्षेत्र होता है, अतः यहां पर भी द्वादश मुहूर्त गम्य तापक्षेत्र इस प्रकार से कहा है जो एक मुहूर्त में चार हजार योजन सूर्य जावे तो बारह मुहूर्त में कितना जा सके ? इस प्रकार कि जिज्ञासा में
અઢાર મુહૂર્તના પ્રમાણુ ખરાબર સમજવું કારણ કે-ઉત્કૃષ્ટ નમાન અઢાર મુહૂર્તનું હાવાથી આ કથન પ્રમાણે ચાર હજાર ચાજનને અઢારથી ગુણુવાથી તેર હજાર થઈ જાય છે, સૂર્ય એક મુહૂર્તમાં ચાર હજાર ાજન ગમન કરે તે અઢાર મુહૂર્તોમાં કેટલુ गमन रे ? मानो उत्तर-मतेर उन्नर योजन थाय छे. प्रेम - ४०००+ ૧૮=૭૨૦૦૦ તથા જ્યારે સૂર્ય સબાહ્યમડળનું ઉપસ ક્રમણુ કરીને ગતિ કરે છે. ત્યારે શત્રિદિવસનું પરિમાણુ પૂ કથનાનુસાર જ છે, અર્થાત્ ઉત્તમકાષ્ઠાપ્રાપ્ત પરમઉત્કૃષ્ટા અઢાર મુહૂર્ત પ્રમાણની રાત્રી હાય છે. અને સજઘન્ય ખાર મુર્હુત પ્રમાણના દિવસ થાય છે, તથા સુખાદ્યમડળમાં સૂર્યના પરિભ્રમણ કાળમાં ખાર મુર્હુત પ્રમાણના દિવસ થવાથી અડતાલીસ હજાર ૪૮૦૦૦ ચેાજન પરિમિતતાપક્ષેત્ર થાય છે, તેથી અહીંયાં પણ ખાર મુહૂત ગમ્ય તાક્ષેત્ર આ પ્રમાણે કહેલ છે-જે એક મુહૂતમાં ચાર હજાર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧