Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
..
सूर्यज्ञप्तिप्रकाशिका टीका सू० २१ द्वितीयमाभृते प्रथमं प्राभृतप्राभृतम् २७१ रीयस्य मतं, स चैवं कथयति-पौरस्त्याल्लोकान्तात् पूर्वदिविभागान्तात् प्रातः-प्रभातसमये सूर्यः-सदावस्थायी सनातनस्वरूपः अप्काये-जलशरीरे-पूर्वसमुद्रे उत्तिष्ठति-उदगच्छति-लोकदृश्यतां याति, सचोद्गतः सूर्यः खलु इति निश्चितम् इम-पुरो दृश्यमानं तिर्यग्लोकं-मनुष्यलोकं तिर्यक् करोति-तिरश्चीनं परिभ्रमन् मनुष्यलोकं प्रकाशयति, तिर्यक् कृत्वा-मनुष्यलोकं संप्रकाश्य, पश्चिमे लोकान्ते-पश्चिमदिगविभागान्ते सायं-सान्ध्ये समये-सन्ध्याकाले सूर्यः-प्रत्यक्षोपलभ्यमानः सर्वप्राणभूत तेजोविशेषः प्रकाशपुञ्जो ग्रहः, अप्काये-जलशरीरे पश्चिमसमुद्रे प्रविशति, पश्चिमसमुद्रमनुप्रविश्य चाधः प्रत्यागच्छति-अधोभागवत्तिनं लोकं प्रकाशयन् प्रतिनिवर्तते, अधः प्रत्यागत्य च अवरभुवः-अधः पृथिव्याःपृथिव्या अधोभागाद्विनिर्गत्य, पौरस्त्याल्लोकान्तात्-पूर्वदिविभागान्ता दूर्ध्व प्रातःप्रभातसमये स एव सूर्यः पुनः अप्काये-पूर्वसमुद्रे उत्तिष्ठति-उदगच्छति-पुनरुदयं याति ।
एतस्य मतेऽपि भूरियं गोलाकारा, सूर्योऽपि एक एव मण्डलाकारं परिभ्रमतीति । लोकान्त से प्रातः काल में अप्काय में उदित होता है । भगवान् कहते हैं कि सातवें तीर्थान्तरीय के मत को सुनो वह कहता है कि पूर्व दिशा के लोकान्त से प्रभातकाल में सदावस्थायी सनातन स्वरूप सूर्य अप्काय में माने पूर्वसमुद्र में उदित होकर लोक को दृष्टिगोचर होता है वह उदित हुवा सूर्य यह पुरोवर्तमान मनुष्यलोक को तिरश्चीन परिभ्रमण करके प्रकाशित करता है, मनुष्य लोक को प्रकाशित कर के पश्चिमदिशा के अन्त में संध्याकाल होने पर प्रत्यक्ष दृश्यमान सर्वप्राणभूत तेजोविशेष प्रकाशपुञ्जरूप ग्रह पश्चिम समुद्र में प्रवेश करता है, पश्चिम समुद्र में प्रवेश कर के अधोभाग वर्तमान लोक को प्रकाशित करके वहां परावर्तित होता है माने लोट जाता है और अधोलोक से पीछा आकर माने पृथ्वी के अधोभाग से निकलकर पूर्व भागवर्ति लोकान्त से प्रभात काल में वही सूर्य फिरसे पूर्वसमुद्र में आकर उदित होता है माने दूसरे दिन फिर से उदित होता है । कहने का भाव यह તીર્થાતરીયનો મત તમે સાંભળો તેનું કહેવું છે કે–પૂર્વ દિશાના લોકાન્તથી પ્રભાત કાળમાં સનાતન સ્વરૂપ સદાવસ્થાથી સૂર્ય અપકાયમાં એટલે કે પૂર્વ સમુદ્રમાં ઉદિત થઈને જગતમાં દષ્ટિગોચર થાય છે. એ ઉદિત થયેલ સૂર્ય આ વર્તમાન મનુષ્યલકને તિરશ્ચિન પરિભ્રમણ કરીને પ્રકાશિત કરે છે, અને એ રીતે મનુષ્યલેકને પ્રકાશિત કરીને પશ્ચિમ દિશાના અંતમાં સંધ્યાકાળના સમયે પ્રત્યક્ષ દેખાતે પ્રાણભૂત તેજેવિશેષ પ્રકાશપુંજ રૂપ ગ્રડ વિશેષ પશ્ચિમસમુદ્રમાં પ્રવેશ કરે છે. અને પશ્ચિમ સમુદ્રમાં પ્રવેશ કરીને પૃથ્વીના અભાગમાં રહેલ લેકને પ્રકાશિત કરીને ત્યાંથી પાછા ફરે છે. આ અલોકથી પાછા વળીને એટલે કે પૃથ્વીને અભાગમાંથી નીકળીને પૂર્વ ભાગવતિ કાન્તથી પ્રભાતકાળમાં એજ સૂર્ય ફરીથી પૂર્વસમુદ્રમાં આવીને ઉદિત થાય છે, અર્થાત્ બીજે દિવસે પાછો ઉગે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧