Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टीका सू० २१ द्वितीयप्राभृते प्रथमं प्राभृतप्राभृतम्
२६७
का उत्तिष्ठति स खलु इमं तिर्यक्लोकं तिर्यक् करोति, तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं सूर्यः पृथिवीकार्य अनुप्रविशति, प्रनुप्रविश्य अधः प्रत्यागच्छति २ पुनरपि अपरभुवः पौरस्त्याल्लोकान्तात् - पूर्वदिग्विभागान्तात् ऊर्ध्व प्रातः - प्रभातसमये सूर्यो देवतारूपः सदावस्थायी - उदयभूधर शिरसि उत्तिष्ठति - उद्गच्छति - ऊर्ध्वमुत्तिष्ठन् लोकानां दृष्टिगोचरो भवति, स चोद्गतः सूर्यः खलु इति निश्चितमिमं पुरोदृश्यमानं तिर्यग्लोकं - मनुष्यलोकंभूलोकं तिर्यक् करोति - तिरश्चीनं परिभ्रमन् प्रकाशयति । तिर्यक् कृत्वा भूलोकं संप्रकाश्य पश्चिमे लोकान्ते - पश्चिमदिग्विभागान्ते सायं - सान्ध्ये समये - सायं काले सूर्यो देवतारूपः सदावस्थायी पुनः पृथिवीकाये - अस्तमयभूधरे - अनुप्रविशति - अस्तमन भूधर भागेऽदृश्यो भवति । अनुप्रविश्य तत्रादृश्यतां प्राप्य चाधः प्रत्यागच्छति - अधोभागवर्त्तिनं लोकं प्रकाशयन् पुरत्थिमाओ लोगंताओ पाओ सूरिए पुढविकार्यसि उत्ति' पूर्व भागवर्ति लोकान्त से प्रातः काल में सूर्य पृथिवीकाय में उदित होता है वह सूर्य इस मनुष्यलोक को तिर्यक् करता है तिर्यक् कर के पश्चिम दिशा के लोकान्त में सायंकाल में पृथिकाय में माने अस्ताचल में प्रवेश करता है और प्रवेश करके अधोलोक में जाता है अधोलोक में जाकर फिर वहां से आकर पूर्व लोकान्त से प्रातः काल में सूर्य पृथ्वीकाय में उदित होता है । कहने का भाव यह है कि पूर्वदिशा के लोकान्त से ऊपर प्रभातकाल के समय में देवतारूप सदास्थायी उदयाचल पर्वत के शिखर पर उदित होता है, ऊपर में उदित होकर के लोकनको दृष्टिगोचर होता है वह उदित हुवा सूर्य यह वर्तमान मनुष्यलोक को तिर्यक करता है माने तिर्यकरूप से भ्रमण करके प्रकाशित करता है, एवं इस प्रकार प्रकाशित करके पश्चिम दिशा के अन्त में सन्ध्या के समय माने सायंकाल सूर्य देवतारूप सदाकाल अवस्थायी पुनः अस्तमन माने अस्ताचल के शिखर पर प्रवेश कर के अद्रश्य हो जाता है, एवं इस प्रकार अद्रव्य भूपुरत्थिमाओ लोगंताओ पाओ सूरिए पुढवीकार्यसि उत्तिइ) पूर्व भागना सोभन्तथी પ્રાત:કાળમાં સૂર્ય પૃથ્વીકાયમાં ઉતિ થાય છે. તે સૂર્ય' આ મનુષ્યલેાકને તિર્થંક કરે છે, તિર્થંક્ કરીને પશ્ચિમ દિશાના લેાકાન્તમાં સાંજના સમયે પૃથ્વીકાયમાં એટલે કે અસ્તા ચળમાં પ્રવેશ કરે છે, અને અસ્તાચલમાં પ્રવેશ કરીને અધેલાકમાં જાય છે, અધેલાકમાં જઇને ફરીથી ત્યાંથી આવીને પૂલેકાન્તમાં પ્રાતઃકાળમાં સૂર્ય પૃથ્વીકાયમાં ઉદિત થાય છે.
કહેવાના ભાવ એ છે કે-પૂર્વીદિશાના લેાકાન્તથી ઉપર પ્રભાતકાળમાં દેવતારૂપ સદાવસ્થાયી સૂર્ય ઉદયાચલ પર્વતના શિખર ઉપર ઉદિત થાય છે, પર્યંત શિખર ઉપર ઉદિત થઇને લેકને-મનુષ્યલેાકને તિક્ કરે છે, અર્થાત્ તિ રૂપથી ભ્રમણ કરીને પ્રકાશ યુક્ત કરે છે. અને આ રીતે મનુષ્યલેકને પ્રકાશિત કરીને પશ્ચિમ દિશાના અંતમાં સાંજના સમયે સદાકાળ અવસ્થાયી દેવતારૂપ સૂર્ય ફરીથી અસ્તમન એટલે કે અસ્તાચલના શિખરઉપર પ્રવેશ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧