Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे म्प्य-स्वस्वमण्डलादन्तः प्रविश्य चारं चरति-सर्वबाह्यादन्तराभिमुखद्वितीयमण्डले सञ्चरन्दृष्टो भवति । यथा द्वितीयमण्डले विकम्पनक्षेत्रम्-द्वे योजन+४८+६१ योजन एतावन्मात्र क्षेत्रमेकैकेन रात्रिन्दिवेन-एकैकेन अहोरात्रेण विकम्प्य चारं चरति ॥ 'तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहि अहिए' तदा खलु अष्टादशमुहर्ता रात्रिभवति द्वाभ्यामेकपष्टिभागमुहूर्ताभ्यामूना, द्वादशमुहूत्तों दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिकः ॥ तदा-सर्वबाह्यानन्तरद्वितीयमण्डलसञ्चरणसमये-योजनस्यैकषष्टिभागैमिश्रिताष्टाचत्वारिंशताधिक योजनद्वयविकम्पनक्षेत्रे खल-इति निश्चितम् अष्टादशमुहूर्ता-अष्टादशमुहर्तप्रमाणा रात्रि भवति, किन्तु पूर्णाष्टादशमुहूर्तप्रमाणा रात्रि न भवति परन्तु द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यामूना भवति, यथात्र रात्रिमानम्-१८ मुहूर्त- मुहूर्त द्वादशमुहूतौ दिवसो भवति द्वाभ्यामेकषष्टिभागदूसरे मंडल में संचरण करते समय पूरे दो योजन तथा एक योजन के इकसठिया अडतालीस भाग विकम्पन करके अर्थात् अपने अपने मंडल में भीतर प्रविष्ट होकर गति करता है अर्थात् सर्वबाह्यमंडल के पश्चात्वर्ति मंडलाभिमुख दूसरे मंडलमें संचार करता दृष्टिगोचर होता है। दूसरे मंडल में विकम्पनक्षेत्र पूरे दो योजन २ एवं एक योजन के+ix तथा एक योजनका इकसठिया अडतालीस भाग इतना मात्र क्षेत्र एक अहोरात्र से विकम्पन करके सूर्य गति करता है, (तया णं अट्ठारहमुहूत्ता राई भवइ दोहिं एगद्विभागमुहत्तेहि ऊणे) तब अठारह मुहूर्त की इकसठिया दो मुहूर्तभागन्यूना रात्री होती है तथा (दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए) इकसठिया दो मुहूर्तभाग अधिक बारह मुहूर्त का दिवस होता है। अर्थात् सर्वबाह्यानंतर दूसरे मंडल में संचरण समय में एक योजन के इकसठिया अडतालीस भाग समन्वित दो योजन का विकम्पनक्षेत्र का प्रमाण होता है तथा अठारह मुहूर्त की रात्री होती है, परंतु पूर्ण अठारह मुहूर्त की रात्री नहीं होती બીજા મંડળમાં સંચરણ કરતા દેખવામાં આવે છે, બીજા મંડળનું વિકંપનક્ષેત્ર પુરા બે
જન ૨ પેજના ન ૬ જન તથા એક એજનના એકસઠિયા અડતાલીસ ભાગ આટલા क्षेत्रनु ये ४ भाडामा विपन शन सूर्य गति ४३ छ. (तया णं अदारसमुहुत्ता राई भवइ दोहिं एगविभागमुहत्तेहिं ऊणे) त्यारे २ढारभुत नी सठिया में भुत मा न्यून रात्री डाय छ भने (दुवालसमुहुत्ते दिवसे भवइ दोहिं एगद्विभागमुहुत्तेहि अहिए) ४२सठिया मे मुहूत मा अघि मा२ मुडूत ने हिवस डाय छे. અર્થાત્ સર્વબાહ્યમંડળની પછીના બીજા મંડળમાં સંચરણ કરતી વખતે એક
જનના એકસઠિયા અડતાલીસ ભાગ સહિત બે જન જેટલું વિકંપનક્ષેત્રનું પ્રમાણ થાય છે. તથા અઢાર મુહૂર્તની રાત હોય છે, પરંતુ પૂરા અઢાર મુહૂર્તની વાત નથી થતી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧