Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे
सौम्यायनान्तः सायन मिथुनान्तगतस्थमयो भवतीत्यर्थः । एष एव खलु - इति निश्चितम् आदित्यः संवत्सरः - सौरसंवत्सरः, तथा च पूर्वोक्तलक्षणलक्षित एव काल आदित्यस्यसूर्यस्य सम्वत्सरस्य - सौरवर्षस्य पर्यवसानः - सौरवर्षान्तः कालः खलु, अर्थात् य एव सूर्यस्य सायनमिथुनान्तमण्डलसञ्चरणसमयः स एव सौरसम्बत्सरस्य पर्यवसानोऽपीत्यर्थः ॥ ०१८ | 'छडं पाहुडपाहुडे' पष्ठं प्राभृतप्राभृतम्' ||
इत्यधिकारे प्रथम प्राभृतस्य षष्ठं प्राभृतप्राभृतं समाप्तम् ॥१-६॥ अथ प्रथमप्राभृते सप्तमं प्राभृतप्राभृतं
૨૮૪
मूलम् - तओ कहं ते मंडलसंठिई आहिताति वपूजा ? तत्थ खलु इमाओ अट्ठ पडिवत्तिओ पण्णत्ताओ तत्थ एगे एवमाहंसु १ ताओ सव्वा वि मंडलवया समचउरंसठाणसंठिया पण्णत्ता, एगे एवमाहंसु १ । एगे पुण एवमाहंसु २ ता सव्वा विणं मंडलवया वि समचउरंसठाणसंठिया पण्णत्ता, एगे एवमाहंसु २ । एगे पुण एवमाहंसु ३, सव्वा वि णं मंडलवया समचउक्कोणसंटिया पण्णत्ता, एगे एवमाहंसु ३ । एगे पुण एवमाहं ४ सव्वा वि मंडलवया वि समचउक्कोणसंठिया पत्नत्ता एगे च पूर्व लक्षणों से लक्षित काल दूसरे छहमास का पर्यवसान माने अन्त का काल अर्थात् उत्तरायण के अन्तकाल मिथुन संक्रान्तिका अन्तिम समय होता है । इस प्रकार यह आदित्य संवत्सर माने सौर संवत्सर है तथा पूर्वोक्त लक्षणों से लक्षित काल ही आदित्य संवत्सर माने सौरवर्ष का पर्यवसान यानी सौर वर्षान्तकाल होता है अर्थात् जो सूर्य का सायन मिथुनान्त मंडल संचर समय है यही सौरसंवत्सर का पर्यवसान भी माने अन्त का समय होता है । सू० १८ ॥
॥ छट्ठा प्राभृतप्राभृत समाप्त ॥ इस प्रकार के अधिकार में पहला प्राभृत का छठा प्रभृतप्राभृत समाप्त ॥ १-६ ॥ માસને જ નહીં પરંતુ પૂર્વોક્ત લક્ષણાથી લક્ષિત કાળ ખીજા છ માસનુ પવસાન માને અંતના કાળ અર્થાત્ ઉત્તરાયણની અ'તને કાળ મિથુનસ ક્રાતિના અન્તિમ સમય થાય છે, આ પ્રમાણે આ આદિત્યસંવત્સર છે અર્થાત્ સૌસ’વત્સર તથા પૂર્વાંક્ત લક્ષણેાથી લક્ષિત કાળ જ આદિત્યસંવત્સર અર્થાત્ સૌરવના પવસાન રૂપ એટલે કે સૌરવર્ષ ના અંતકાળ થાય છે. અર્થાત્ જે સૂર્યનું સાયન મિથુનાન્તમંડળ સંચરણ સમય છે. એ જ સૌરસંવત્સરનું પ વસાન અર્થાત્ અંતનો સમય છે. । સૂ૦ ૧૮૫
ા છ આ પ્રમાણેના અધિકારમાં પહેલાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
પ્રાભૃતપ્રાકૃત સમાપ્ત ૫
પ્રાકૃતનું છઠ્ઠુ પ્રાધૃતપ્રામૃત સમાપ્ત ।। ૧-૬ ॥