Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चप्रज्ञप्तिसूत्रे
१९०
सन्ति || ' एवमाहंसु २' एके एवमाहुः २ ॥ एके - द्वितीयाः एवम् - अनन्तरोकप्रकारकं स्वमतमाहुः - कथयन्ति 'एगे पुनरेवमाहंसु ३' एके पुनरेवमाहुः ३, एके - तृतीया स्तीर्थान्तरीयाः पुनः - प्रथमद्वितीययोर्मतं श्रुत्वा एवम् - अनन्तरोच्यमानस्वरूपं स्वमतमाहुः तद्यथा - 'सव्वा विणं मंडलवया समचउकोणसंठिया पण्णत्ता' सर्वा अपि मण्डलवत्ताः समचतुष्कोण संस्थिताः ः प्रज्ञप्ताः ॥ सर्वा अपि मण्डलवत्ता:- चन्द्रादि विमानानि विमण्ड लानि समचतुष्कोण संस्थिताः समायतक्षेत्रान्तर्गताः वर्गक्षेत्रान्तर्भूता भवन्ति । तृतीयस्य मतं प्रथममतस्य पिष्टपेषणस्वरूपमेव, 'एगे एवमाहंसु ३) एके - तृतीयास्तीर्थान्तरीयाः एवमनन्तरोक्तप्रकारकं स्वमतमाहुः - कथयन्ति || ' एगे पुणरेवमाहंसु ४' एके पुनरेवमाहुः ४ - एके चतुर्थास्तीर्थान्तरीयाः पुनः - तृतीयस्य मतं श्रुत्वा एवम् - अनन्तरोच्यमानप्रकारकं स्वहै उनमें जिन मंडलवत्ता की स्थिति हो वह विषम चतुरस्र संस्थान संस्थित कहा जाता है, अर्थात् विषम चतुर्भुजान्तर्गत होते हैं 'एगे एवमाहंसुः कोई एक माने दूसरा अन्यतीर्थिक पूर्वोक्त प्रकार से अपने मत का कथन करता है । २
'एगे पुण एवमाहंस' ३ कोई तीसरा अन्यतीर्थिक पहला तथा दूसरे परमतवादी का कथन सुनकर आगे वक्ष्यमाण प्रकार से अपने मत को प्रगट करता हुवा कहने लगा- 'सव्वा विणं मंडलवया समचउक्कोणसंठिया पण्णत्ता' सभी मंडलवत्ता सम चतुष्कोणवाले होते हैं । अर्थात् सभी मंडलवत्ता माने चन्द्रादि ग्रहों के विमान समचतुष्कोण संस्थान संस्थित अर्थात् सम लंबामान क्षेत्र के अन्तर्गत होते हैं अर्थात् वर्गक्षेत्रान्तर्भूत होते हैं यह तीसरा परमतवादी का मत प्रथम अन्य तीर्थिक के मत का पिष्टपेषणरूप ही है, 'एगे एवमाहंसु' तीसरा तीर्थान्तरीय पूर्वोक्त प्रकार से अपने मत का समर्थन करते हैं । ३ 'एगे पुण एवमाहंस' ४ कोई एक माने चौथा तीर्थान्तरीय पूर्वोक्त प्रकार से વિષમ ચતુરઅસ સ્થાન સ્થિત કહેવાય છે, અર્થાત્ વિષમ ચતુર્ભુ†ાન્તત હાય છે. (एगे एवमाहंसु ) येऊ भेटते हैं जीले अन्यतीथि पूर्वोक्त प्रारथी पोताना भतनु કથન કરે છે. ૨
( एगे पुण एवमाहंसु ) त्रीले अर्ध अन्य भतवादी पडेला भने जीन्न परभतवाहीनु કથન સાંભળીને હવે પછી કહેવામાં અવનાર પ્રકારથી પેાતાના મતને પ્રગટ કરતા થો उहेवा साग्यो (सव्वा वि मंडलवया समचउकोणसंठिया पण्णत्ता) अधी मंडावत्ता सभ ચતુષ્કોણુ વાળી હાય છે. અર્થાત્ બધી મંડળવત્તા એટલે કે ચંદ્રાદિ ગ્રહેાના વિમાન સમ ચતુષ્કાણ સંસ્થાન સ્થિત અર્થાત્ સમલખાયમાન ક્ષેત્રની અંદર રહેલા હાય છે. અર્થાત્ વક્ષેત્રની અંદર રહે છે. આ ત્રીજા મતવાદીના મત પહેલા મતવાદીના મતનું પિષ્ટ येषाणु वो ४ छे. (एगे एवमाहंसु ) त्रीने तीर्थान्तरीय पूर्वोक्त प्रारथी पोताना भतनु સમન કરે છે. ૩
( एगे पुण एवमाहंसु ) अर्ध खेड या प्रमाणे उडे हे अर्थात् त्र अन्यतीर्थ अना
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧