Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०७
सूर्यज्ञप्तिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् एवं-पूर्वोक्तप्रकारं स्वमतमाहुः कथयन्ति । 'एगे पुण एवमाहंसु २' एके पुनरेवमाहुः २, एके द्वितीया स्तीर्थान्तरीयाः पुनः-प्रथमस्य मतं श्रुत्वा एवं-अनन्तरोच्यमानस्वरूवं स्व वक्तव्यमाहुः कथयन्ति, तद्यथा-'ता सव्वा विणं मंडलवया जोयणं बाहल्लेणं एग जोयणसहस्सं एगं च चउत्तीसं जोयणसयं आयामविक्खंभेणं तिण्णि जोयणसहस्साई चत्तारि विउत्तरे जोयणसए परिक्खेवेणं पण्णत्ते' तावत् सर्वाण्यपि मण्डलपदानि योजनबाहल्येन एक योजन सहस्रम् एकं च चतुस्त्रिंशतं योजनशतम् आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि चत्वारि द्युत्तराणि योजनशतानि परिक्षेपेण प्रज्ञप्तानि ।। मण्डलपदस्थितौ प्रथमस्प तीर्थान्तरीयस्यानार्पमतं श्रुत्वा विघूर्णचित्ताः द्वितीयाः कथयन्ति यत् भो भगवन् ! तर मतमनार्ष प्रतिभाति, सत्समाधीतमार्यसम्मतं च मन्मतं श्रूयतां तावत्, सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलपदानि सूर्यमण्डलस्थानानि प्रत्येकमेकं योजन-योजनबाहल्येन योजनवृद्धया, एकं योजन सहस्रम् एकं च चतुस्त्रिंशतं योजनशतं-चतुस्त्रिंशदधिकं योजनशतम् १३४ योजनानि, सर्वमेलनेन-सहस्रमेलनेन-११३४ योजनानि आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि चत्वारि योजनशतानि धुत्तराणि-३४०२ योजनशतानि परिक्षेपत:-परिधिप्रमाणतः प्रज्ञप्तानि-कथितानि । तथाहि द्वितीयस्य मतेन विष्कम्भपरिमाणात् परिरयपरिमाणं परिलेवें 'एगे एवमासु' इस पूर्वोक्त प्रकार से प्रथम तीर्थान्तरीय अपने मत का प्रतिपादन करते हैं।१।। _ 'एगे पुण एवमासु' दूसरा परतीर्थिक प्रथम मतवादी का मत को सुन कर के अनन्तर कथ्यमान स्वरूपवाला अपने मत विषय में कहते हैं जैसे की'ता सव्वा वि णं मंडलवया जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं चउतीसं जोयणसयं आयामविक्खंभेणं तिन्नि जोयणसहस्साई चत्तारि वि उत्तरे जोयणसए परिक्खेवेणं पण्णत्ते' वे सभी मंडल पद एक योजन बाहल्य से तथा एक हजार योजन तथा एक सो चोतीस योजन आयामविष्कम्भ से तथा तीन हजार चार सो दो योजन परिक्षेप से माने परिधि परिमाण से कहा है इस प्रकार दूसरे परवादी के मत से विष्कंभ के परिमाण से परिरय का પ્રથમ તીર્થાન્તરીય પિતાના મતનું પ્રતિપાદન કરે છે. IN
(एगे पुण एवमासु) मा ५२तीथि या मतवाहीनु थन सामजान माह પછી કહેવામાં આવનાર સ્વરૂપથી પિતાના મતને સંબંધમાં કહેવા લાગ્યો તે આ પ્રમાણે छ (ना सव्या विणे मंडलवया जोयणं बाहल्लेणं एग जोयणसहसं एगं चउतीसं जोयणसयं आयामविक्खभेणं तिन्नि जोयणसहस्साई चत्तारि विउत्तरे जोयणसए परिक्खेवेणं पण्णत्ते) से બધા મંડળ પદ બાહલ્યથી એક જન એક હજાર એકસે ચોત્રીસ પેજન આયામ વિઝંભથી તથા ત્રણ હજાર ચાર બે જન પરિક્ષેપથી અર્થાત્ પરિધિના પરિમાણથી કહેલ છે. આ પ્રમાણે બીજા પરમતવાદીના મતથી વિષ્કભ પરિમાણથી પરિરયનું પરિમાણ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧