Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम् मुहुत्तेहिं ऊणे, दुवालसम्मुहुत्ता राई भवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिया' तत्र खलु अष्टादशमुहूत्ततॊ दिवसो भवति चतुर्भिरेकपष्टिभागमुहूर्तरूनः, द्वादशमुहूर्त्ता रात्रि भवति चतुर्भिरेकषष्टिभागमुहूतैरधिका ॥ तत्र-सर्वाभ्यन्तराम्मण्डलाद्वहिर्मुख तृतीयमण्डलसश्चरणसमये चतुभिरेकषष्टिभागमुहूर्तेरूनः अष्टादशमुहूर्तः-पत्रिंशद्ध टिकात्मको दिवसो भवति, तथा चतुर्भिरेकपप्टिभागमुहूर्तेरधिका द्वादशमुहूर्ता चतुर्विंशतिघटिकात्मिका रात्रि भवति, तेन तृतीयमण्डलसंचरणसमये दिनमानम्-३६-, घटी, घटि रात्रिमानम्-२४ घटी+, घटी एतादृशं भवति, “एवं खलु एतेणोवाएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइंदिएणं विकंपमाणे विकंपमाणे सव्यबाहिरं मंडलं उवसंकमित्ता चारं चरइ' एवं खलु एतेनोपायेन निष्क्रामन् सूर्यः तदनन्तरान्मण्डलाद् तदनन्तरं मण्डलं संक्रामन् संक्रामन् ऊणे, दुवालसमुहुत्ता राई भवइ चरहिं एगहिभागमुहुत्तेहिं अहिया) वहां अठारह मुहर्त का दिवस होता हैं इकसठिया चार भाग न्यून इकसठिया चार भाग अधिक बारह मुहूर्त की रात्री होती है । कहने का भाव यह है कि सर्वाभ्यन्तरमंडल के बाहर तीसरे मंडल के संचरण समय में इकसठिया चार मुहूर्त न्यून अठारह मुहूर्त का छत्तीस घटिकावाला दिवस होता है तथा इकसठिया चार मुहूर्त अधिक चोवीस घटिकावाली बारह मुहूर्त की रात्री होती है । अतः तीसरे मंडल के संचरण के समय दिनमान ३६ घटिका तथा रात्रिमान २४ घटि घटि इतना होता है (एवं खलु एतेणोवाएणं णिक्खममाणे मृरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे दो जोयणाई अडतालीसं च एगट्टिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइंदिएणं विकंपमाणे विकंममाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ) इस प्रकार से इस कथित उपाय से निष्क्रमण करता हुवा सूर्य तदनंतर मंडल से तदनन्तरवें भवइ चरहिं एगट्ठिभागमुहुत्तेहिं अहिया) त्यारे त्यो मा२ मुतना हिवस थाय छे. એકસઠિયા ચાર ભાગ ન્યૂન તથા એકસઠિયા ચાર ભાગ અધિક બાર મુહૂર્તની રાત્રી થાય છે, કહેવાને ભાવ એ છે કે સર્વાભ્યન્તર મંડની બહાર ત્રીજા મંડળમાં સંચરણ સમયમાં એકસઠિયા ચાર મુહૂર્ત ન્યૂન અઢાર મુહૂર્તને છત્રીસ ઘટિકા યુક્તને દિવસ હોય છે. અને એકસઠિયા ચાર મુહૂર્ત અધિક ગ્રેવીસ ઘડીવાળી બાર મુહૂર્તની રાત્રી હોય છે, જેથી ત્રીજા મંડળના સંચરણના સમયે દિનમાન ૩૬= ઘડી તથા રાત્રીમાન ૨૪ ઘડી રક माया प्रमाथाय छे. (एवं खलु एतेणोवाएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणं तरं मंडलाओ मंडलं संकममाणे संकममाणे दो जोयणाई अडतालीसं च एगद्विभागे जोयणस्स एगमेगे मंडलं एगमेगेणं राइदिएणं विकंपमाणे विकंपमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ) २॥ प्रमाणे २॥ पूर्वात प्रथित पायथा निमा ४२ सूर्य तहमन्त२ माथी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧