Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम्
१५५ सूर्यस्य विकम्पनक्षेत्रप्रमाणं त्रिभागोनानि त्रीणि योजनानि-त्रिभिर्भागैरूनानि त्रीणि योजनानि एकैकेन रात्रिन्दिवेन-एकैकेन अहोरात्रेण विकम्प्य विकम्प्य-स्वस्वमण्डलाबहिनिगत्य निर्गत्य अन्तः प्रविश्य प्रविश्य वा सूर्य थारं चरति । एतेन तृतीयं मतं विकम्पन क्षेत्रप्रमाणं=३ योजन- योजन एतावन्मात्रम्, 'एगे एवमाहंसु ३' एके एवमाहुः॥ एकेतृतीयाः एवमनन्तरोक्तप्रकारकं स्वमतमाहुः कथयन्ति । 'एगे पुण एवमाहंसु' एके पुनरेवमाहुः ४ ॥ त्रयाणां मतं श्रुत्या एके पुनश्चतुर्थाः एवमनन्तरोच्यमानप्रकारकं स्वमतमाहुःस्वबुद्धिवैशयं कथयन्ति, 'तओ तिण्णि जोयणाई अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं चिकंपइत्ता विकंपइत्ता सूरिए चारं चरइ' त्रीणी योजनानि अर्द्धहै कि दूसरा मतवादी के कथन को सुनकर तीसरा अन्यमतावलम्बी कहने लगा की आप दोनों का मत समीचीन माने युक्ति युक्त नहीं है। मेरे सिद्धांत को आप लोग सुनिये, सूर्य का विकम्पन क्षेत्र का प्रमाण तीन योजन माने तीन भाग से न्यून तीन योजन एक एक रात्री दिवस से एक एक अहोरात्र से विकम्पन कर के माने अपने अपने मंडल से बाहर निकल कर एवं भीतर प्रविष्ट होकर सूर्य गति करता है इस प्रकार तीसरे मतवाले के कथनानुसार विकम्पनक्षेत्र का प्रमाण ३ तीन योजन तथा योजन का तृयीयांश भाग का है (एगे एवमासु) एक तोसरा इस पूर्वोक्त प्रकार से स्व सिद्धांत का प्रतिपादन करता है ३ ___(एगे पुण एवमाहंसु) कोइ एक इस प्रकार कहता है अर्थात् तीसरे मतवादी के अभिप्राय को जानकर चौथा मतवादी पश्चात् कथ्यमान प्रकार से अपने मत को प्रगट करता हुवा कहता है-(तओ तिन्नि जोयणाई अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता બીજા મતવાદીના કથનને સાંભળીને ત્રીજો અન્યમતવાદી કહેવા લાગે કે-તમો બેઉને મત સમીચીન અર્થાત્ સયુક્તિક નથી, તમે મારા સિદ્ધાંતને સાંભળો સૂર્યના વિકલ્પન ક્ષેત્રનું પ્રમાણ ત્રણ જન અર્થાત્ ત્રણ ભાગ ઓછા ત્રણ જન ક્ષેત્રનું એક એક રાત દિવસમાં એટલે કે એક એક અહોરાત્રથી વિકમ્પન કરીને અર્થાત પિતા પોતાના મંડળમાંથી બહાર નીકળીને અને અંદર પ્રવેશ કરીને સૂર્ય ગતિ કરે છે. આ રીતના ત્રીજા મતવાદીના કથન પ્રમાણે વિકમ્પન ક્ષેત્રનું પ્રમાણ ત્રણ જનમાં એક એજનના ત્રણ ભાગ જેટલું साधु 33 न्यून थाय छ, (एगे एवमाहेसु) त्रीने भतपाही पूर्वरित प्रारथी पोताना સિદ્ધાંતનું પ્રતિપાદન કરે છે. ૩
(गे पुण एव माहंसु) ४ थे अन्यमतवादी २॥ प्रमाणे ४ छ. अर्थात् त्रीन મતવાદીના અભિપ્રાયને જાણીને ચોથે મતવાદી આ નીચે કહેવામાં આવનાર પ્રકારથી पोताना भत विषे ४२सायो, (तओ तिन्नि जोयणाई अद्धसीतालीसं च तेसीतिसय
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧