Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम्
१५९ यन्ति, 'ताओ चत्तारि जोयणाई अद्धवावण्णं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता सरिए चारं चरइ' तावत् चत्वारि योजनानि अर्द्धद्वापञ्चाशतश्च व्यशीतिशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य विकम्प्य सूर्यश्वारं चरति ॥ षण्णां मतं श्रुत्वा गडगडायितचित्ताः सप्तभास्तीर्थान्तरीयाः कथयन्ति यत् षण्णामपि मतं न समीचीनं मम मतं सोपपत्तिकं तावत् श्रूयताम्-चत्वारि योजनानि पूर्णानि अर्द्धद्वापञ्चाशतः-साकपञ्चाशतः, व्यशीतिशतभागान्-व्यशीत्यधिकशतभागान्-त्र्यशीत्यधिकशतसंख्याभि विभाजितान् भागान् योजनस्य एकैकेन रत्रिंदिवेन एकैकेनाहोरात्रेण विकम्प्य विकम्प्य-स्वस्वमण्डलादबहि निगत्य निर्गत्य अन्तः प्रविश्य प्रविश्य वा सूर्यश्चारं चरति-तथा स्थितौ चरन्नाख्यातो भवति, इति सप्तमं मतम् ॥ एवं क्रमेण सप्तानां परतीथिमतवादीयों के भिन्न भिन्न मत को जान कर सातवां अन्यतीर्थिक अनन्तर प्रकार से कथ्यमान अपने सिद्धांत को प्रगट करता कहता है (ताओ चत्तारि जोयणाई अद्धबावणं च तेसीतिसयभागे जोयणम्स एगमेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता सरिए चारं चरइ) चार योजन तथा आधा पांचवां योजन तथा एक योजन का एकसो तिरासी भाग एक एक अहोरात्र में विकम्पन कर के सूर्य गति करता है। कहने का अभिप्राय यह है कि छहों परमतावलम्बियों के सिद्धांतों को सुनकर सातवां तीर्थान्तरीय गडगडायित चित्तवाला होकर कहने लगा कि आप छहों का सिद्धांत सम्यग् रूप से नहीं है मेरा मत प्रमाण पुरःसर है वह सुनिये चार योजन तथा अर्धा पांचवां योजन माने साडाचार योजन तथा एक योजन का एकसो तिरासी भाग एक एक अहोरात्र में विकम्पन पार के अर्थात् अपने अपने मंडल से बाहर निकल कर एवं मंडल में प्रविष्ट होकर के सूर्य गति करता कहा है इस प्रकार सातवें अन्यतीथिक का मत है। इस प्रकार से क्रमानुसार मिथ्याप्रलापो सातों परतीर्थिकों के मिथ्याલમ્બીઓના જુદા જુદા પ્રકારના મતને જાણીને સાતમો અન્યતીર્થિક નીચે કહેવામાં भावना२ पाताना भतने प्रगट ४२ते। ४३ वाय! (ताओ चत्तारि जोयणाई अद्धबावणं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता सूरिए चारं चरइ) ચાર જન તથા પાંચમુ જન અર્ધ તથા એક જનને એકાગ્યાસીમ ભાગ એક એક અહોરાત્રીમાં વિકમ્પન કરીને સૂર્ય ગતિ કરે છે. કહેવાનો ભાવ એ છે કે-છએ પરમતાવલમ્બીના સિદ્ધાંતને સાંભળીને સાતમે તીર્થાન્તરીય ગડગડચિત્ત ચિત્તવાળ થઈને કહેવા લાગ્યા તમે એને સિદ્ધાંત સમ્યક પ્રકારને નથી મારો મત સપ્રમાણ છે, તે તમે સાંભળો ચાર જન તથા અધું પાંચમું જન એટલે કે સાડાચાર જન તથા એક જનને એક ગ્લાશીમે ભાગ એક એક અહેરાત્રમાં વિકપન કરીને અર્થાત્ પિતા પોતાના મંડળથી બહાર નીકળીને અને મંડળમાં પ્રવેશ કરીને સૂર્ય ગતિ કરે છે. આ પ્રમાણે સાતમાં અન્ય તીથિકનો મત છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧