Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
__सूर्यप्रज्ञप्तिसूत्रे ताश्चात्र भणितव्याः-पठनीयाः, किन्तु सम्प्रति ताश्च गाथा व्यवच्छिन्ना इति न कथयितुं व्याख्यातुं वा शक्यन्ते ॥ सू० १७ ॥ इति प्रथमस्य प्राभृतस्य पञ्चमं प्राभृतप्राभृतं समाप्तम् ॥ १-५॥
षष्ठं प्राभृतप्राभृतं प्रारभ्यते । मूलम्-ताओ केवइयं(ते) एगमेगेणं रातिदिएणं विकंपइत्ता२ सूरिए चारं चरइ, आहितेति वएज्जा, तत्थ खलु इमाओ सत्त पडिवत्तिओ पण्णताओ, तत्थेगे एवमाहंसु१ तओ दो जोयणाई अद्धदुचत्तालीसं तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहंसु १। एगे पुण एवमाहंसु २ तओ अड्डाइजाई जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहंसु २। एगे पुण एवमाहंसु ३ तओ तिभागूणाई तिन्नि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहंसु३, एगे पुण एवमाहंसु ४, तओ तिन्नि जोयणाइं अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चार चरइ, एगे एवमाहंसु ४, एगे पुण एवमाहंसु ५, ताधुटाई जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहंसु ५, एगे पुण एवमाहंसु ६ तओ चउभागूणाई चत्तारि जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहंसु ६, एगे पुणएवमासु ७ । तओ चत्तारि जोयगाइं अद्धबावण्ण य तेसीतिसयभागे यहां पर विवक्षित अर्थ को बताने वाली कोई प्रसिद्ध संग्राहिक गाथायें है वे यहां पर उल्लेखनीय एवं पठनीय है अपिच वे गाथाएं व्यवच्छिन्न हो गई है अतः उसको कहने या व्याख्या करने को शक्य नहीं है । सू० १७॥
॥ प्रथम प्राभृत के पांचवां प्राभृत प्राभृत समाप्त ॥ (गाहाओ भाणियव्वाओ) महीया - विवक्षित मन सभ्य शत शतापावाणी કઈ પ્રસિદ્ધ સંગ્રાહિક ગાથાઓ છે. તે અહીયાં ઉલ્લેખનીય અને વિચારણીય છે, પરંતુ તે ગાથાઓ વ્યવછિન્ન થઈ ગયેલ છે. તેથી તેને અહીયાં કહેવા કે તે સંબંધી વ્યાખ્યા કરવાનું શકય નથી તેથી તે સંબંધી અહીં વિચાર કરી શકાયેલ નથી. ૧૭
પહેલા પ્રાભૂતનું પાંચમું પ્રાભૃતપ્રાભૃત સમાપ્ત છે ૧-૫ છે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧