Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १६ प्रथमप्राभृते पञ्चमं प्राभृतप्राभृतम्
__ १४१ मुहूर्ता रात्रि भवति । तदा सर्वाभ्यन्तरमण्डलभ्रमणकाले खलु-इति निश्चितम् उत्तमकाष्ठाप्राप्त:-अयनान्तगतः, उत्कर्षकः सर्वाधिकोऽष्टादशमुहूत्तौऽष्टादशमुहूर्तप्रमाणको दिवसो भवति, जघन्या-सर्वलम्ची द्वादशमुहूर्ता-द्वादशमुहूर्त्तात्मिका चतुर्विंशतिघटिकातुल्या रात्रि भवति । 'तहेव एवं सचबाहिरए मंडले' तथैव एवं सर्ववाहयेऽपि मण्डले । यथा सर्वाभ्यन्तरमण्डले व्यवस्था स्थापिता तथैव सर्ववाहयेऽपि मण्डले भावना भावनीया ॥ 'णवरं णो किंचि लवणसमुद्दे ओगाहित्ता चारं चरइ, राइंदियं तहेव' नवरं न किञ्चिल्लवणसमुद्रम् अवगाहय चारं चरति, रात्रिंदिवं तथैव ॥ नवरम्-अयं विशेषः सर्वाभ्यन्तरमण्डलोक्तक्रमात् किमप्यधिकं नवा कमपि लवणसमुद्रमवगाहय सूर्यश्चारं चरति, रात्रिंदिवं तथैव-रात्रिदिवसयो व्यवस्थापि तथैवास्ति । 'एगे एवमासु' एके एवमाहुः एवं पूर्वोक्तक्रमेण सर्वे तीर्थान्तरीया आहुःहै। अर्थात् सर्वाभ्यन्तर मंडल के भ्रमण काल में उत्तम काष्ठाप्राप्त माने अयन के अन्त भाग में होने पर उत्कर्षक नाम सर्वाधिक अठारह मुहूर्त प्रमाणवाला दिवस होता है तथा जघन्या सब से लघु बारह मुहूर्त प्रमाण युक्त चोवीस घटिकात्मक रात्री होती है (तहेव एवं सव्वबाहिरए मंडले) इसी प्रकार का सब कथन सर्वबाह्य मंडल के विषय में भी कहा है, अर्थात् जिस प्रकार की व्यवस्था सर्वाभ्यन्तर मंडल के बारे में प्रकट की गई है, उसी प्रकार सर्वबाह्य मंडल विषयक व्यवस्था की भावना भावित कर लेवें । (णवरं णो किंचि लवणसमुदं ओगाहित्ता चारं चरइ राइंदियं तहेव) विशेष कोई भी लवण समुद्र को अवगाहित कर के गति नहीं करता है, इस कथन में विशिष्टता यह है कि सर्वाभ्यन्तर मंडल के विषय में कथित क्रम से कुछ अधिकता नहीं है एवं लवण समुद्र को अवगाहित कर के भी सूर्य गति नहीं करता है। रात्रि दिन की व्यवस्था भी उसी पूर्वोक्त प्रकार कीसी है (एगे एवमाहंसु) રાત્રી હોય છે, અર્થાત્ સભ્યન્તરમંડળના ભ્રમણકાળમાં ઉત્તમ કાષ્ઠા એટલે કે અયનના અંતભાગમાં ઉત્કર્ષ એટલે કે સૌથી મોટો અઢાર મુહૂર્ત પ્રમાણવાળો દિવસ હોય છે, તથા જઘન્ય સૌથી નાની બાર મુહૂર્ત પ્રમાણવાળી ચોવીસ ઘડીથી યુક્ત રાત્રી હોય છે. (तहेव एवं सव्यबाहिरए मंडले) मे०४ प्रमाणेनु सवा ४थन समायभाना समां પણ કહેલ સમજવું. અર્થાત્ જે પ્રમાણેની વ્યવસ્થા સભ્યન્તર મંડળના સંબંધમાં પ્રગટ કરવામાં આવેલ છે એજ પ્રકારની વ્યવસ્થા સર્વબાહ્યમંડળના સંબંધમાં ભાવના ભાવિત ७३री सेवा (णवरं णो किंचि लवणस मुदं ओगाहित्ता चार चरइ राई दियं तहेव) विशेषमा કઈ પણ લવણસમુદ્રનું અવગાહન કરીને ગતિ કરતા નથી, આ કથનમાં વિશેષપણું એ છે કે-સભ્યન્તર મંડળના વિષયમાં કથિત કમથી વિશેષતા કંઈ જ નથી, એ જ પ્રમાણે લવણસમુદ્રને અવગાહિત કરીને પણ સૂર્ય ગતિ કરતા નથી તથા રાત્રિ દિવસની વ્યવસ્થા ५gy को पूर्वरित प्रश्न प्रमाणे ४ छ. 'एगे एव माहंसु' अ५२मतवादी ये प्रभा
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧