Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० १६ प्रथमप्राभृते पञ्चमं प्राभृतप्राभृतम् केवलमर्द्धभागमात्रं जम्बूद्वीपं समुद्र-लवणसमुद्रं वा अवगाह्य-आलोडय सूर्यश्चारं चरति-तत्र चरन् सूर्यों दृष्टो भवति, 'ते एवमाहंसु' ते तीर्थान्तरीया एवमाहुः-इत्थं कथयन्ति यत् 'जया णं सूरिए सव्वन्भतरं मंडलं उपसंकमित्ता चारं चरइ तया णं अवड्ढं जंबुद्दीवं दीवं ओगाहित्ता चारं चरइ' यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खल अपार्द्ध जम्बूद्वीपद्वीपम् अवगाह्य चारं चरति । चतुरशीत्यधिकशतमण्डलेषु भ्रमन् सूर्यो यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य-तन्मण्डलमादाय यदा चारं चरति-चरन् दृष्टो भवति तदा खलु अपाद्धं-केवलमद्धेभागं जम्बूद्वीपमवगाह्य-आलोडथ चारं चरति-चरन् दृष्टो भवति'तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवई' तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूत्तौ दिवसो भवति, जघन्या द्वादशजिसका अर्द्धभाग चला गया है सो अपार्द्ध अर्द्ध भाग रहित माने केवल आधा जम्बूद्वीप मात्र को अथवा आधा लवणसमुद्र को आलोडित कर के सूर्य गति करता है अर्थात् वहां पर गति करता सूर्य दृष्टिगोचर होता है (ते एवमासु) वे तीर्थान्तरीय इस प्रकार से कहते हैं (जया णं सरिए सवभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं अवडूं जंबुद्दीवं दीवं ओगाहित्ता चारं चरइ) जब सूर्य सर्वाभ्यन्तर मंडल का उपसंक्रमण कर के गति करता है तब आधे जम्बूद्वीप का अवगाहन कर के गति करता है। कहने का अभिप्राय ऐसा है किएकसो चौरासी मंडलों में भ्रमण करते करते जब सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण कर के माने सर्वाभ्यन्तर मंडल को प्राप्त कर के जब गति करता है तब जम्बूद्वीप के केवल अद्धे भाग का अवगाहन कर के गति करता दृश्यमान होता है (तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहपिणया दुवालसमुहुत्ता राई भवइ) तब उत्तम काष्ठा प्राप्त माने उत्कृष्ट
(अवड्ढं दीवं समुदं) त्या सिद्धांतना संभा छे , २५५ मेटसे नो અર્ધ ભાગ ન હોય તે અપાર્થ અર્થાત્ અર્ધા ભાગથી રહિત એટલે કે કેવળ અર્ધા જંબૂદ્વીપ માત્રને અથવા અર્ધા લવણ સમુદ્રને આલેડિત અર્થાત્ મથિત કરીને સૂર્ય ત્યાં પોતાની गति ४२ टिय२ थाय छे. (ते एव मासु) से मन्यमताहियो निम्नत प्रारथी हे छ-(जण गं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चरं चरइ तया णं अवड्ढे जंबुई व दीवं ओगाहित्ता चारं चरइ) न्यारे सूर्य सत्यन्त२ भानु भा प्रशने गति કરે છે. ત્યારે અર્ધા જંબુદ્વીપનું અવગાહન કરીને ગતિ કરે છે. કહેવાનો અભિપ્રાય એ છે કે-એકસો ચોર્યાશી મંડળમાં ભ્રમણ કરતાં કરતાં જ્યારે સૂર્ય સર્વાશ્યન્તર મંડળમાં ઉપસિંકમણ કરીને અર્થાત્ સભ્યતર મંડળને પ્રાપ્ત કરીને ગતિ કરે છે ત્યારે કેવળ
दीपना अर्धा भागनु समान अशन. गति ४२ते। श्यमान थाय छे. (तया णं उत्तमकट्ठपत्ते उकोसए अद्वारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ) त्यारे
શ્રી સુર્યપ્રજ્ઞમિ સૂત્ર: ૧