Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १५ प्रथममाभृते चतुर्थं प्राभृतप्राभृतम् १११ भागा ग्राह्या, पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य एकैकस्मिन् मण्डले-प्रतिमण्डले अन्योऽन्यस्य-परस्परस्यान्तरम् अभिवर्द्धयन्तावभिवर्द्धयन्तौ नवस्य सूर्यसंवत्सरस्य त्र्यशीत्यधिकशततमेऽहोरात्रे प्रथमपण्मासपर्यवसानभूते काले-सायनधनुसंक्रान्तिप्रवेशसमये तो छौ सूयौँ सर्वबाह्य मण्डलं-चतुरशीत्यधिकशततमं मण्डलमुपसंक्रम्य-तत्र मण्डले प्रविश्य चारं चरतः-तत्रत्यगत्या भ्रमणं कुरुत इति । 'तया णं एग जोयणसयसहस्सं छच्च सद्विजोयणसए अण्णमण्णस्स अंतरं कटु चार चरंति' ततः खलु एकं योजनशतसहस्रं षट्पष्टियोजनशतानि, अन्योऽन्यस्यान्तरं कृत्वा चारं चरतः, ततस्तस्मात् कालादनन्तरं यदा एतौ द्वौ जम्बूद्वीपगतौ सूयौँ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतौ भवेताम् तदा खलु इति निश्चितमेकं योजनशतसहस्रं लक्षयोजनं, षट्षष्टियोजनशतानि-पट्शतानि षष्टयधिकानि-६६०+ १०००००-१००६६० एतन्मितम् अन्योऽन्यस्य--परस्परस्यान्तरं कृत्वा चारं चरतः-गमनं कुरुतः । कथमेतदवसे यमिति चेत् धूलीकर्मणा उच्यते-इह प्रतिमण्डलं पश्चयोजनानि पञ्चअर्थात योजन का इकसठिया पैंतीस भाग प्रति मंडलों में परस्पर का अन्तर बढाते बढाते नवीन सर्य संवत्सर का एकसो तिरासीवे अहोरात्र में प्रथम छहमास के अन्त के काल में अर्थात् सायन धनुसंक्रान्ति के प्रवेश समय में वे दोनों सूर्य सर्वबाह्य मंडल भाने एकसो चौरासी वे मंडल में उपसंक्रमण कर के माने उस मंडल में प्रवेश कर के गति करते हैं माने उस प्रकार की गति से भ्रमण करते हैं, (तया णं एग जोयणसयसहस्सं छच्च सहि जोयणसए अण्णमण्णस्स अंतरं कटु चारं चरंति) तब एक लाख एवं छहसो साठ योजन परस्पर का अन्तर कर के गति करते हैं । अर्थात् जब जम्बूद्वीपगत ये दोनों सूर्य सर्वबाह्य मंडल में उपसंक्रमण कर के गति करते हैं तब एक लाख छहसो साठ योजन - ६६०+१०००००=१००६६० इतना परस्पर का अंतर कर के गमन करते हैं । यह किस प्रकार से होता है ? सो धूलिकर्म से कहते ભાગ અથર્ જનના એકસઠિયા પાંત્રીસ ભાગ પ્રતિ મંડળમાં પરસ્પરનું અંતર વધારતા વધારતા નવા સૂર્યસંવત્સરના એકસેગ્યાશીમાં અહોરાત્રમાં પહેલાં છ માસના અંતસમયમાં અર્થાત્ સાયનસનુસંક્રાન્તિના પ્રવેશ સમયે એ બેઉ સૂર્યો સર્વબાહ્યમંડળ એટલે કે એક ચોર્યાશીમાં મંડળમાં ઉપસિંક્રમણ કરીને અર્થાત્ એ મંડળમાં પ્રવેશ કરીને ગતિ ४२ छ, मेले में से प्रभारीनी गतिथी प्रमाण ४२ २. (तया एगं जोयणसहस्सं छच्च. सट्टि जोयणसर अण्णमण्णस्स अंतर कटु चार चरंति) त्यारे ४ ५ से सा
જનનું પરસ્પરમાં અંતર કરીને ગતિ કરે છે. અર્થાત્ જ્યારે જંબૂદ્વીપમાં રહેલ એ બેઉ સૂર્યો સર્વબાહ્યમંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે ત્યારે એક લાખ છ સાઠ
જનનું ૬૬૦+૧૦૦૦૦૦=૧૦૦૬૬૦ પરસ્પરનું અંતર કરીને ગમન કરે છે, આ પ્રમાણ કેવી રીતે થાય છે? એ ધૂલિકર્મથી બતાવે છે–અહીંયાં દરેક મંડળમાં પાંચ જન
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧