Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसने से पुरओ कडे चिट्ठई' पृथिवीकायिकायुष्क तस्य पुरतः कृतं तिष्ठति हे भदन्त! यो ऽसुरकुमारः कतरमायुष्कमनुमवतीति प्रश्न:, एतादृशोऽसुरकुमारः असुरकुमारायुष्क प्रतिसंवेदयन् पृथिवीकायिकायुष्कमुदयाभिमुखं करोतीत्युत्तरम् । 'एवं यो यत्र भव्य उत्पतुम् 'तस्स तं पुरी कडे चिटई तस्य तत्-आयुः पुरतः कृतं तिष्ठति, एवमेव-असुरकुमारादिवदेव यो जीवो यत्र भवविशेषे उत्पत्तियोग्यो भवति स तस्य भवविशेषस्य तत् आयुष्कम् उदयाभिमुखं करोतीत्यर्थः। 'जत्थ ठिओ तं पडिसंवेदेई' यत्र भवविशेषे यो जीक स्थितः स जीवः तद्-भवसम्बन्ध्या युष्क प्रतिसंवेदयति अनुभवतीत्यर्थः यादृशभवात् मृत्वाऽनन्तरं यत्र भवविशेषे गमनयोग्यः तादृशभवस्थमायुष्कमनुभवन्नेव आगामिभवसंबन्ध्यायुष्कमुदयाभिमुखं करोतीति परमार्थः । एवं जाव वेमागिए' एवं यावद् वैमानिकः वैमानिकपर्यन्तम् होने के योग्य हैं। वह असुरकुमार की आयुका तो अनुभवन करता है एवं 'पुढवीकाइयाउए से पुरओ कडे चिट्ठई' जहां उसे उत्पन्न होना है ऐसे पृथिवीकायिक की आयु को उदयाभिमुख करता है । 'एवं जो जहिं भविओ उववज्जित्तए तस्स ते पुरओ कडे चिट्टई' इस असुरकुमारादि के प्रकार ही जो जीव जो भवविशेष में उत्पत्ति योग्य होता है वह उस भवविशेष की आयु को उदयामिमुख करता है, और 'जस्थ ठिओ तं पडिसंवेदेह' जहाँ वह वर्तमान में स्थित है उस आयु का अनुभव करता है। जिस भव से मरकर अनन्तर भवमें उत्पन्न होता है, वह जीव उस आगामी भवसम्बन्धी आयु को उदयाभिमुख करता है। और वर्तमान में जिस पर्याय में वह मौजूद है उस भवकी आयु का वह प्रतिसंवेदन (अनुभव) करता है । 'एवं जाव वेमाणिए' रोना आयुष्यना तो अनुभव ४२ छ, भने "पुढवीकाइयाउए से पुरओ कडे चिटुर" तेरे न्या उत्पन्न थानु छ, ते! पृथ्वीविडोना मायुष्यने अध्यामिभु५ रे छ, “एवं जो जहिं भविओ उत्रवजित्तए तस्स ते पुरओ कडे चिइ" ससुमाराना ४थन प्रमाणे २ व्यतिरे मप विशेषमा ઉત્પન્ન થવા ચગ્ય બને છે. તે પ્રાણી તે ભવ વિશેષને આયુને ઉદયાભિમુખ रे छ. "जत्थ ठिओ तं पडिसंवेदेह" न्यो त वतमानमा डायत આયુને અનુભવ કરે છે. જે ભાવથી મરીને બીજા ભાવમાં જ જે જીવ ઉત્પન્ન થાય છે. તે જીવ તે આગામી ભવ સંબંધી આયુને ઉદયાભિમુખ કરે છે, અને વર્તમાનમાં જે પર્યાયમાં તે મોજુદ છે. તે ભવની मायुन त प्रतिसवन-मनुम१ ४२ छ. "एवं जाव वेमाणिए" मा शततुं
શ્રી ભગવતી સૂત્ર : ૧૩