Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८
-
भगवतीचे निकेषु उत्पत्तुम् उत्पनो भवितुं से णं भंते । स खलु भदन्त ! 'कयरं आउयं पडिसंवेदेई' कतर कीदृशमायुष्क प्रतिसंवेदयति-अनुभवतीत्यर्थः, हे भदन्त ! यो नारको मृत्वा अनन्तरक्षणे एव पञ्चन्द्रियतिर्यग्योनिकेषु उत्पत्तियोग्यो वर्तते स कतरमायुष्कम् अनुमवतीत्यर्थः। भगवानाह-'गोयमा!' इत्यादि 'गोयमा!' हे गौतम ! 'नेरहयाउयं पडिसंवेदेई' नैरयिकायुष्क प्रतिसंवेदयति-अनुभवति तथा 'पंचिंदियतिरिक्खजोणियाउए' पश्चेन्द्रियतिर्यग्योनिकायुष्कम् 'से पुरओ कडे चिट्ठइ' तस्य पुरतः कृतं तिष्ठति उदयाभिमुखं भवतीत्यर्थः हे गौतम ! यो नारको मृत्वा अनन्तरसमये पश्चन्द्रियतिर्यग्योनौ उत्पत्तियोग्यो भवति स नारको नारका. युष्कमनुभवन् पञ्चन्द्रियतियंग्योनिकमुदयाभिमुखं करोतीतिभावः। नैरयिक जीवानां मरणसमये एतद्भवसंबन्ध्यायुष्कस्यानु भवनम् परायुष्कस्याभिमुखीकरणं उत्पन्न होने के योग्य है। ‘से गं भंते! कयरं आउयं पडिसंवेदेई' हे भदन्त ! वह किस आयुका प्रतिसंवेदन करता है। अनुभव करता है ? तात्पर्य ऐसा है कि जो नारक अनन्तरक्षण में ही पञ्चेन्द्रिय तिर्यग्योनिकों में उत्पत्तियोग्य हो रहा है वह किस आयुष्कका अनुभव करता है ? इसके उत्तर में प्रभु कहते हैं । 'गोयमा! नेरइयाउयं पडिसंवेदेई' हे गौतम ! जो नैरयिक मरणक्षण के अनन्तर ही उत्तरक्षण में पञ्चेन्द्रिय तिर्यग्योनिकों में उत्पन्न होने के योग्य है वह नैरयिक आयुष्क का तो अनुभव करता है और 'पंचिंदिय तिरिक्ख०' पञ्चेन्द्रिय लियंग्योनिक आयुको उदयाभिमुख करता है । अर्थात् पञ्चेन्द्रिय तिर्यग् आयुष्य उसके उदयाभिमुख होता है। तात्पर्य कहने का यह है कि नैरयिक जीवों के मरण समय में जिस भवमें वे वर्तमान हैं, उस भव सम्बन्धी आयुका तिरिक्खजोणिएसु उववज्जित्तए" ५'यन्द्रिय तियय योनिमा पन्त थापाय छे. “से णं भंते ! कयरं आउयं पडिसंवेदेह" 3 भगवन या આયુષ્યને અનુભવ કરે છે? કહેવાનું તાત્પર્ય એ છે કે-જે નારક મરીને તે પછીના જ ક્ષણમાં પંચંદ્રિય તિર્યંચ નિકમાં ઉત્પન્ન થવાનું છે, તે કયા આયુષ્યને અનુભવ કરે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે-- "गोयमा ! नेरइयाउयं पडिसंवेदेह" 3 गौतम ! २ नैथि: भ२६५ समयनी ક્ષણની પછીના ક્ષણમાં પંચેન્દ્રિય તિર્યંચ નિકોમાં ઉત્પન્ન થવા ગ્ય હોય ते नै२वि माने तो अनुम१ ४३ छ, भने “पंचिंदिय तिरिक्ख." ५ थे. ન્દ્રિય તિર્યંચ મેનિકોના આયુષ્યને ઉદયાભિમુખ કરે છે. અર્થાત્ પંચેન્દ્રિય તિર્યંચાયુ તેને ઉદયાભિમુખ થાય છે. કહેવાનું તાત્પર્ય એ છે કે-નૈરયિક
શ્રી ભગવતી સૂત્ર : ૧૩