Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०५ सू०३ नारकादीनामायुष्कादिप्रतिसंवेदनानि. ४७ अन्ने य से पुढवीकाइयाउए पुरआ कडे चिइ एवं जाव मणुस्सो सहाणे उववायवो परट्राणे तहेव ॥सू०३॥ ___ छाया-नैरयिकः खलु भदन्त ! अनन्तरमुघृत्य यो भव्यः पञ्चेन्द्रियतिर्यग्योनिकेषु उत्पत्तुं स खलु भदन्त ! कतरमायुष्क पतिसंवेदयति ? गौतम ! नेरयिकायुष्कं प्रति संवेदयति पश्चेन्द्रियतिर्यग्योनिकायुष्कं तस्य पुरतः कृतम् तिष्ठति, एवं मनुष्येष्वपि, नवरं मनुष्यायुष्क तस्य पुरतः कृत तिष्ठति । असुरकुमारः खलु भदन्त ! अनन्तरमुकृत्य यो भव्यः पृथिवीकायिकेषु उत्पत्तुं पृच्छा गौतम ! असुरकुमारायुष्क प्रतिसंवेदयति पृथिवीकायिकायुक तस्य पुरतः कृतं तिष्ठति । एवं यो यत्र भव्य उत्पत्तुं तस्य तत् पुरतः कृतं तिष्ठति यत्र स्थितस्तत् मतिसंवेदयति, यावद्वैमानिक नवरं पृथिवीकायिके वृत्पद्यते पृथिवीकायिकायुष्क पतिसंवेदयति, अन्यच्च स पृथिवीकायिकायुष्क पुरतः कृतं तिष्ठति एवं यावन्मनुष्यः स्वस्थाने उपपातयितव्यः परस्थाने तथैव ॥मू० ३॥
टीका--'नेरइए णं भंते' नैरयिकः खलु भदन्त ! 'अणंतरं उव्वट्टित्ता' अनन्तरमुघृत्य मरणानन्तराव्यवहितोत्तरक्षणे एवेत्यर्थः 'जे भविए' यो भव्यः भवितुं योग्य इत्यर्थः 'पंचिंदियतिरिक्खजोगिएमु उववज्जित्तए' पञ्चेन्द्रियतियग्यो___ अभी२ नैरयिकादिकों की वक्तव्यता कही गई है । सो ये नारक आयुष्क आदि का प्रतिसंवेदन अनुभव करनेवाले होते हैं । अतः अब सूत्रकार नारकादिकों की आयुष्कादि की प्रतिसंवेदना का निरूपण करते हैं।-'नेरइए णं भंते अणंतर उव्वट्टित्ता जे भविए' इत्यादि ।
टीकार्थ-इस स्त्र द्वारा गौतम ने प्रभु से सर्व प्रथम ऐसा पूछा है कि-नेरइए णं भंते !' हे भदन्त ! नरयिक जो 'अणंतरं उच्चट्टित्ता' मरकर तुरंत ही-मरण के अनन्तर उत्तरक्षण में ही-'जे भविए पंचिदिय तिरिक्खजोणिए उववज्जित्तए' पंचेन्द्रिय तिर्यश्च योनिकों में
પહેલાં નારકીય જીના સંબન્ધમાં કથન કરવામાં આવ્યું છે. તે નારકીય ઇ આયુષ્ક વિગેરે પ્રતિસંલેખનને અનુભવ કરવાવાળા હોય છે. જેથી હવે સૂત્રકાર નારકીય વિગેરે જોની આયુષ્ય વિગેરેની પ્રતિસલેખનાનું નિરૂપણ કરે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે.
"नेरइया णं भंते ! अणंतरं उविट्टित्ता" त्यादि
ટીકાર્થ–આ સૂત્રથી ગૌતમ સ્વામીએ ભગવાનને એવું પૂછયું કે"नेरइए णं भंते ! सावन रे नरयि "अणंतरं उवि द्वित्ता" भ२६५ ५छीना उत्त२ क्षमा अर्थात् भ२५५ पाभ्या ५छी तरत १ "जे भविए पंचिदिय
શ્રી ભગવતી સૂત્ર : ૧૩