Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०५ सू०२ असुरकुमाराणां भिन्नत्वे कारणनि० ४५ कारणम् ? इत्यसुरकुमारभेदविषये प्रश्नः, भगवानाह-'एवं चेत्र' एवमेव-नारकवदेव तथाहि-अमुरकुमारा द्विविधास्तत्रैको मायिमिथ्यादृष्टयुपपन्नः, अपरोऽमायिसम्यक दृष्टयुपपन्नः, तत्र यः माथिमिथ्यादृष्टयुपपन्नः स महाकर्मतरो महाक्रिय तरो महस्रवतरो महावेदनतरश्व, यः खलु अमायि सम्यग्दृष्टयुपपन्नः सोऽल्पकर्मतरोऽल्पक्रियतरोऽल्पासवतरोऽल्पवेदनतरश्च भवति। मायि मिथ्यादृष्टित्वा मायिसम्यग्दृष्टित्वरूपकारणभेदेन उभयोरेका समुत्पन्नत्वेऽपि भेदो भवतीति भगवत उत्तरमिति । 'एवं एगिदियवज्ज जाव वेमाणिया' एवमेकेन्द्रियविकले. न्द्रियवर्ज यावद् वैमानिकाः एवमेकेन्द्रियविकलेन्द्रियजीवान् वर्जयित्वा वैमा. निकान्तजीवानामपि परस्परं भेदो ज्ञातव्यः । 'एगिदियविकले दियवज्ज' इति एकेन्द्रियविकलेन्द्रियजीवा मायिमिथ्यादृष्टयो भवन्ति किन्तु अमायि सम्यग्दृष्टहै ? इसके उत्तर में प्रभु कहते हैं एवं चेव' हे गौतम! असुरकुमार दो प्रकार के होते हैं। एक मायिमिथ्यादृष्टयुपपन्नक और दूसरा अमा. यिसम्यग्दृष्टयुपपानक इनमें जो मायिमिथ्यादृष्टयुपपन्नक असुरकुमार है वह महाकर्मतर महाक्रियातर, महाआस्रवतर होता है तथा जो अमायिसम्यग्दृष्टयुपपत्रक असुरकुमार है वह अल्पकर्मतर, अल्प. क्रियातर, अल्पआस्रवतर और अल्पवेदनतर होता है। इस माथिमिथ्याष्टित्वरूप और अमायिसम्यग्दृष्टित्वरूप कारण के भेद से दोनों के एक ही जगह उत्पन्न होने पर भी भेद हो जाता है । 'एवं एगंदियविगलिंदियवज्ज जाच वेमाणिया' इसी प्रकार से एकेन्द्रिय विकलेन्द्रिय जीवों को छोडकर वैमानिक तक के जीवों में भी परस्पर तम थामा शु. १२९४ छ ? तना उत्तरमा प्रभु छ ,-"एवं चेव" 3 ગૌતમ અસુરકુમારે બે પ્રકારના હોય છે. તે પિકી એક માયી મિથ્યાષ્ટિ પણાથી ઉત્પન્ન થવાવાળે અને બીજો અમાયી સમ્યગૂદષ્ટિપણાથી ઉત્પન્ન થવા વાળો હોય છે. તે પૈકી જે માયી મિથ્યાદષ્ટિથી ઉત્પન્ન થવાવાળે અસુરકુમારદેવ છે, તે મહાકર્મવાળે મહાકિયાવાળે મહાઆસરવાળે અને મહાવેદનવાળો હોય છે. તથા જે અમાયી સમ્યગ્ર દષ્ટિથી ઉત્પન્ન થવાવાળા અસુરકુમારદેવ છે. તે અપકર્મવાળો, અપક્રિયાવાળો, અ૫ આત્મવવાળો, અને અલ્પવેદન વાળો હોય છે. આ માયા મિયાદષ્ટિપણારૂપ કારણના ભેદથી બને એક જ स्थले उत्पन्न थये। 4 छत से 25 य छे. “एवं एगिदियविगलंदियवज्ज" "जाव वेमाणिया" से शत मेन्द्रिय, qिaन्द्रिय छवाने छीन मानिक સુધીના માં પણ અ ન્યમાં ભેદ સમજ. એકેન્દ્રિય અને
શ્રી ભગવતી સૂત્ર : ૧૩