Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
तराए चेत्र' यावदल्पवेदनतर एव अत्र यावत् पदेन अल्यक्रियतर एव अल्पास्त्रवतर एव इति संग्रहो भवति । अयमाशयः हे गौतम ! द्विविधा नारका भवन्ति तत्रैको मायिमिथ्यादृष्टयुपपन्नकोऽपरोऽमायिसम्यग्दृष्टयुरपन्नका, तत्र या मायिमिथ्यादृष्टयुपपन्नकः स महाकर्मवरो महाक्रियतरो महास्रवतरो महावेदनतरश्च भवति यः खलु अमायिसम्यग्दृष्टयुपपन्नकः सोऽल्पकर्मतरोऽल्यास्त्रक्तरोऽल्पवेदनतरश्च भवति मायिमिथ्याष्टित्वामायिसम्यग्दृष्टित्वरूपकारणानां भेदेन उभयोः कार्यस्यापि मिन्नत्वादिति भावः । 'दो भंते ! अमुरकुमारा०' द्वौ भदन्त ! अमुरकुमारौ एकस्मिन् असुरकुमारावासे समुत्पन्नौ असुरकुमारतया, तत्रैको महाकर्मतरो यावत् महावेदनतरः, अपरोऽल्पकर्मतरो यावत् अल्पवेदनतरश्चेति तत्र हे भदन्त ! किं 'अल्पक्रियतर और अल्पास्रवतर' इन दो पदों का संग्रह हुआ है। इसका आशय ऐसा है हे गौतम ! नारक दो प्रकार के होते हैं, इनमें एक नारक मायिमिथ्यादृष्टयुपपन्नक होता है दूसरा अमायिसम्यग्दष्टयुपपन्नक होता है। जो माथिमिथ्यादृष्युपपन्नक नारक होता है वह महाकर्मतर, महाक्रियतर, महापात्र बतर, और महावेदनतर होता है।
और जो अमायी सम्यग्दृष्ट्युपपन्नक नारक होता है वह अल्पकमें. तर, अल्पक्रियतर, अल्पआर बतर और अल्पवेदनतर होता है। जब मायिमिथ्याष्टित्वरूप और अमायिसम्यग्दृष्टित्वरूप कारणों में भेद है तो फिर इनके दोनों कार्यों में भी भेद होना स्वाभाविक ही है, 'दो भंते ! असुरकुमारा०' अब गौतम प्रभु से ऐसा पूछते हैं । हे भदन्त ! दो असुरकुमार एक ही असुरकुमारावास में असुरकुमाररूप से उत्पन्न हुए उनमें एक महाकर्मतर हुआ और यावत् महावेदतर हुआ दुसरा अल्पकौतर यावत् अल्पवेदतर हुआ तो हे भदन्त ! उसमें कारण क्या નારક છ બે પ્રકારના હોય છે તે પૈકી એક નારક માયી મિથ્યાષ્ટિથી ઉત્પન્ન થયેલ હોય છે. અને બીજે નારકીય જીવ અમારી-માયા વિનાને અને સમદષ્ટિથી ઉત્પન્ન થયેલ હોય છે. જે નારક જીવ માયા મિથ્યાષ્ટિથી ઉત્પન્ન થયેલ હોય છે તે મહાકર્માતર, મહાકિયાવાળા, મહાઆસરવાળે અને મહાવેદનવાળા હોય છે. અને જે નારક જીવ માયારહિત સમ્યગદૃષ્ટિથી ઉત્પન્ન થયેલ હોય છે તે–અલ્પકર્મવાળે, અલ્પક્રિયાવાળ, અપઆસવવાળે, અને અપવેદનવાળો હોય છે. આ રીતે જ્યારે માયી મિથ્યાદષ્ટિપણારૂપ કારણમાં सहाय तो ते मन्ननअयमा ५ ले डा। सामावि छ. "दो भंते ! असुरकुमारा०" Nथा गीतम स्वामी प्रभु से पूछे छे है-डे मापन मे અસુરકુમારે એક જ અસુરકુમારાવાસમાં અસુરકુમારપણાથી ઉત્પન્ન થાય છે. તે પૈકી એક મહાકર્મવાળો હોય છે. યાવત્ મહાદનવાળા હોય છે. અને બી જે અપકર્મવાળે યાવત અલ્પવેદનવાળે હોય છે. તે હે ભગવાન
શ્રી ભગવતી સૂત્ર : ૧૩