Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे यस्ते न भवन्ति अतस्तेषु एकस्मिन् सम्यग्दर्शनसापेक्षाल्पकर्मस्वम् तथैकस्मिन् मिथ्यादर्शनसापेक्षमहाकर्मत्वम् न घटते अपि तु सर्वस्मिन्नेव महाकर्मत्वमेव भवतीत्यतः 'एकेन्द्रियविकलेन्द्रियवर्जम् इत्युक्तम् ॥सू० २॥
अनन्तरं नैरयिकादिवक्तव्यता कथिता ते च नारका आयुष्कादि प्रतिसंवेदनावन्त इति नारकादीना मायुष्कादि प्रतिसंवेदनां निरूपयन्नाह-'नेरइएणं भंते!' इत्यादि
मूलम्-नेरइए णं भंते ! अणंतरं उबहित्ता जे भविए पंचिंदियतिरिक्ख जोणिएसु उववजित्तए ? से णं भंते ! कयरं आउयं पडिसंवेदेइ ? गोयमा ! नेरइयाउयं पडि संवेदेइ पंचिंदियतिरिक्ख जोणियाउए से पुरओ कडे चिट्ठइ एवं मणुस्सेसु वि नवरं मणुस्साउए से पुरओ कडे चिट्टइ। असुरकुमारे णं भंते! अणंतरं उबट्टित्ता जे भविए पुढवीकाइएसु उववजित्तए पुच्छा गोयमा! असुरकुमाराउयं पडिसंवेदेइ पुढवीकाउयाउए से पुरओ कडे चिटुइ, एवं जो जहिं भविओ उववज्जित्तए तस्स तं पुरओ कडे चिटुइ जत्थ ठिओ तं पडिसंवेदेइ जाव वेमाणिए नवरं पुढवीकाइएसु उववज्जइ पुढवीकाउयाउयं पडिसंवेदेइ में भेद जानना चाहिये । एकेन्द्रिय विकलेन्द्रिय जीवों को छोडकर ऐसा जो कहा है सो इसका कारण ऐसा है कि ये माथिमिथ्यादृष्टि ही होते हैं सम्यग्दृष्टि नहीं होते हैं । अतः वहां पर किसी एक में सम्य ग्दर्शन सापेक्ष अल्पकर्मता तथा किसी एक में मिथ्यादर्शन सापेक्ष महाकर्मता नहीं आती है। किंतु उन सब में महाकर्मता ही होती है। सू०२।। વિકલેન્દ્રિયને છોડીને એવું જે કહેવામાં આવ્યું છે, તેનું કારણ એ છે કેતે માયી મિથ્યાષ્ટિ જ હોય છે. અમ યી સમ્યગદૃષ્ટિ હેતા નથી. જેથી ત્યાં કેઈ એકમાં-સમ્યગ દર્શનવાળું અલ્પકમપણું અને કઈ એકમાં મિથ્યા દર્શનવાળું મહાકર્મ પણ આવતું નથી, પણ બધામાં મહાકર્મ પણ જ આવે છે. સૂ. ૨
શ્રી ભગવતી સૂત્ર : ૧૩