Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
Catalog link: https://jainqq.org/explore/020933/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ अहम् श्री व्यवहारसूत्रम् । श्रीमदु श्रुतकेवली भद्रबाहद्धरित मूलसूत्रं नियुक्ति समेतम् तदुपरि पूर्वाचार्यप्रणीत भाष्यं श्रीमान् मलयगिरिविरचितविवरणसमेतम् तस्य पीठिका तथा प्रथमोद्देशकस्य प्रथमो विभागः संशोधको मुनि माणेक. प्रकाशक जैन श्वेतांबर संघसहाय्येन-वकील केशवलाल प्रेमचन्द. बी, ए; एल, एल, बी. भावनगर-धी आनंद प्रीन्टींग प्रेसमां शाह गुलाबचंद लल्लुभाइ द्वारा मुद्रितम् . वीर निर्वाशाब्द २४१२. क्राइष्टाद १९२६. विक्रमाब्द १९८७ प्रथमावृत्ति प्रत ५०० वेतनम-रूप्यक चतुष्टयम. For Private and Personal use only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रनी प्रस्तावना. आ मन्त्री प्रस्तावना तेज पीठिका ठ, पगा मत्र घणु गंभीर ले. त्रम पीटिका पगा समुद्र तरवा जेवी कठया डे. तेथी तमां शु विषय छे त अहीं जणावीशु. साधुसाध्वीना ममा जग बधारणा ए मा गमो विषय हे, जेम पजाना रक्षमा माटे राज्यना कायदामो छ, तेम मा साके: कायदा भगेला न्यायाधीशी न्याय कर के अने गनेहगारने योग्य शिक्षा करे ?, अन जेने नुकशान धयं होय तेने बदलो अपाव छ: ते प्रमाणे साधुओए केम चालवू ते दशवैकालिक माचारोग विगरे मामा बनानयंत, अंने उत्पगधी निबाह न थाय तो अपवाद मार्ग उचित रीते सेवबा तथा अयोग्य रीते सेवनारने योग्य शिक्षा फरवान या मप्रमा माया नमुन मराम वर्ग माथी श्री भवाइस्लामीण उदयु, अने तमा जपर पोते नियुक्ति रची छः बनेनी गंभीरता जोई लेना पालामा पर्दधर T न रनमा उपक मालगिरि महाराज टीका ग्ची छ. मुनि माणेक. दाभग वाश हजार कोट जाल लखाण होपाथी घणो बखत धवा छपाववामां जाय, तम मूल्य वधार थाय, तेवा हतुथी पीठिका तथा प्रथम उशानो अपूर्ण भाग बहार पडयो जन मूल्य चार रुपिया दे, अने बीजो भाग जेमा प्रथम उद्देशो पूर्ण थाय छे ते वो भागमा लगभग अग्यार हजार एक प्रमाण लखागा है. तेना रू.: मूल्य थशे. साधुओने अने ज्ञान भंडारोने के विद्याप्रेमीप्रोने अोछा मूल्यमा मळे माटे पडतर किंमतेज भापवा 1 इरादो के, तेथी दरेके प्रथम मूल्य मोकली देवु के बंधारे प्रनिओ कपाश्वाथी प्रोडा मूल्ये मळे, नहितो प्रणछुटके बम मूल्य लेवामां आवो. . केशवलाल प्रेमचंद मोदी. वकील. हाजा पटेलनी पोळ-अमदावाद. मळवार्नु ठेकाणु: श्रीमत मोहनलालजी जैन श्वे. ज्ञानभंडार, गोपीपुरा, सुरत. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥अर्हम् ॥ श्रीमान् मलयगिरि विरचित विवरणयुता भाष्य नियुक्ति समेता श्री व्यवहार सूत्रस्य पीठिका व्यवहार सूत्रं सटीकं ॥ ॐ नमो जिनाय ॥ ॐ नमो वीतरागाय ।। सटीकप्रणमत नेमिजिनेश्वर-मखिलप्रत्यूहतिमिररविबिंबम्। दर्शनपथमनतीर्ण शशीव दष्टेः प्रसत्तिकरम् ।। नत्वा गुरुपदकमलं, व्यवहारमहं विचित्रनिपुणार्थम्। विवृणोमि यथाशक्ति, प्रबोधहेतोर्जडमतीनाम् ।। विषमपदविवरणेन, व्यवहर्त्तव्यो व्यध्यायि साधूनाम् । येनायं व्यवहारः, श्रीचूर्णिकृते नमस्तस्मै।३। भाष्यं क चेदं विषमार्थगर्भ, क्व चाहमेषोऽल्पमतिप्रकर्षः । तथापि सम्यग्गुरुपर्युपास्ति-प्रसादतो जातदृढप्रतिज्ञः For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य ॥१॥ उक्त कम्पाध्ययनम्, इदानी व्यवहाराध्ययनमुच्यते, तस्य चायमभिसंबंधः, कल्पाध्ययने आभवत् प्रायश्चित्तमुक्तं, न तु दान प्रायश्चित्त दानं, व्यवहारे तु दानप्रायश्चितमालोचनाविधिश्चाभिधास्यते. तदनेन संबंधेनायातस्याऽस्य व्यवहाराध्ययनस्य व्याख्या प्रस्तूयते । अस्य च महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति । तथाहि यथा नगरमकृतद्वारमनगरं, कृतैकवारमपि च दुरधिगम, कृतचतुर्मूलवारं तु प्रतिद्वारानुगतं सुखाधिगममेवं व्यवहाराध्ययनपुरमप्यर्थाधिगमोपायशून्यमशक्याधिगममेकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्धारानुगतं तु सुखाधिगममिति फलवान् द्वारोपन्यासः, अनुयोगद्वाराणि नाम अध्ययनार्थप्रवेशमुखानि, तानि च अमूनि-उपक्रमो, निक्षेपोऽनुगमो, नया इति; तत्र उपक्रमणमुपक्रमः, शास्त्रस्य समीपीकरणं, निक्षेपणं निक्षेपो नामादिन्यासः अनुगमनमनुगमः सूत्रस्यानुरूपमर्थाख्यानं, नया नैगमादयो वस्तुनः पर्यायाणाम् यथासंभवमधिगमकारिणः, तत्रोपक्रमो द्विविधः शास्त्रीय इतरश्च, इतरः पदप्रकारः नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , तत्र नामस्थापने सुप्रतीतेद्रव्योपक्रमो द्विविधः, श्रागमतो नोागमतश्च, आगमत उपक्रम शब्दार्थस्य ज्ञाता तत्र चानुपयुक्तोऽनुपयोगो द्रव्यमिति वचनात् ।। नोआगमतस्त्रिविधो, ज्ञशरीर भव्यशरीर तव्यतिरिक्तभेदात् । तत्र यद् उपक्रम शब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं सिद्धिशिलातलादिगतं, तद्भूतभावित्वात ज्ञशरीरद्रव्योपक्रमः, यस्तुबालकोनेदानीमुपक्रमशब्दार्थमवबुध्यते, अथचाऽवश्यमायत्यां भोत्स्यते, संभावनाभाविनिबंधनत्वाद् भव्यशरीरद्रव्योपक्रमः ज्ञशरीर भव्यशरीर व्यतिरिक्त विविधः सचित्ताचित्तमिश्रभेदात् । तत्र सचित्तद्रव्योपक्रमो द्विपद चतुः पदापदोपाधिभेदभिन्नः पुनरेकैको द्विविधः परिकर्मणि वस्तुविनाशे च, तत्र द्रव्यस्य गुणविशेषपरिणामकरणं परिकर्म, तस्मिन् सचित्र द्विपदद्रव्योपक्रमो यथा पुरुषस्य वर्णादिकरणं, सचित्रचतु For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्पदद्रव्योपक्रमो यथा हम्त्यादेः शिक्षाद्यापादनं, सचित्तापदद्रव्योपक्रमो-यथा वृक्षादे वृक्षायुर्वेदोपदेशाद् वृद्ध्यादि गुणकरणं वस्तुविनाशे पुरुषादीनां खड्गादिभि विनाशकरणं, अचितद्रव्योपक्रमः परिकर्माणि यथा पद्मरागमणेः क्षारमृत्पुटकादिना नैर्मल्यापादनं; वस्तुविनाशे विनाशकरणं. मिश्रद्रव्योपक्रमः परिकर्मणि कटकादिभूषितपुरुषादि द्रव्यस्यगुणविशेषकरणं, वस्तुविनाशे विवक्षितपर्यायोच्छेदः, क्षेत्रमाकाशं तच्चामूर्त, नित्यं चेति न तस्य परिकर्मलक्षणो वा उपक्रमो घटते, तत उपचारात् तदाश्रितस्येक्षुक्षेत्रादेस्तौ द्रष्टव्यौ; कालस्योपक्रमः परिकम्मणि चंद्रोपरागादे यथावस्थितमागेव परिज्ञानकरणं, वस्तुविनाशे विवक्षिते काले तदुचितप्रयोजनस्यासंपादनं, तदसंपादने हि स कालो विनाशितो भवति; भावोपक्रमो द्विधा आगमतो नोआगमतश्च, तत्रागमत उपक्रम शब्दार्थस्य ज्ञाता तत्र चोपयुक्त उपयोगो भावनिक्षेप इति वचनात्, नोआगमतो द्विधा, प्रशस्ताऽप्रशस्तश्च तत्राप्रशस्तो गणिकादीनां, गणिकाद्यप्रशस्तेन संसाराभिवढिना व्यवसायेन परभावमुपकामंति, प्रशस्तं श्रुतादिनिमित्तमाचार्यभावोपक्रमः अनेनेहाधिकारः ।। ___ अथ व्याख्यांगप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमव्यारव्यांगत्वात्तदसम्यक्, तस्यापि व्याख्यांगत्वात् उक्तं च-गुर्वायत्ता यस्मात् शास्त्रारंभा भवंति. सर्वेपि तस्माद् गुर्वाराधनपरेण हितकांक्षिणा भाव्यं. आवश्यक भाष्यकारेणाप्यभ्यधायि. गुरूचितायत्ताइं वक्खाणंगाई जेण सव्वाइं॥ जेण पुण सुप्पसन्नं, होइ तयं तं तहा कज्जं ॥१॥ स्तो गणिकादीनां, न चोपयुक्त उपयोगो भावता भवतिः भावोपक्रमा For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका ॥२॥ अागारिंगियकुसलं, जइ सेयं वायसं वए पुज्जा, तह वियसिं न विकूडे विरहमियकारणं पुच्छे ॥२॥ आह यद्येवं गुरुभावोपक्रम एव भणनीयो. न शेषा निःप्रयोजनत्वात् न गुरुचित्तप्रसादनार्थ तेषामप्युपयोगित्वात् तथा च || देशकालावपेक्ष्य परिकर्मविनाशौ द्रव्याणामुदकौदनादीनामाहारादिकार्येषु कुर्वन्नतेवासी हरति गुरुणां चेतः, अथवा उपक्रमसामान्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेप्युक्ताः; येनानुपयोगिव्युदासेनोपयोगिनिष्प्रतिपक्षा प्रतिपत्तिरुपजायते तथा चाप्रस्तुतार्थापाकरणं प्रस्तुतार्थव्याकरणं च, नामादिन्यासव्यारव्यायाः फलमुपवर्णयन्ति महाधियः, अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच निक्षेपः फलवानिति उक्त इतर, इदानी शास्त्रीय उच्यते सोपि पड्विधस्तद्यथा आनुपूर्वी नाम प्रमाणं वक्तव्यता अधिकारः समवतार इति तत्रानुपूर्वी नामस्थापनाद्रव्यक्षेत्रकालगणनोत्कीर्तनसंस्थान सामाचारीभावभेदभिन्ना दशप्रकारा तस्यां यथा संभवमवतारणीयामिदमध्ययनं, विशेषतस्तूत्कीर्तनानुपुव्या गणानुपूर्व्या च, उत्कीर्तना नाम संशब्दना यथा | कल्पाध्ययनं व्यवहारध्ययनमिति, गणनं परिसंख्यानमेकं द्वे त्रीणि इत्यादि, साच गणनानुपूर्वी त्रिप्रकारा पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च तत्र पूर्वानुपूर्व्यामिदं द्वितीयं पश्चादानुपूर्त्या प्रथम, द्वयोस्त्वऽनानुपूर्वीनास्ति, अपरे तु दशभिर्दशाध्ययनैः सहेदं गणयंति, तत्र पूर्वानुपूर्व्यामिदं द्वादशं, पचादानुपूा प्रथममनानुपूर्व्यामेकादयो द्वादशपर्यंता अंकाः श्रेण्यांव्यवस्थाप्यते, तेषाम् च परस्परमभ्यासे यावान् राशिः संपद्यते तावतो द्विरूपोना भंगकाः ते च कोटिसंख्याकास्तेषु च कचित्प्रथमं कचित् द्वितीयमित्यादि, नाम एक नामादि दश नामपर्यंतं यथानुयोगद्वारेषु षट् नाम्नि त्ववतारः ।। तत्र पद् भावा औदयिकादयो निरूप्यन्ते, तत्रास्य क्षायोपशमिके भावे अवतारः सर्वश्रुतस्स दायोपशमिकत्वात् ; प्रमाणं चतुद्धों द्रव्यप्रमाणं For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षेत्रप्रमाणे काल प्रमाणं भावप्रमाणं च तत्र व्यवहागध्ययनं भाव आत्मकत्वाद् भाचप्रमाणविषयं, तदपि भावप्रमाणं विधा तद्यथा गुणप्रमाणं नयप्रमाणं संख्याप्रमाणं च, गुणप्रमाणमपि द्विधा. जीवगुणप्रमाबमजीवगुणमाणं, तत्र जीवादपथग्भूतव्यवहाराध्ययनस्य ज्ञानगुणप्रमाणे समवतारः तदपि जीवगुणप्रमाणं त्रिधा ज्ञानदर्शनचारित्रभेदात् , तत्र बोधात्मकत्वात् व्यवहाराध्ययनस्य ज्ञानगुणप्रमाणे समवतारः तत्र ज्ञानगुणप्रमाणं प्रत्यक्षानुमानागमोपमानभेदात् चतुष्प्रकार, तत्र व्यवहाराध्ययनस्य प्रायः परोपदेशसव्यापेक्षत्वादागमे समवतारः, आगमोऽपि लौकिकलोकोत्तरभेदाद द्विधा तने व्यवहाराध्ययनं परमर्षिप्रणीतत्वात् लोकोत्तरे समवतरति, सोपि द्विधा आवश्यकमावश्यकव्यतिरिक्तश्च तत्रेदमावश्यकव्यतिरिक्त आवश्यकव्यतिरिक्तोपि द्विधा अंग प्रविष्टो अनंगप्रविष्टश्च तत्रेदमनंगप्रविष्टः सोपि द्विधा कालिकोत्तालिकभेदात् तत्रेदं कालिके, सोपि सूत्रार्थोभयात्मानंतरपरंपरभेदभिन्नः, तत्रेदं सूत्रार्थ रूपत्वात्तदुभये, तधेदं गणभृतां गौतमादीनां सूत्रत आत्मागमस्तच्छिष्याणाम् जंबूस्वामि प्रभृतीनामनंतरागमः प्रशिष्याणाम् तु प्रभवादीनां परंपरागमः अर्थतो भगवतामहतामात्मागमो गणधराणामनंतरागमः तच्छिष्याणां परंपरागमः, नयप्रमाणे तु नास्य संप्रत्यवतारो मृढनयत्वात् उक्तं च मूढनइयं सुर्यकालियं च इत्यादि, संख्यानामस्थापनाद्रव्यक्षेत्रकालोपमपरिमाणभावभेदात् अष्ट प्रकारा यथानुयोगद्वारेषु तथा वक्तव्या, तत्र कालिकश्रुतपरिमाणसंख्यायां समवतारः नोत्कालिकश्रुतपरिमाणसंख्यायां, नापि दष्टिवाद श्रुतपरिमाण संख्यायां, कालिकश्रुतपरिमाण संख्याऽपि द्विधा सूत्रतोऽर्थतश्च तत्रार्थतोऽनंतपर्यायत्वादपरिमितपरिमाणं सूत्रतः परिमितप्रमाणं अक्षरपदपादश्लोकगाथादीनां संख्यातत्वात् , संप्रति वक्तव्यता साच त्रिधा स्वसमयवक्तव्यता परसमयवक्तव्यता उभयसमयवक्तव्यताच, For Private and Personal use only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पीठिका श्री व्यव स्वसमय स्वसिद्धांतवक्तव्यता पदार्थविचारः तत्र प्रायेण सर्वाण्यपि अध्ययनानि स्वसमयवक्तव्यतायां समवतरंतीत्यस्यापि हारसूत्रस्य स्वसमयवक्तव्यतायां समवतारः।। इदानीमर्थाधिकारः सचेह दान प्रायश्चित्तमा भवत् प्रायश्चित्तमालोचना विधिश्च; संप्रति समवतारः, स च लाधवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव, उक्तः उपक्रमः. इदानी निक्षेपः स च त्रिधा ओघनिष्पनो नामनिष्पन्नः * सूत्रालापकनिष्पन्नश्च तत्रौधोनाम यत्सामान्यशास्त्राभिधानं तच्च चतुर्की अध्ययनमक्षीणमायः क्षपणा च, एकैकं नाम स्थापना द्रव्यभावभेदेन चतुर्भेदमनुयोगद्वारतः प्रपंचेनाभिधाय भावाध्ययनभावक्षीणभावायभावक्षपणास्वेतदध्ययनमायोज्यं, नामनिष्पन्ने निक्षेपे व्यवहारः इति, व्यवहियते यत् यस्य प्रायश्चित्तमाभवति स तदानविषयीक्रियतेऽनेनेति व्यवहारः, नृस्त्रोभावात् समच हल इति करणे घप्रत्ययः तत्र व्यवहारग्रहणेन व्यवहारी व्यवहर्तव्यं चेति द्वितयसचितमेव तव्यतिरेकेण व्यवहारस्यासंभवात् न खलु करणं सकर्मकक्रियासाधकतमरूपं कर्मकारं च विना कचित्संभवदुपलब्धमिति, ततो यथा व्यवहारस्य प्ररुपणा कर्त्तव्या तथा व्यवहारि व्यवहर्त्तव्ययोरपीति, त्रयाणामपि प्ररूपणां चिकीर्षु र्भाष्यकृदेतदाह. ववहारो ववहारी ववहरियव्वा य जे जहा पुरिसा, एएसि तु पयाणं, पत्तेयं परूवणं वोच्छं । भा १॥ ____ व्यवहार उक्तशब्दार्थः, व्यवहरतीत्येवंशीलो व्यवहारी व्यवहारक्रियाप्रवर्तकः, प्रायश्चित्तदायीति यावत् , तथा ये पुरुषा पुरुषग्रहणं पुरुषोत्तमो धर्म इति ख्यापनार्थमन्यथास्त्रियोपि दृष्टव्या स्तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात् , यथा येन वक्ष्यमाणेन प्रकारेण व्यवहर्तव्या व्यवहार क्रियाविषयीकर्तव्याः, पाठांतरं जे जहा काले अस्या For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यमर्थः, ये यथा यस्मिन् काले व्यवहर्त्तव्यास्तद्यथा यदा आगम व्यवहारिण : संति, तदा तदुपदेशेनैव व्यवहर्त्तव्यास्तेषु व्य-: वच्छिन्नेषु श्रुतज्ञानव्यवहार्युपदेशेन तदेवचाज्ञयापि तदेव धारणया तदेवतु जीतव्यवहारेणापि व्यवहर्त्तव्या इति, एतेषां व्यवहारव्यवहारिव्यवहर्तध्यरूपाणां त्रयाणां पदानां तु विशेषणे स चैतद्विशिनष्टि, संक्षेपतो विस्तरतश्च प्रत्येक शब्द यथेत्यादिना अव्ययीभावः एकैकस्येत्यर्थः प्ररूपणां व्याख्यां वक्ष्ये, तत्र संक्षेपप्ररुपणार्थमिदमाह ।। छ । ववहारी खलुकत्ता ववहारो होइ करणभूतो उ, ववहरियव्व कजं, कुंभादितियस्स जह सिद्धी ॥भा २॥ ___ ववहारी खलुकत्तति व्यवहारस्य कर्ता व्यवहारस्य छेत्ताभिधीयते इति शेषः, व्यवहारः पुनर्भवति करणभूतः व्यवहार च्छेद क्रिया प्रतिकरणत्वं प्राप्तः, तु शब्दः पुनरर्थे व्यवहरितसंबंधश्च, स च यथा स्थानयोजित एव स च व्यवहारः करणभूतः पंचधा १ आगमः २ श्रुतमा ३ ज्ञा ४ धारणा ५ जीतश्च आह चूर्णिकृत् , पंचविधो व्यवहारः करणमिति, तेन च पंचविधेन व्यवहारेण करणभूतेन व्यवहरन् कर्ता यन्निष्पादयति कार्य, तद्व्यवहर्त्तव्यमित्युच्यते, तथा चाह ववहरियव्वं कजं यत् कार्य कर्त्तव्यं व्यवहारेण तत् व्यवहर्त्तव्यं, व्यवहर्त्तव्यकार्ययोगात् पुरुषा अपि व्यवहर्त्तव्यास्ततः प्रागुक्तं ववहरियव्वाय जे जहा पुरिसा इति, अथ कथं व्यवहारग्रहणेन व्यवहारी व्यवहर्तव्यश्च सूच्यते, न खलु देवदत्तग्रहणेन यज्ञदत्तस्य सूचा भवतीति तत आह कुंभादितियस्स जह सिद्धी कुंभ आदिरेषामिति कुंभादयस्तेषां त्रिकं कुंभादित्रिकं, तस्य यथा सिद्धिः कुंभग्रहणेन तथा कुंभइत्युक्ते सकृतक इति तस्य को कुलालः करणं मृचक्रादि सामर्थ्यात् तन्यते, कृतकस्यासत: ककरण व्यतिरेकेणासंभवात् । एवमत्रापि, व्यवहार इत्युक्ते व्यवहारि व्यवहर्त्तव्यश्च सूच्यते करणस्यापि सकर्मकक्रिया साधकतमरुपस्य कर्मकर्तृव्यतिरे For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य 112 11 ********** 30030 www.kobatirth.org केणासंवादिति त्रितयसिद्धिः तदेवमेकग्रहणे सामर्थ्यादितरस्य यस्य भस्येव सामान्येन निदर्शनमुक्तं, संगतिकरग्रहणेऽवश्यकर्तृकर्मग्रहणं भवतीत्यर्थे निदर्शनमाह ॥ छ ॥ दाणं नाणीनेयं, ना वा मग्गणा भवेतितए, विविहं वा विहिणा वा Acharya Shri Kailassagarsuri Gyanmandir हरणं च बहारो ॥भा३|| मार्गणा भवति तामेवाह, नाणीनाणं नेयमिति, तत्र ज्ञायते वस्तु परिच्छिद्यते अनेनेति ज्ञानं तत्र यथा ज्ञानमित्युक्ते ज्ञानिनो ज्ञानक्रिया कर्तुर्ज्ञेयस्य च ज्ञानक्रियाविषयस्य परिच्छेदस्य सिद्धि र्भवति, तद्वितयसिद्धिमंतरेण ज्ञानस्य ज्ञानत्वस्यैवासंभवादेवमत्रापि व्यवहार ग्रहणेन व्यवहारी व्यवहर्त्तव्यश्व सूच्यते इति भवति त्रितयस्याप्युपक्षेपः एका तावन्मार्गणा त्रितयविषया कुंभादित्रिकसिद्धिदृष्टांते प्रागभिहिता, वा शब्द प्रकारांतरे अथवा इयमन्या त्रितया विषया तदेव संक्षेपतो व्यवहारादिपदत्रयस्य प्ररूपणा कृता, संप्रति यथाक्रमं विस्तरेण तां चिकीर्षुः प्रथमतो व्यवहारपदस्य निरुक्तं वक्तुकाम दमाह विवि वा इत्यादि विविधं तद्योग्यतानुसारेण विचित्रं विधिना वा सर्वज्ञोक्तेन प्रकारेण वपनं तपः प्रभृत्यनुष्टानविशेषस्य दानं दुव बीजतंतुसंताने इति वचनात् हरणमती चारदोषजातस्य अथवा संभूय द्वित्र्यादिसाधुनां क्वचित्प्रयोजने प्रवृत्तौ यत् चस्मिन्वा भवति तस्य तस्मिन् वपनमितरस्माच्च हरणमिति व्यवहारः किमुक्तं भवति ? विविधो विधिना वा हारो व्यबहारः पृषोदरादय इति विवाप शब्दयोर्व्यव आदेशः; संप्रति वपनहरणशब्दयोरर्थ वक्तुकामस्तदेकार्थिकान्याह ॥ ३ ॥ ववणंति रोवणंतिय, पकिरण परिसाडणाथ एगहूं, हारोतियहरणं, तिय एगळं हीरएव ति ॥ भा४ ॥ For Private and Personal Use Only "K++03+-+-+५.०४ पीठिका ॥ ४ ॥ Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टुव बीजतंतुसंताने उप्यते इति वपनं, इति शब्दः शब्दस्वरुपपरिसमाप्तिद्योतकः एवमुत्तरेपि, रोपणमिति रुह जन्मनि रोहति कश्चित्तमन्यः प्रयुक्ते प्रयोक्तव्यापारे णिच् रुहेः पो वाइति हकारस्य पकारः रोप्यते इति रोपणं भावे अन वा समुच्चये पकिरणेति कृ विक्षेपे प्रपूर्वः प्रशब्दोऽत्रदाने प्रदातुं कीर्यते विक्षिप्यते इति प्रकिरणं, परिसाडणा इति, शद् रुजायां परिपूर्व परिशटति परिभ्रश्यति तमन्यः प्रयुंक्ते पूर्ववत् णिच् परिशाटयते इति परिशाटनानि वेत्यादि अनट् प्रत्ययः प्राप् चसमुच्चये, एगठमिति एतत् शब्दचतुष्टयमेकार्थ एकार्थप्रवृत्ताः परस्परमेते पर्याया इति भावस्तेन यदुक्तं भवति रोपणमिति प्रकरणमिति परिशाटनेति वा तदुक्तं भवति वपनमिति एतावता वपनशब्दस्य प्रदानलक्षणोऽर्थः समर्थितः; हात्ति चेत्यादिग्रहणं हार इहहरणं हियते इति वा एकार्थ त्रयोप्येते शब्दा एकाथिका इत्यर्थः तदेव वापशब्दस्य हारशब्दस्य च प्रत्येकमर्थोऽभिहितः, संप्रति तयोरेव समुदितयोरथं जिन्नापयिपुरिदमाह ॥४॥ अत्थी पञ्चथीणं हाउं एकस्सववइविइयस्स; एएण उ ववहारो अहिगारो एत्थ उ विहीए ॥भा ५॥ अर्थी याचको यः परस्मात्ममेदं लभ्यमिति याचते, प्रत्यथीं अर्थिनः प्रतिकुलः, किमुक्तं भवति, यः परस्य गृहीत्वा न | किमपि तस्मै प्रयच्छति तयोरर्थिप्रत्यर्थिनो विवदमानयोर्व्यवहारार्थस्थेयपुरुषमुपस्थितयोः स व्यवहारपरिच्छेदकुशलो व्यवहारविधापनसमर्थश्च स्थेयो यस्मात् हाउं एकस्सत्ति सूत्रेषष्टी पंचम्यर्थे प्राकृत्वात् प्राकृते हि विभक्तिव्यत्ययोऽपि भवति, यदाह पाणिनिः स्वप्राकृतलक्षणे व्यत्ययोध्यासामिति, यस्य यन्नाभवति, तस्मात् तत् हृत्वा आदाय यस्या भवति तस्मै द्वितीयाय वपति प्रयच्छति, एएणउबबहारो इति एतेन अनंतरोदितेन कारणेन सं स्यव्यापारो व्यवहारः, किमुक्तं भवति For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FAK पीठिका श्री व्यवहारसूत्रस्य ॥५॥ यस्मादेषस्थेयपुरुषो विवादनिर्णयाय एकस्माद्धरति, अन्यस्मै प्रयच्छति, तस्मात्तद्व्यापारो वपनहरणात्मकत्वात् व्यवहार इति एतावता समुदायार्थकथनंकृतं, स च व्यवहारो विधिव्यवहारो अविधि व्यवहारश्च तत्राप्यविधिव्यवहारपरित्यागेन विधि व्यवहार एव कर्तव्य इति प्रतिपादनार्थमाह अहिगारो एत्थउविहीए अत्र एतस्मिन् शास्त्रे अधिकारः प्रयोजनं व्यवहारेण विधिनैव विधिपूर्वकेणैव तु शन्द एवकारार्थे भिन्नक्रमच, ना विधिना, अविधिर्मोक्ष प्रतिपंथित्वात् तदेवमुक्तं, व्यवहारशन्दस्य निर्वचनं तच्च क्रियामात्रमपेक्ष्योक्तमधिकृत ग्रंथयोजनायां तु करण व्युत्पत्तिराश्रयणीया, विधिना उप्यते हियते च येन स व्यवहार इति, संप्रति व्यवहारस्य नामादिभेददर्शनार्थमाह ॥ ६॥ ववहारंमि चउक्कं दब्वे पत्ताइलोइयादी वा, नो श्रागमतो पणगं, भावे एगठिया तस्स ॥भा ॥ ____ व्यवहारे व्यवहारविषये चतुष्कं, किमुक्तं भवति चतुर्द्धा व्यवहार स्तद्यथा-नामव्यवहारः स्थापनाव्यवहारो द्रव्यव्यवहारो भावव्यवहारश्च तत्र नामस्थापने सुप्रतीते, द्रव्यव्यवहारो द्विधा, आगमतो नोआगमत श्च, आगमतो व्यवहारपदज्ञाता तत्र चानुपयुक्तो, नोआगमत विधा-ज्ञशरीरभव्यशरीर तद्व्यतिरिक्तभेदात् तत्र ज्ञशरीरभव्यशरीरव्यवहारौ गतो, ज्ञशरीरभव्यशरीरयोरन्यत्रानेकशोभिहितत्वात् तद्व्यतिरिक्तमाह दव्वेपत्ताइ लोइयादीवा द्रव्ये द्रव्यविषये व्यवहारो नोबागमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तः पत्रादिराधाराधेययोरभेदविवक्षणादयं निर्देश स्ततोयमर्थः ज्ञशरीरभव्यशरीर व्यतिरिक्तो द्रव्यव्यवहारः खल्वेष एव ग्रंथः पुस्तक पत्रलिखित आदि शब्दात् काष्टसंपुटफलकपट्टिकादिपरिग्रहः, तत्राप्ये तद्ग्रंथस्य लेखनसंभवात् , लौकिकादि वेति, यदि वा ज्ञशरीरभव्यशरीरयोर्व्यतिरिक्तो द्रव्यव्यवहारस्त्रिविध स्तद्यथा, लौकिकः ॥ ५ ॥ For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *O*-*O****→→*********→ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुप्रावचनिको लोकोत्तरिकच तत्र लौकिको यथा आनंदपुरे खड्गादावुद्दीर्णे ( उत्कीर्णे ) रूपकाणामशीति सहस्त्र दंडो मारितेपि तावानेव, प्रहारे तु पतिते यदि कथमपि न मृतस्तर्हि रूपकपंचकं दंडः, उत्कुष्टे तु कलहे प्रवृत्ते अर्द्धत्रयोदशरूपको दंड; कुप्राचनिको यथा यत्कर्म्म यो न करोति, न ततः कर्म्मणस्तस्य किंचिदिति; लोकोत्तरिको यथा एते पांडुरपटप्रावरणा जिना - नामनाज्ञया स्वच्छंद व्यवहरतः परस्परमशनपानादिप्रदानरूपव्यवहारं कुर्वति, भावव्यवहारो द्विधा श्रगमतो नोआगमतश्र, गमतो व्यवहारपदार्थज्ञाता तत्र चोपयुक्तः उपयोगो भावनिक्षेप इति वचनात् नोआगमतः पंचविधो व्यवहारस्तथाचाह; नागमतो पण गंभावे इति भावे विचार्यमाणेनोआगमतो व्यवहारो व्यवहारपंचकं श्रागमः श्रुतम् श्राज्ञा धारणाजीतमिति नोशब्दो देशवचनात्तस्य पंचविधस्यापि नोश्रागमतो भावव्यवहारस्य सामान्येन एकार्थिकान्यमूनिता न्येवाह || ६ || सत्तेत्थे जीए कप्पे मग्गे तहेव नाएय; तत्तो य इच्छियव्वे श्रयरिए चैव ववहारो ॥ भा ७ ॥ तत्तदर्थसूचनात् सूत्रं, ऊणादिकी शब्दव्युत्पत्तिः, तच्च पूर्वाणि च्छेदसूत्राणि वा, तथा अर्ध्यते मोक्षमभिलषद्भिः इत्यर्थः सूत्रस्याभिधेयं, तथाजीतं नाम प्रभूतानेकगीतार्थकृतमर्यादा; तत् प्रतिपादको ग्रंथोप्युपचारात् जीतं, तथा कल्पते समर्था भवंति संयमाध्वनि प्रवर्त्तमाना श्रनेनेति कल्पः मृजूष शुद्धौ मृजंति शुद्धि भवत्यनेनातिचारकन्मपप्रक्षालनादिति मार्गः उभयत्र व्यंजनात् घञिति घञ्प्रत्ययः तथा इण् गतौ, निपूर्वः नितरामीयते गम्यते मोक्षोऽनेनेति न्यायः तथा सर्वैरपि मुमुक्षुभि रीष्यते प्राप्तुमिष्यते इप्सितव्यः आचर्यतेस्म बृहत्पुरुषै रप्याचरितं व्यवहार इति पूर्ववत् उक्तान्येकार्थिकानि संप्रत्यत्रैवाक्षेपपरिहाराभिधित्सुराह ॥ ७ ॥ For Private and Personal Use Only 1-***OK+-***+K+++OK++*OK-OK++*OK++COK•• Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- पीठिका हारसूत्रस्य एगठिया अभिहिया, न य ववहारपणगं इह दिठं; भन्मइ एत्येव तयं दट्ठव्वं अंतगयमेव ॥भा ८॥ नन्वभिहितान्येकार्थिकानि परमेतेष्वेकाऽर्थिकेषु व्यवहारपंचकमागमश्रुताज्ञाधारणाजीतलक्षणं न दृष्टं नोपातः जीतस्यैव केवलस्योपात्तत्वादत्रमूरिराह भण्यते, अत्रोत्तरं दीयते, अत्रैव एतेष्वेव एकाथिकेषु तत् व्यवहारपंचकमंतर्गतमेव दृष्टव्यं, कथमित्याह ॥ ८॥ आगमसुयाउ सुत्तेण, सुइया अत्थतो उ ति चउत्था; बहुजणमाइणं पुणजीयंउ चियंति एगट्ठ ॥भा ॥ सूत्रेण सूत्रशब्देन सूचिते आगमश्रुत आगमश्रुतव्यवहारौ, तथाहि गमव्यवहारिणः षट् तद्यथा केवलज्ञानी मनःपर्यायज्ञानी अवधिज्ञानी चतुर्दशपूर्वी दशपूर्वी च, श्रुतव्यवहारिणोऽवशेषपूर्वधरा एकादशांगधारि कल्पव्यवहारादिसूत्रार्थतदुभयविदश्च ततो भवति सूत्रग्रहणेनागमश्रुतव्यवहारयो ग्रहणं चतुर्दशपूर्वादीनां कल्पव्यवहारादिच्छेदग्रंथानामपि च सूत्रात्मकत्वात् तथा अर्थतः अर्थशब्देन सूचितौ त्रिचतुर्थों तृतीयचतुर्थावा ज्ञाधारणालक्षणो व्यवहारौ तथाहि आज्ञाव्यवहारो नाम यदाद्वावप्याचार्यावाऽऽसेवितसूत्रार्थतयातिगीतार्थों क्षीणजंघावली व्यवहारक्रमानुरोधतः प्रकृष्टदेशांतरनिवासिना च तौ एवान्योन्यस्य समीपं गंतुमसमर्थावभूता, तदान्यतरस्मिन् प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति धारणाकुशलमगीतार्थमपि शिष्यगूढार्थान्यतिचारासेवनपदानि कथयित्वा प्रेषयति, यथा ॥ पढमस्सय कजस्सय पढमेण पएण सेवियंजंतु, पढमे छक्के अभित्तरं तु पढमं भवेट्टाणं ॥१॥ समीपं गंतुमसमर्थावभूता, तान्यारासेवनपदानि कथयित्वा प्रेषयात पढमं भवेट्टाणं For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *O**O**O**@***O********** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र प्रथमं कार्य दर्पः, तत्र प्रथमं पदं दर्पस्तन्निमित्तं प्रथमं षट्कं व्रतपट्कं तत्राभ्यंतरमंतर्गतं प्रथमं स्थानं प्राणातिपात: पढमस्सय कज्जस्सय, पढमेण पण सेवियं जंतु; पढमे छक्के श्रभिंतरं तु बीयं भवे ठाणे ॥२॥ द्वितीयं स्थानं मृपावादः, एवमदत्तादानादिष्वपि भावनीयं | छ । पढमस्य कज्जस्य पढमेण परण सेवियं जंतु, बिइए के अभितरं तु पढमंभवेठाणं ॥ ३ ॥ अत्र द्वितीयं षट्कं कायषट्कमित्यादि एवं तेन कथितेन श्राचार्यो द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्यस्वयं वागमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारविशुद्धिं कथयति, धारणाव्यवहारो नाम गीतार्थेन संविग्नेनाचार्येण द्रव्यक्षेत्रकालभावपुरुषान् प्रतिसेवनाचावलोक्य यस्मिन्नपराधे यत् प्रायश्चित्तम् अदायि, तत्सर्वमन्यो दृष्टवा तेष्वेव द्रव्यादिषु तादृश एवापराधे तदेव प्रायश्चितं ददाति, एप धारणाव्यवहारः, अथवा वैयावृत्यकरस्य गच्छोपग्राहिणः स्पर्द्धकखामिनो वादेशदर्शनसहायस्य वासंविग्नस्योचितप्रायश्चित्तदानं धारणमेष धारणाव्यवहारः एतौ चद्वावप्यर्थात्मकत्वादर्थग्रहणेन सूचितौ, जीतव्यवहारस्तु जीतशब्देनैव साक्षादुपात्तः, अथ जीतमिति कोऽर्थः इत्यत आह बहुजणेत्यादि बहुभिर्जने गतार्थैश्रीणं बहुजनाचीर्णमिति, वा उचितमिति वा जीतमिति वा एकार्थ किमुक्तं भवति बहुजनाचीर्णं नाम जीतमिति तमेवजी तथ्यवहारं दर्शयति ॥ ३ ॥ दद्दुरमादिसु कलाणगं तु विगलिदिएसु भत्तट्ठो, परियावणा एतेसिं चउत्थमायंबिला हुंति ॥ १० ॥ For Private and Personal Use Only -**@****•→→******************→→ Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य विकलेंद्रियाएका परियाबणा एतेसिमित्याद्रयान् गाढं परितापयति नैतदपिजीत दर्दरो मंडूकस्तदादिषु तत्प्रभृतिषु मकारालाक्षणिकः प्राकृतत्वात् तिर्यक्पंचेंद्रियेषुजीविताद्व्यपरोपितेवितिशेषः कल्याणक त्विति तुशब्दो विशेषणार्थः, स चैतत् विशिनष्टि, पंचकल्याणकं प्रायश्चित्तं, विगलिंदिएसु भत्तट्ठो इति विकलान्यसंपूर्णानि इंद्रियाणि येषां ते विकलेंद्रियाएकद्वित्रिचतुरिंद्रियास्तत्रव्याख्यानतो विशेषप्रतिपत्तिरित्येकेंद्रिया अनंतवनस्पतिकायिका दृष्टव्यास्तेषुअभक्तार्थ एव उपवासप्रायश्चितं, परियावणा एतेसिमित्यादि एतेषां दर्दुरादीनां परितापनायां यथासंख्यं चतुर्थाचाम्ले प्रायश्चित्तं भवतः, इयमत्रभावना यदि दर्दुरादीन् तिर्यपंचेंद्रियान् गाढं परितापयति ततोऽभक्तार्थप्रायश्चितमथ विकलेंद्रियान अनंतवनस्पतिकायिकप्रभृतीन् गाढं परितापयति, तत आचाम्ल, उपलक्षणमेतत् , तेनैतदपिजीतव्यवहारानुगतमवसेयं, यदि दर्दुरप्रभृतीन तिर्यपंचेंद्रियान् मनाक् संघट्टयति तत एकाशनकमथानागाढं परितापयति, तत आचाम्लं, तथा अनंत | वनस्पतिकायिकद्वित्रिचतुरिंद्रियाणां संघट्टने पूर्वार्द्धमेतेषामेवानागाढपरितापने एकाशनं, तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां संघट्टने निर्विकृतिकमनागाढपरितापने पुरिमार्द्ध, आगाढपरितापने एकाशनं जीविताद्व्यपरोपणे आचाम्लमिति, इदमपि जीतमेवेति दर्शयति, अपरिमाकालाइसु, अपडिकंतस्स निव्वगइयंत, निव्वीतियं पुरिमड्ढो अंबिलखवणाय श्रावासे॥भा११॥ अपरिज्ञा-प्रत्याख्यानपरिज्ञाया अग्रहणं गृहीताया वा भंगः, ततः सूत्रे विभक्तिलोप भापत्वात् तथा कालादिषु अप्रतिक्रामतो अव्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिक, किमुक्तं भवति, यदि नमस्कारपौरुष्यादिदिवसप्रत्याख्यानं वैकालिकं च पानाहारप्रत्याख्यानं न गृह्णाति, गृहीत्वा विराधयति, तथा स्वाध्यायं प्रस्थाप्य यदि कालस्य न प्रतिक्रामति, न कालप्रति For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रमणनिमित्तं कायोत्सर्ग करोति, आदिशब्दात् येषु स्थानेष्वीर्यापथिकया प्रतिक्रमेतव्यं, तेषु चेत् तथा न प्रतिक्रामति, तर्हि प्रायश्चित्तं निर्विकृतमिति, तथा निव्वीतिय इत्यादि आवासे आवश्यके एकादिकायोत्सर्गे सर्वावश्यकाकरणेच यथासंख्यं निर्विकृतिकपूर्वार्द्धाचाम्लक्षपणानि, इयमत्र भावना आवश्यके यद्यकं कायोत्सर्ग न करोति ततः प्रायश्चित्तं निर्विकृतिक, कायोत्सर्गद्वयाकरणे पूर्वार्द्ध, त्रयाणामपि कायोत्सर्गाणामकरणे आचाम्ल, सर्वस्यापि वावश्यकस्याकरणे अभक्तार्थमिति जं जस्स च पच्छितं पायरियपरंपराए अविरुद्धं, जोगाय बहु विगप्पा एसो खलु जीयकप्पो भा१२॥ यत् प्रायश्चित्तं यस्याचार्यस्य गच्छे आचार्यपरंपरागतत्वेनाविरुद्धं, न पूर्वपुरुषमर्यादातिक्रमण विरोधभार, यथान्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भंगे प्रायश्चित्तमाचाम्लं, तथा आवश्यकगतैककायोत्सर्गाकरणे पूर्वार्द्ध कायोत्सर्गद्वयाकरणे एकाशनकमित्यादि तथा ये योगा उपधानानि बहुविकल्पा गच्छभेदेन बहुभेदा प्राचार्यपरंपरागतत्वेन चाविरूद्धायथा नागिलकुलवंशवर्तिनां साधूनामाचारादारभ्य यावदनुत्तरोपपातिकदशाः, तावन्नास्ति आचाम्लं, केवलं निर्विकृतिकेन ते पठति आचार्यानुज्ञाताश्च विधिना कायोत्सर्ग कृत्वा विकृतीः परिभुंजते, तथा कल्पव्यवहारयोः चंद्रप्रज्ञप्तिसूर्यप्रज्ञप्त्योश्च केचिदागाढं योगं प्रतिपन्ना अपरे त्वनागाढमिति, एस खलु जीयकप्पो उ इति एष सोपि खलु गच्छभेदेन प्रायश्चित्तभेदो योगभेदश्चाचार्यपरंपरागतो जीतकल्पो जीतव्यवहारो वेदितव्यः उक्तो व्यवहारः ॥ छ । संप्रति व्यवहारिणः इति द्वितीयं द्वारमभिधित्सुराह For Private and Personal use only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवडारसूत्रस्य ॥ ८ ॥ *******...+9 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दव्वंमि लोइया खलु, लंचिल्ला भावतो उ मज्झत्था; उत्तरदव्व प्रगीयागीयावालंचपक्खेहिं । भा१३|| व्यवहारिणचतुर्द्धा तद्यथानामव्यवहारिणः, स्थापनाव्यवहारिणः, द्रव्यव्यवहारिणो, भावव्यवहारिणश्च तत्र नामस्थापने सुज्ञाते द्रव्य व्यवहारिणो द्विधा आगमतो नोश्रागमतश्च तत्रागमतो व्यवहारिशब्दार्थज्ञास्ते चानुपयुक्ता, नोश्रागमतत्रिविधाज्ञशरीर भव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र ज्ञशरीरभव्यशरीर द्रव्यव्यवहारिणः प्रतीताः, तद्व्यतिरिक्ता द्विविधा लौकिका लोकोत्तरिकाथ, भावव्यवहारिणोऽपि द्विधा श्रागमतो नोचागमतच आगमतो व्यवहारिशब्दार्थज्ञास्तत्रैवोपयुक्ताः नोमतो द्विधा लौकिका लोकोत्तरिकाच तत्र पूर्वार्द्धन नोआगमतो द्रव्यभाव लोकिक व्यवहारिणः प्रतिपादयति, द्रव्ये विचार्यमाणे नोश्रागमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तालौकिकाव्यवहारिणः खलु लंचिल्लाइति, लंचाउत्कोच इत्यनर्थांतरं तद्वन्तः किमुक्तं भवति ? परलंचामुपजीव्य ये सापेक्षाः संतो व्यवहारपरिच्छेदकारिणस्ते द्रव्यतो लौकिका व्यवहारिणः, भावतो उ मज्झत्थाइति भावतः पुननौयागमतो व्यवहारिणो मध्यस्था मध्य रागद्वेषयोरपांतराले तिष्टंतीति मध्यस्थाः ये परलंचोपचारमंतरेणारक्ताद्विष्टाः संतोन्यायैकनिष्ठतया व्यवहारपरिच्छेत्तारस्ते नोचागमतो लौकिक भावव्यवहारिण इति भावः, अधुना लोकोत्तरिकान् नोद्यागमतो द्रव्यव्यवहारिणः प्रतिपादयति, उत्तरदव्य अगीया इत्यादि उत्तरे लोकोत्तरे द्रव्ये विचार्यमाणा नोश्रागमतो द्रव्यव्यवहारिणोऽगीता प्रगीतार्थाः ते हि यथावस्थितं व्यवहारं न कर्तुमवबुध्यते, ततस्तद्द्रव्यव्यवहारो द्रव्यव्यवहार एव भावस्थ यथावस्थितपरिज्ञानलक्षणस्याभावात् द्रव्यशब्दोऽत्राप्रधानवाची, अप्रधानव्यवहारिणस्ते इत्यर्थः, गीयावालंचपक्खेहिं इति, यदिवागीतार्था अपि संतो ये परलंचामुपजीव्य व्यवहारं परिच्छिदंति तेऽपि द्रव्य व्यवहारिणोऽथवा For Private and Personal Use Only 05 703+703++40++40+++++03 पीठिका ॥ ८ ॥ Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विना लंचां गीतार्था अपि ये ममायं भ्राता ममायं निजक इति पक्षण पक्षपातेन व्यवहारकारिणस्तेपि द्रव्यव्यवहारिणः मध्यस्थरूपस्य भावस्यासंभवात् , संप्रति नोआगमतो लोकोत्तरिकान् भावव्यवहारिणः प्राह ॥छ।। पियधम्मादढधम्मा, संविग्गा चेव वज्जभीरू सुत्तत्थतदुभयविऊ अणिस्सियववहारकारीय॥भा१४॥ प्रियो धर्मो येषां ते प्रियधर्माणः, धर्मे दृढा दृढधर्माः, राजदंतादित्वात् दृढशब्दस्य पूर्वनिपातः, अत्र चतुर्भगिका प्रियधर्माणो नामैकेनो दृढधा इति प्रथमो भंगः, नो प्रियधर्माणो दृढधर्मा इति द्वितीयः, अपरे प्रियधर्माणो दृढवाश्चेति तृतीयः, अन्ये नो प्रियधर्माणो नो दृढधर्मा इति चतुर्थः, अत्र तृतीयोभंगोऽधिकृतो न शेषा इति प्रतिपत्त्यर्थं विशेषणांतरमाह, संविनाः संविग्न नामोत्त्रस्तास्तेच द्विधा, द्रव्यतो भावतश्च, द्रव्यतः संविग्ना मृगास्तेषां यतस्ततो वा बिभ्यतां प्रायः सदैवोत्त्रस्तमानसत्वात् , भावसंविग्ना ये संसारादुत्त्रस्तमानसतया सदैव पूर्वरात्रादिष्वेतचिंतयंति, किं मे कडं किं च ममाथिसेस, किसकणिज्जं न समायरामि इत्यादि, अत्र भावसंबिनै रधिकारः भावसंविग्नप्रतिपत्यर्थमेव विशेषणांतरमाह, वजभीरुअ वयं-पापं, तस्य भीरवः ये चावद्यभीरवस्ते भावसंविग्ना एवेति, वञ्जभीरुग्रहणेन भाव संविम्नः प्रतिपत्तिः एते च यथोक्तविशेषणेन विशिष्टा अपि न गीतार्थत्वमृते भावव्यवहारकारिणो भवंतीति, गीतार्थत्वप्रतिपयर्थमाह; सुतत्थतदुभयविऊ सूत्रंच अर्थश्च तदुभयं चेति तच्च तत् सूत्रार्थलक्षणं, उभयंच तदुभयं च सूत्रार्थतदुभयानितानि विदंतीति सूत्रार्थतदु भयविदः, किमुक्तंभवति ? | सूत्रचिंतायां सूत्रमर्थचिंतायामर्थ, तदुभयचिंतायां च तदुभयं, ये विदंति, ते सूत्रार्थतदुभयविद इह सूत्रार्थवेदने चतुर्भगिका, सूत्रविदो नामैको नो अर्थविदः, नो सूत्रविदोऽर्थविदः २ अपरे सूत्रविदो अर्थविदोपि, ३ अन्ये नो सूत्रविदोनाप्यर्थविदः ४ For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठि श्री व्यवहारसूत्रस्य ॥४॥ अत्र तृतीयभंगेनाधिकारस्तत्रापि सूत्रवेलायां सूत्रविद्भिरर्थवेलाया मर्यविद्भिस्तदुभयवेलायां तदुभयविद्भिरिति, सूत्रार्थतदुभयग्रहणं ॥अणिस्सियववहारकारी य इति निश्रारागः निश्रा संजाता अस्येति निश्रितो, ननिश्रितोऽनिश्रितः स चासौ व्यवहारश्च अनिश्रितव्यवहारस्तस्करणशीला अनिश्रितव्यवहारकारिण न रागेण व्यवहारकारिण इति भावः एकग्रहणे तजातीयस्यापि ग्रहणमितिन्यायादनुपश्रितव्यवहारकारिण इत्यपिद्रष्टव्यं, तत्र उपश्रा नाम द्वेषः उपश्रा संजाता अस्येति उपश्रितो न उपश्रितोऽनुपश्रितः स चासौ व्यवहारश्च तत्करणशाला अनुपश्रितव्यवहारकारिण; न द्वेषेण व्यवहारकारिण इत्यर्थः अथवा एषोऽनुवर्तितः स न मह्यमाहारादिकमानीय दास्यतीत्यपेक्षा निश्रा एष मदीयः शिष्यो यदि वा प्रतीच्छकोऽथवामदीयं मात्रादिकुलमतत् मदीया वा एते श्रावका इत्यपेक्षा उपश्राशेषं तथैव, अनानिश्रितव्यवहारकारिण इति किमुक्तं भवति? लंचोपचारनिरपेक्षाव्यवहारकारिणः न रागेण व्यवहारकारिण इति किमुक्तं भवति पक्षपातनिरपेक्षव्यवहारपरिच्छेत्ता इति, अथ प्रियधर्मदृढधर्मसंविग्नसूत्रार्थतदुभयविद्ग्रहणे किं फलमित्यत आह ॥ छ॥ पियधम्मे दृढधम्मेय, पच्चओ होइ गीयसंविग्गे, रागो उहोइ निस्सा उवस्सितो दोससंजुत्तो॥भा१५॥ प्रियधर्मणि दृढधर्मे च समुच्चये भिन्नक्रमश्च, गीते गीतार्थे सूत्रार्थतदुभयविदि संविने च प्रायश्चित्तं ददतिप्रत्ययो विश्वासो भवति यथायं प्रियधर्मी दृढधोगीतार्थः संविग्नश्चे ति नान्यथा प्रायश्चित्तव्यवहारकारीति, प्रियधर्मादिपदानामुपन्यासः, तथा अनिश्रितव्यवहारकारिण इत्यत्र योनिश्राशद्धस्तदर्थमाचष्टे, रागस्तु भवति निश्रा, अनुपश्रितव्यवहारकारिण इत्यत्रोपश्रित For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शद्धस्य व्याख्यानमाह, उपश्रितो द्वेषसंयुक्तः, उपश्रा द्वेष इत्यनर्थातरमितिभावः; द्वितीयं व्याख्यानं निश्रीपश्राशद्वयोर्दर्शयति।छ। अहवाआहारादीदाहीइ मज्झ तु एस निस्सायोसीसो पडिच्छओ वा.होइ उवस्साकुलादी वा ॥भा१६॥ अथवेति व्याख्यानांतरोपदर्शने, एपोऽनुवर्तितः सन् मह्यमाहारादिकं दास्यतीत्येपापेक्षा लचोपजीवनस्वभावा, निश्रा तथा एष मे शिष्य एष मे प्रतीच्छक इदं मे मातृकुलमिदं पितृकुलमादिशद्वात् इमे मम सहदेशनिवासिनो भक्ता वा इमे सदैव : ममेत्यपेक्षाभ्युपगमस्वरुपा भवत्युपश्रा, अस्यां हि व्यवहारिणो द्रव्यव्यवहारिणो भवंति, गीयावालंचपक्खेहिं इति वचना तत एतयोः प्रतिषेधः उक्ता व्यवहारिणः, संप्रति व्यवहर्तव्यास्ते च नामादिभेदाचतुर्दास्तद्यथा नामव्यवहर्त्तव्या, स्थापना व्यवहतंव्या द्रव्यव्यवहर्त्तव्या भावव्यवहर्तव्याश्च, तत्र नामस्थापने प्रतीते, द्रव्य व्यवहर्तव्या अपि द्विधा आगमतो नोग्रागमतश्च, तत्रागमतो व्यवहर्तव्यशदार्थज्ञास्ते चानुपयुक्ता नोआगम तोपि त्रिधा, ज्ञशरीरभव्यशरीररूपाः प्रतीताः तद्व्यतिरिक्तस्तु द्विधा, लौकिका, लोकोतरिकाश्च, भावव्यवहर्तव्या द्विधा, आगमनोआगमभेदात् तत्र आगमतो व्यवहर्तव्यपदा र्थज्ञाः सूत्रे चोपयुक्ताः, नोआगमतो लौकिका लोकोत्तरिकाश्च तत्र लौकिकद्रव्यभावव्यवहर्तव्य प्रतिपादनार्थमाह- .... | लोए चोराईया, दवे भावे विसोहिकामाओ. जायमयसूतकादिसु, निज्जूढा पायकहयाओ।भा१७॥ लोके लोकविपया व्यवहर्त्तव्याद्विधा, तद्यथा द्रव्यव्यवहर्तव्या भावव्यवहर्तव्याश्च तत्र द्रव्ये द्रव्यव्यवहर्तव्याश्चौरादयः चौरः तस्करःआदिशद्वात्पारदारिकघातकहेरिकादिपरिग्रहः, ते हि चौर्यादिकं कृत्वापि न सम्यक् प्रतिपद्यते, बलात्प्रतिपद्यमाना तरिकाच, चानुपयुक्ता नामापने प्रतीते, दभेदाचतुर्दा For Private and Personal use only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्रीध्यवहारसूत्रस्य अपि च न भावतो विशोधिमिच्छंति, ततस्ते द्रव्यव्यवहर्त्तव्याः, भावे भावविषया व्यवहर्त्तव्या विशोधिकामा एव, तुशब्दस्य एवकारार्थत्वात् विशोधौ कामोऽभिलापो येषां ते विशोधिकामाः कथमसाकमेतत्कुकर्मविपया विशुद्धिर्भविष्यतीति विशुद्धिप्रतिपत्त्यभ्युद्गता भावव्यवहर्तव्या इतिभावः, न केवलं द्रव्यव्यहर्तव्याश्चौरादयः, किंतु जायमयसूयगाइसु निज्जूढा इत्यादि सूतकशब्दः प्रत्येकमभिसंबध्यते, जातसूतकं मृतसूतकं च, सूतकं नाम जन्मानंतरं दशाहानि यावत्, मृतकसूतकं नाम मृतानंतरं दशदिवसान यावत् , तत्र जातकसूतके मृतकतके या आदिशब्दात् तदायेषु शुद्रगृहाहिषु ये कृतभोजनाः संतो धिग्जातीय र्निव्यूढा असंभाष्याः कृतास्तथा ये पातकहताश्च पातकेन ब्रह्महत्यालक्षणेन मातापित्रादिघातकलक्षणेन वा हताः पातकहताः एते हि द्वयेऽपि यदा न स्वदोष प्रतिपद्यते प्रतिपद्यमानावा न सम्यगालोचयंति, किंतु व्याजांतरेण कथयंति तदा द्रव्यव्यवहर्तव्या द्रष्टव्याः, तथाहि एगो धिजाइतो उरालाएण्डसाए चंडालीए वा अज्झो ववष्मो ततो तं कारण फासित्ता पायच्छित्तनिमित्तंचउव्वेयमुवद्वित्तो भणति सुमिणेप्हुसं चंडालिंवागतोमि इति, एवमादयो द्रव्यव्यवहर्तव्या तथा चाह ॥ छ । फासेऊण अगम्म, भणेइ सुमिणे गयो अगम्मंति; एवमादिलोयदव्वे उज्जु पुणहोइ भावमि ॥भा१८॥ स्पृष्ट्वा कायनेतिगम्यते अगम्यांस्नुपां चांडाल्यादिकां वा स्त्रियमिति शेषः, भणति प्रायश्चित्तनिमित्तं चतुर्वेदमुपस्थितः सन् यथा स्वमे गतो गम्यामिति एबमादयः प्रादिशब्दात् अपेयं सुरादिकं पीत्वा प्रायश्चित्तनिमित्तं चतुर्वेदमुपस्थितो ब्रूते, स्वमे अपेयपानं कृतवानहमित्यादिपरिग्रहः, लोयदब्बेति, लौकिका द्रव्यव्यवईतव्याः उज्जु पुण होइ भावंमि, अत्र सामान्य ॥१०॥ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवक्षायामेकवचनं, ततोऽयमर्थः त एव जातमृतकसूतकादिनियंढादय रूजवः संतो यदासम्यगालोचयंति, तदा भावे भावविषया लौकिका व्यवहर्तव्या भवंति उक्ता लौकिकद्रव्यभावव्यवहर्तव्याः, संप्रति लोकोत्तरिकद्रव्यभावव्यवहर्तव्यप्रतिपादनार्थमाह ॥छ।। परपच्चएण सोही दव्वुत्तरिओ उ होइएमादी, गीतो व अगीतो वा सब्भावउवट्ठिओ भावे भा१९॥ यस्य शोधिः परप्रत्ययेन परप्राचार्यादिकः स एव प्रत्ययः कारणं तदा परप्रत्ययस्तेन किमुक्तं भवति, नूनमहं प्रतिसेवमान आचार्येण उपाध्यायेनाऽन्येन वा साधुना ज्ञातोऽस्मि, ततः सम्यगालोचयामीत्येवं परप्रत्ययेन यस्य शोधिप्रतिपत्तिरेवमादिशब्दात् यो गुरुदोषं सेवित्वा अल्पं कथयति, स्वकृतं चान्यकृतं ब्रवीति तदादिपरिग्रहः, लोकोत्तरिको द्रव्य- | व्यवहर्तव्यो भवति. भावे भावविषयः पुनः लोकोत्तरिको व्यवहर्तव्यो गीतो वा गीतार्थो वा अगीतो वेति अगीतार्थो वा प्रायश्चित्तप्रतिपत्यर्थ सद्भावेनोपस्थितः स च वक्ष्यमाणगुणैरुपेतः सन् भवतीति, तानेव गुणानुपदर्शयति अवंके अकुटिले याविकारणपडिसेवि तहय आहच्च, पियधम्मे य बहसुए, बिइयं उवदेसि पच्छित्तं भा२०॥ वक्रोसंयतो, न वक्रोऽवक्र:, संयतो विरत इत्यर्थः, अकुटिलो अमायी चशब्दादक्रोधी अमानी अलोभीश्चेतिपरिग्रहः, अपि पदार्थसंभावने, सचामून् पदार्थान् संभावयति, कारणे समापतिते सति नामको यतनया प्रतिसेवते इत्येको भंगः, १॥ कारणे अयतनयेति द्वितीयः, अकारणेयतनयेति तृतीयः, अकारणेऽयतनयेति चतुर्थः, अत्र प्रथमभंगशुद्ध इति तत्प्रतिपादनार्थमाह ।। कारणप्रतिसेवीकारणे अशिवादिलक्षणे विशुद्धेनालंबनेन बहुशो विचार्य शुल्कादिपरिशुद्धलाभाकांक्षिवणिग्दृष्टतिनाकृत्यं यतनया For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यवहारसूत्रस्य पीठिका ॥११॥ प्रतिसेवते इत्येवं शीलं कारणप्रतिसेवी, तहय आहच्चेति तथा चेति समुच्चये कारणेप्यकृत्यप्रतिसेवी, न यदा तदावा, किंतु आहच्च कदाचित् अन्यथा कदाचित् अन्यथा वादीर्घसंयमस्फातिमनुपलक्षमाणो अथवा आहचेति कदाचिदकारणे पि प्रतिसेवी पियधम्मे य बहुसुए इति आयंतयोग्रहणे मध्यस्यापि ग्रहणमिति न्यायात् प्रियधर्मा दृढधा संविग्नोऽवद्यमीरुः सूत्रार्थ त दुभयविद इत्यपि दृष्टव्यं, एते सर्वेऽपि व्यवहर्त्तव्या, विइयंति अत्र द्वितियं मतांतरं केचिदाहुरवक्रादीनामपि प्रतिपक्षा व्यवहर्त्तव्या इति, उवदेस पच्छित्तं इह द्विविधः साधु गीतार्थोऽगीतार्थश्च तत्रयोगीतार्थ स गीतार्थत्वादेवानाभाव्यं न गृह्णातीति न तस्योपदेशः यः पुनरगीतार्थस्तस्यानाभाव्यं गृह्यत उपदेशो दीयते, यथा न युक्तं तवानाभवात् गृहीतुं यदि पुनरनाभवत् ग्रहीष्यसि, ततस्तनिमित्तं प्रायश्चित्तं भविष्यतीत्युपदेशदानं, तत एवमुपदेशे दत्ते सति दानप्रायश्चित्तं दीयते इति गाथासमासार्थः, अत्र शिष्यः प्राह कारणप्रतिसेवी भावव्यवहर्तव्य उक्तः स कथमुपपद्यते, प्रतिषिद्धं हि यतनयापि सेवमानो जिनाज्ञाप्रद्वेषकारी ननु स दुष्टभाव इति कथं भावव्यवहर्तव्यः ? नैप दोषो, जिनाज्ञाप्रद्वेषकारित्वाभावात् सतिकारणे प्रतिसेवायामपि वर्तते, जिनाज्ञामवलंब्यैव यथास्यामवस्थायां दीर्घसंयमस्फातिनिमित्तमकृत्यप्रतिसेवायामपि प्रवर्तितव्यमिति, ततो न कश्चिदोषः, अपि च भगवंतो वीतरागा न मिथ्या कदाचनापि ब्रुवते, वीतरागतया तेषां मिथ्यावचन कारणाभावात् ; ' उक्तंच रागाद्वा द्वेपाद्वा मोहाद्वावाक्यमुच्यते घनृतम्, यस्य तु नैते दोषास्तस्याऽनृतकारणंकिं स्यात् ॥ १॥ भगवता वा यतनयापि कारणे प्रतिसेविनो भावव्यवहत्तेव्या उक्तास्तद्यदि भगवद्चनाद् द्वितीयभंगवर्तिनोपि भावव्यवहतंव्यास्ततः प्रथमभंगवर्तिनः सुतरां भावव्यवहर्तव्या भवेयुः तथा चाह ।। ॥११॥ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आहच्च कारणंमि, सेवंतो अजयणं सिया कुजा, एसोवि होइ भावे, किं पुण जयणाए सेवंतो॥भा२१॥ आहच कदाचित् अनया गत्या कारणे अशिवादिलक्षणे अकृत्यं सेवमानः स्यात्कदाचित् अयतनां कुर्यात् अयतनया प्रतिसेवेतेतिभावः एषोपि भगवद्वचनाद्भवति भावे व्यवहर्त्तव्य किं पुनर्यतनयाप्रतिसेवमानः प्रथमभंगवर्ती ससुतरांभवेद्भावेव्य वहतव्य इत्यर्थः, न तु केवलं प्रथमभंगवर्ती वा भगवद्वचनाद् भाव व्यवहर्तव्यः, किंतु तृतीयभंगवयपि तथा चाह ॥छ ! * पडिसेवियंनि सोहि काहं आलंबणं कुणइ जो उ, सेवंतोवि अकिच्चं, ववहरियव्वो स खलु भावे॥भा२२॥ कारणमंतरेणापि यतनया प्रतिसेविते अकृत्ये पश्चात् शोधि प्रायश्चित्तमहं करिष्यामीत्येवंरूपमालंबनं यः करोति, किमुक्तं भवति, एवंरूपेणालंबनेनाकृत्ये यः प्रवृत्तिं चिकीर्षति, सतथा रुपमालंबनं कृत्वा प्रतिसेवमानो ऽप्य कृत्यं खलु निश्चितं भावे व्यवहर्त्तव्यः अंत:करणविशुद्धिपुरस्सरं यतनया प्रवर्तमानत्वेन भावतो व्यवहारयोग्यत्वात् । किमुक्तं भवति ? अकारणे यतनयेति तृतीयभंगवत्यपि भगवद्वचनाद्य व्यवहर्तव्यो वेदितव्य इति, तदेवं चतुभगिकायामाद्यभंगत्रयवर्तिनो भावव्यवहतव्या उक्ताः संप्रति चतुर्भगिकामनपेक्ष्यान्यथैव भावव्यवहर्तव्यलक्षणमाह अहवा कज्जाकजे जताजतो वावि सेविडं साह, सम्भावसमाउद्दो, ववहरियव्वो हवइ भावे ॥भा२३ ॥ अथवेति प्रकारांतरे तच्च प्रकारांतरमिदं प्राक्चतुर्भगिका प्ररूप्य भावव्यवहर्त्तव्या उक्ताः संप्रति तु तामनपेक्ष्यैव भावव्यवहर्त्तव्योऽभिधीयते, कथमितिचेदत आह, कजाकज कार्यशिवादिनिस्तरणलक्षणे प्रयोजने अकार्ये तथाविधपुष्ट For Private and Personal use only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य । प्रयोजनाभावे जयाजयोवेति यतमानो वा अयतमानो वा साधुरकृत्यं सेवित्वा सद्भावे पुनरकरणलक्षणया तात्विक्या वृत्या- पीठिका समावृत्तोऽकृत्यकरणात् प्रत्यावृत्तः सन् गुरोः समीपे यः आलोचयतीतिशेषः, स भावे भवति व्यवहर्त्तव्यः, भावतोऽकृत्यकरणतः प्रत्यावृतत्वात् संप्रति प्राक्प्ररूपितायां चतुर्भगिकायां यश्चतुर्थो भंगस्तत्प्ररुपणार्थमाह ॥ निकारणं पडिसेवी कज्जे निद्धंधसो अणवेक्रवो; देसं वा सव्वं वा गुहिस्सं दव्वओएसे भा२४॥ यो निष्कारणे कारणमंतरेण प्रतिसेवी, अकृत्यप्रतिसेवनशीलः, कजेनि«धसोचि अत्र अपिशब्दोऽनुक्तोऽपि गम्यते सामर्थ्यात् , ततोऽयमर्थः कार्येऽपि तथाविधे समुत्पन्ने निर्बुधसो देशीवचनमेतत् अकृत्यं प्रतिसेवमानोनारंभाधिकतारंभविराध्यमान प्राण्यनुकंपा पर इत्यर्थः च समुच्चये स च भिन्नक्रमोऽनपेक्षश्चेत्येवं योजनीयः न विद्यतेऽपेक्षा वैरानुबंधो मे विराध्यमान जंतुभिः सह भविष्यति संसारो वा दीर्घतर इत्येवरूपा यस्याऽसावनपेक्षः हा दुष्टुकृतं मयेति पश्चादनुतापरहितइतिभावः तथा यः प्रतिसेवित्वादेशं गृहयिष्यामि किंचिन् मात्रमालोचयिष्यामि न सर्वमिति भावः सव्ववत्ति सर्व वा गृहयिष्यामि न किंचिदालोचयिष्यामीत्यर्थ इति चिंतयति. चिंतयित्वा च तथैव करोति एष द्रव्यतो व्यवहर्तव्यो वेदितव्यः किंवानेत्यत आह ॥ सो वि हु क्वहरियव्यो, अणवत्थावारणं तदन्नेय घडगारतुल्सीलो अणुवरओसन्नमझत्ति ॥भा २५॥ ___ सोऽप्यनंतरोक्तस्वरुपो द्रव्यव्यवहर्त्तव्यो, व्यवहर्तव्यमेव किं कारणमत आह, अणवत्था वारणंतदन्नेय इति तस्मिन् व्यवहियमाणे अनवस्थावारणं भवति, तदन्ये च निषिद्धा जायते किमुक्तं भवति सोप्यनवस्थाया मा पुनरकृत्यं कार्षीत् , तदन्ये ||॥ १२ ॥ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *+*+*/<-->| |<---**-*•· €03-03 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च तं तथा प्रवर्त्तमानं दृष्ट्वा मा तथाप्रवृर्तिकार्षुरिति, स च व्यवहर्तुमिष्यमाणः पूर्वमेव वक्तव्यो, यथा आलोचय महाभाग स्वकृतमपराधमनालोचिताऽप्रतिक्रांती हि दीर्घसंसारभाग्भवतीति, एवं च भण्यत यो ज्ञायते प्रतिपत्स्यते शिक्षावचनं प्रतिपद्य चाकृत्यकरणात् विरतो विरम्य च न भूयः प्रतिसेवीति, यस्तु तथा भण्यमानोपि न सम्यगकृत्य करणादुपरमते, सोऽनुपरतो घटकारतुल्य शीलः कुंभकारसदृशस्वभावोऽवसन्नमध्यो द्रष्टव्यो न तु व्यवहर्त्तव्यः, अथ कोऽसौ कुंभकारो यत्सदृशस्वभावः सन्न व्थवहर्तव्यः ? उच्यते, कुंभकारसालाए साहू ठिया तत्थ श्रायरिएण साहू बुत्ता जो ? एसु कुंभगारभायणे सु अप्पमादी भवेजाह, मा भंजिहह तत्थ पमादी चेल्लगो कुंभगारभायणं भंजिऊण मिळामि दुक्कडं भगइ एवमभिक्खणं दिखे दिखे, ततो सो कुंभगारो रुढो, तं चेन्नगं कियाडियार घेतुं सीसे खडकं दाउं खडुंको नामटोल्लतो मिच्छामि दुक्कडं मणह; चेलो भइ, किं ममं निरवराहं पिट्टेसि ? कुंभगारो भयइ, भाणगाणि तए भंगाणि चेल्लओ भइ, मिच्छादुकडं कयं कुंभकारो भगइ मएवि मिच्छादुक्कडं कथं, नत्थि कम्मबंधो मम तव पहारं देतस्स, एसो कुंभगारमिच्छादुक्कडसरिस मिच्छादुकडो अव्यवहरियो, तदेवं तहय श्रहच्चेति व्याख्यातं संप्रति पियधम्मे य बहुसुर इत्यस्य व्याख्यानमाह ॥ पियधम्मो जाव सुर्यववहारन्ना उ जेसमक्खाया, सव्वेवि जहादिट्ठा व हरियव्वा य ते होंति । भा२६॥ इहाद्यंतग्रह मध्यस्यापि ग्रहणमिति न्यायात्, पियधर्म्मबहुश्रुतग्रहणे तदंतरालवर्त्तिनामपि दृढधूम्र्मादीनां ग्रहणं ततः प्रियधर्मेण आरभ्य यावत् श्रुतं सूत्रार्थतदुभयविद इति पदं तावत् ये व्यवहारज्ञा व्यवहारपरिछेदकर्त्तारः प्राक्समाख्यातास्ते सर्वेऽपि यथोद्दिष्टा यथोक्तस्वरुपा व्यवहर्त्तव्या भावव्यवहर्त्तव्या भवंति, प्रत्येतव्या इति शेषः, प्रियधर्मादितया सूत्रार्थतदु ३ For Private and Personal Use Only - ** 0 *~******@***********OKOK* Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पौठिका श्री व्यव- भयवित्तया च तेषां प्रज्ञापनीयत्वात् इति व्यवहारः प्रायश्चितव्यवहार भाभवत् सचित्तादिव्यवहारश्वतत्रद्विविधेऽपि व्यवहारे हारसूत्रस्य व्यवहर्तव्यं प्रायो गीतार्थेन सह-नागीतार्थेन तथा चाह । अगीएणं सद्धिं, ववहरियव्वं न चेव पुरिसेण, जम्हा सो ववहारे कयंमि सम्मं न सदहति ॥ भा२७॥ ॥१३॥ इह यः स्वयं व्यवहारमवबुध्यते प्रतिपाद्यमानो वा प्रतिपद्यते व्यवहारं, स गीतार्थ इतरस्त्वगीतार्थः, तत्रागीतेनागीHतार्थेन साई नैव पुरुषेण व्यवहर्तव्यं कस्मादित्याह, यस्मात् सोऽ गीतार्थो व्यवहारे यथोचिते कृतेऽपि न सम्यक श्रद्धते न परिपूर्णमपि व्यवहारं कृतं, तथेति प्रतिपद्यते, इति तस्माद् गीतार्थेन सह व्यवहर्त्तव्यं, यत आह. दुविहंमि ववहारे गीयत्थो पलविजई जंतु; तं सम्मं पडिवज्जइ गीयत्थंमी गुणा चेव ॥ भा २८॥ द्विविधेऽपि प्रायश्चित्तलक्षणे आभवत्सचित्तादिव्यवहारलक्षणे च व्यवहारे गीतार्थो यत्प्रत्याख्याप्यते, पाठांतरं पणविज्जइ प्रज्ञाप्यते तत्सम्यक् प्रतिपद्यते गीतार्थत्वात्तथा चाह गीयत्थंमी गुणा चेव, गीतार्थे गुणा एव नाऽगुणाः अगुणवतो गीतार्थत्वायोगात् , यथा च गीतार्थः संप्रतिपाद्यमानः सम्यक् प्रतिपद्यते, तथा प्रतिपादयन्नाह. सचित्तादुप्पन्ने, गीयस्था सइ दुवेगह गीयाणं; एगयरेउ निउत्ते, सम्मं ववहारसदहणा ॥ भा २६ ॥ गीतो प्राणाइयंतो, छिंद तुमं चेव छेदितो संतो; कहमंतरमिवावेति, तित्थयराणंतरं संघ ।भा ३०॥ दोणि जणा गीयत्थाविणओवसंपया इव विहरति तेसिं सचित्ताइ किंचिउप्पणं, तमिमित्तं वबहारो जातो एगो भणइ मम ॥ १३ ॥ For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *4-10-1) -->*-*-*-* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवति विश्र भइ मम भवइ, तत्थयसमीचे अन्नो गीयत्थो नत्थि, जस्स सगासे गच्छतिः ततो एगेण बिउ भणीतो अजो तुमं चैव ममं पमाणं मे भणाहि कस्सा भवति ततो सो एवं निउत्तो चिंतेइ तित्थयराणंतरे संघ श्रहं ठवितो, ता कहमहं तित्थयराणं तरं संघमइकमामिति भइ तुमं चैवाभवति न ममंति एष भावार्थ:, अक्षरयोजनात्वेवं सचित्ताधुत्पन्ने आदिशब्दादचित्तमिश्रपरिग्रहः, समासश्व कर्मधारयस्ततोऽयमर्थः सचित्तशिष्येऽचित्ते वस्त्रादौ मिश्र सोपकरणे शिष्ये उत्पन्ने सति द्वयोः गीतार्थयोः परस्परं विवदमानयोः अन्यस्मिन् समीपे व्यवहारपरिच्छेदकर्तरि गीतार्थेऽसति कथमप्येकतरस्मिन् गीतार्थतया निवृत्ते विवादात् प्रत्यावृते प्रागुक्तनीत्याव्यवहारश्रद्धानं भवति, सम्यक्व्यवहारप्रतिपत्तिरुपजायते कथमित्यत आह गीयोगाइयंतो इत्यादि, गीतगीतार्थो अनतिक्रामन् यत् विवादादनतिक्रामन् द्वितीयेन गीतार्थेन सचितायुत्पादन सहवर्त्तिना व्यवहारममुं त्वमेव छिन्द्धि, न हिस्वमगीतार्थो, नापि युक्तमयुक्तं वा त्वं न जानासि इत्येव च्छिदितो निमंत्रितः सन् चिंतयति, अहमनेनास्मिन् व्यवहारे प्रमाणीकुर्वता तीर्थकरानंतरसंघमध्यवत्तीं स्थापितः संघश्रभगवदाज्ञावर्त्तितया यथावस्थितार्थवक्ता अन्यथा तीर्थंकरानंतरत्वायोगात्, तद्यदिलोभादितयाकथमपि व्यवहारं विलोप्स्यामि ? ततो मयैव तीर्थकरानंतरः संघोऽतरितः कृतो भवेत्, तत् एवं जानन् व्यवहारविलोपनेन कथमहं तीर्थकरानंतरं संघमंतरे स्थापयामि अंतरयामीति चिंतयित्वा सोऽवादीत् तवैवेदमाभवति न ममेति, तस्मात् द्विविधो व्यवहारो गीतार्थेन सह कर्त्तव्यो, नागीतार्थेनगीतार्थश्च प्रियधर्म्मादिगुणोपेत इति प्रियधर्मादयो भावव्यवहर्त्तव्याः; ननु ये धर्मादयस्ते प्रियधर्मत्वादिगुणैरेवाकल्यं न किमपि प्रतिसेविष्यंति, इति कथं व्यवहर्त्तव्या निर्दिश्यंते, व्यवहारहेत्वकन्यं प्रतिसेवनासंभवात्, नैष दोषः प्रमादवशतस्तेषामपि कदाचिद कन्प्यप्रति सेवनापपत्तेः, अन्यच्च प्रमादाभावेपि कदाचिद For Private and Personal Use Only K-10-1703++*103+-**-- •.0+-- Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie पीठिका श्री व्यवहारसूत्रस्य शिवायुत्पत्तौ गुरुलाघवं पर्यालोच्य दीर्घसंयमस्फातिनिमित्तमकल्प्यमतिप्रतिसेवंते, ततो भवति तेषामपि व्यवहारयोग्यतेति ।। व्यवहत्तव्या निर्दिष्टाः, अथ ये पियधर्मादिगुणोपेता अपि प्रमादिनस्ते कथं व्यवड़ियंते, प्रमादितया तेषां व्यवहार योग्यताया अभावात् तत आह ॥ पियधन्मे दृढधम्भे, संविग्गे चेव जे उ पडिवकखा; ते विहु ववहरियव्वा किं पुण जे तेसिं पडिवकखा ॥३१॥ प्रियधर्मणि दृढधर्मे संविग्ने च ये प्रतिपक्षा अप्रियधर्मा अदृढधा असंविग्नाश्च तेऽप्यनवस्थावारणाय तदन्यनिषेधाय बहु निश्चितं व्यवहर्त्तव्या भगवद्भिक्ताः किं पुनर्ये तेषामप्रियघादीनां प्रतिपक्षाः प्रियधर्मदृढधर्मसंविनास्ते सुतरां व्यवहर्तव्या प्रियधर्मादितया तेषां भावतो व्यवहारप्रवृत्तेः, तदेवं पियधम्मे य बहसुए इत्येतद्व्याख्यातं; संप्रति द्वितीयमित्यवयवं व्याचिख्यासुराह विइयमुवएस अकाइयाण जे होति उ पडिवक्खा तेवि हववहरियव्वा. पायच्छित्ताभवंते य ॥भा३२॥ द्वितीय उपदेश आदेशो मकारोऽलाक्षणिकः, द्वितीयं मतांतरमित्यर्थः, अबक्रादीनां ये भवंति प्रतिपक्षाः बक्रः कुटिलो निष्कारणप्रतिसेवी, तथा सततप्रतिसेवनाशीलोऽप्रियधर्मा यावदबहुश्रुतस्तेऽपि केचिद् व्यवहारयोग्यतया अपरेऽनवस्थावारणाय तदन्यनिषेधायवा आभवति प्रायश्चित्ते व्यवहर्त्तव्याः, संप्रतिउवदेसपच्छित्तमित्येतत् व्याचिख्यासु राह.. उपदेसो उ अगीए दिजइ विडओउसोधिववहारो: गहिएविणाभव्वे, दिजइ बिइयं तु पच्छित्ताभा३३॥ ॥ १४ ॥ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च तं तथा प्रवर्त्तमानं दृष्ट्वा मा तथाप्रवृतिकापुरिति, स च व्यवहर्तुमिष्यमाणः पूर्वमेव वक्तव्यो, यथा आलोचय महाभाग स्वकृतमपराधमनालोचिताप्रतिक्रांतो हि दीर्घसंसारभाग्भवतीति, एवं च भण्यते यो ज्ञायते प्रतिपत्स्यते शिक्षावचनं प्रतिपद्य चाकृत्यकरणात् विरतो विरम्य च न भूयः प्रतिसेवीति, यस्तु तथा भण्यमानोपि न सम्यगकृत्यकरणादुपरमते, सोऽनुपरतो घटकारतुल्य शीलः कुंभकारसदृशस्वभावोऽवसन्नमध्यो द्रष्टव्यो न तु व्यवहर्त्तव्यः, अथ को सौ कुंभकारो यत्सदृशस्वभावः सन्न व्यवहर्तव्यः? उच्यते, कुंभकारसालाए साहू ठिया तत्थ आयरिएण साहू बुत्ता अजो? एसु कुंभगारभायणेसु अप्पमादी भवेजाह, मा भंजिहह तत्थ पमादी चेल्लगो कुंभगारभायणं भंजिऊण मिछामि दुकडं भणइ एवमभिक्खणं दिणे दिणे, ततो सो कुंभगारो रुटो, तं चेल्लग कियाडियाए घेतुं सीसे खडुक्कं दाउं खडंक्को नामटोल्लतो मिच्छामि दुक्कडं भणइ चेलओ भणइ, किं ममं निरवराहं पिदृसि ? कुंभगारो भणइ, भाणगाणि तए भंगाणि चेल्लो भणइ, मिच्छादुक्कडं कयं कुंभकारो भणइ मएवि | मिच्छादुक्कडं कयं, नत्थि कम्मबंधो मम तव पहारं देंतस्स, एसो कुंभगारमिच्छादुक्कडसरिस मिच्छादुक्कडो अन्दवहरियन्वो, | तदेवं तहय पादचेति व्याख्यातं संप्रति पियधम्मे य बहुसुए इत्यस्य व्याख्यानमाह ॥ पियधम्मोजावसुयंववहारन्ना उजेसमक्खाया, सव्वेवि जहादिट्टा ववहरियव्वाय ते होंति ॥ भा२६॥ |. इहायंतग्रहणे मध्यस्यापि ग्रहणमिति न्यायात् , पियधर्मबहुश्रुतग्रहणे तदंतरालवर्तिनामपि दृढधूमादीनां ग्रहणं, ततः प्रियधर्मण भारभ्य यावत् श्रुतं सूत्रार्थतदुभयविद इति पदं तावत् ये व्यवहारज्ञा व्यवहारपरिछेदकारः प्राक्समाख्यातास्ते सर्वेऽपि यथोद्दिष्टा यथोक्तस्वरुपा व्यवहर्त्तव्या भावव्यवहर्त्तव्या भवंति, प्रत्येतव्या इति शेषः, प्रियधर्मादितया सूत्रार्थतदु For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ १३ ॥ -+K+ ******K www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भयवित्तया च तेषां प्रज्ञापनीयत्वात् इति व्यवहारः प्रायश्चितव्यवहार भाभवत् सचित्तादिव्यवहारश्च तत्र द्विविधेऽपि व्यवहारे पीठिका व्यवहर्त्तव्यं प्रायो गीतार्थेन सह नागीतार्थेन तथा चाह । श्रगीएणं सद्धिं, वहरियव्वं न चेत्र पुरिसेण, जम्हा सो ववहारे कयंमि सम्मं न सद्दहति ॥ भा२७॥ इइ यः स्वयं व्यवहारमवबुध्यते प्रतिपाद्यमानो वा प्रतिपद्यते व्यवहारं स गीतार्थ इतरस्त्वगीतार्थः, तत्रागीतेनागीतार्थेन सार्द्धं नैव पुरुषेण व्यवहर्त्तव्यं कस्मादित्याह यस्मात् सोऽ गीतार्थो व्यवहारे यथोचिते कृतेऽपि न सम्यक श्रद्धते न परिपूर्णमपि व्यवहारं कृतं तथेति प्रतिपद्यते इति तस्माद् गीतार्थेन सह व्यवहर्त्तव्यं यत आह. दुविमिववहारे गीयत्थो पाविज्जई जं तु तं सम्मं पडिवज्जइ गीयत्थंमी गुणा चेव ॥ भा २८ ॥ द्विविधेऽपि प्रायश्चित्तलक्षणे श्रभवत्सचित्तादिव्यवहारलचणे च व्यवहारे गीतार्थो यत्प्रत्याख्याप्यते, पाठांतरं पण विज्जइ प्रज्ञाप्यते तत्सम्यक् प्रतिपद्यते गीतार्थत्वात्तथा चाह गीयत्थंमी गुणा चेव, गीतार्थे गुणा एव नाऽगुणाः अगुणवतो गीतार्थत्वायोगात्, यथा च गीतार्थः संप्रतिपाद्यमानः सम्यक् प्रतिपद्यते, तथा प्रतिपादयन्नाह. सचित्तादुपपन्ने, गीयत्था सइ दुवेराह गीयाणं; एगयरेउ निउत्ते, सम्मं ववहारसद्दहणा ॥ भा २६ ॥ गीत गाइतो, छिंद तुमं चेव छेदितो संतो; कहनंतरमिवावेनि, तित्थयराणंतरं संघ ॥भा ३०॥ दोणि जगा गीयत्थाविणओवसंपया इव विहरंति तेसि सचित्ताइ किंचिउप्पणं, तन्निमित्तं ववहारो जातो एगो भइ मम For Private and Personal Use Only ******* +3 ॥। १३ ।। Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie माधुर्द्विविधो गीतार्थोगीतार्थश्च, तत्र यो गीतार्थः स स्वयमेव जानीते, जानानस्य च नोपदेशः, यस्त्वगीतार्थ स युक्तायुक्त परिज्ञानविकलतयाऽनाभाव्यमपि गृह्णाति ततस्तस्मै अगीताय अगीतार्थाय उपदेशो दीयते, यथा न युक्तं तवानाभाव्यं * ग्रहीतुं यो धनाभाव्यं गृह्णाति तस्य तन्निमित्तं प्रायश्चित्तमाभवति, एवमुपदिश्य तस्यानाभाव्यं ग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चित्तं दीयते, तथा चाह विडओ उ सोहियवहारो शोधिः प्रायश्चित्तं अनाभाव्यं गृह्णाति, प्रथमत उपदेशो दीयते, द्वितीयशोधिदानव्यवहारः तदेदनाभाव्यं गृहंतं प्रत्युक्तं; संप्रति गृहीतानाभाव्यं प्रत्याह गहिए वीत्यादि अपिशब्दः समुच्चये न केवलमनाभाव्ये गृह्यमाणे, किंतु गृहीतेऽप्यनाभाव्ये दीयते, प्रथमत उपदेश इति गम्यं, तदनंतरं मूत्रमुच्चार्य प्रायश्चित्तं यथावस्थितं कथयित्वा एतनवाभवति प्रायश्चित्तमिति प्रथम, ततो दानप्रायश्चित्तं दीयते इति द्वितीयं. अथ प्रायश्चित्तमिति कः शब्दार्थः कतिविधं प्रायश्चिनमिति प्रश्नमुपजीव्य प्रायश्चित्तनिरुक्तादि द्वारकलापप्रतिपादनाय द्वारगाथामाह ॥ छ । पायच्छित्तनिरुतं, भेया जत्तो परूवणबहुलं; अज्ज्ञयणाण विसेसो, तदरिहपरिसा य सुत्तत्थो ॥३४॥ प्रथमतः प्रायश्चित्तशब्दार्थो वक्तव्यः, ततः प्रायश्चित्तस्य भेदाः प्रतिसेवनादयो वक्तव्याः, तदनंतरं यतो निमित्तात् प्ररूपणात् पृथक्त्वप्ररूपणाबाहुल्यं किमुक्तं भवति यतो निमित्तात् प्रतिसेवनातः संयोजना प्रायश्चित्तमारोपणा प्रायश्चिनं परिकुंचना प्रायश्चित्तं च पृथगुपपद्यते तद् वक्तव्यं, ततोऽनयोः कल्पाध्ययनव्यवहाराध्ययनयोर्विशेषो नानात्वं वक्तव्यं, तदनंतरं तदही प्रायश्चित्ताहरे पर्षद् वाच्या ततःसूत्रार्थः एष द्वारगाथा संक्षेपार्थः, व्यासार्थ तु प्रतिद्वारं वक्ष्यति, तत्र निरुक्तद्वार For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य । १५ ।। *******>**<>****++*****<•7.03403++03 www.kobatirth.org प्रतिपादनार्थमाह || छ | पाव दिइ जम्हा, पायच्छित्तं तु भन्नए तेणं, पाएण वा विचित्तं, विसोहए ते ण पच्छित्तं ॥ भा ॥३५॥ Acharya Shri Kailassagarsuri Gyanmandir यस्मात् शोधिरुपोव्यवहारोऽपराधसंचितं पापं छिनत्ति विनाशयति तेन कारणेन सप्रायश्चित्तं भण्यते, पृषोदरादित्वादिष्टरूपसिद्धिः, अथवा प्रायोऽपराधमलिनं चित्तं जीवमत्र चित्तशब्देन चित्तचित्तवतोरभेदोपचारात् जीवोऽभिधीयते, तथा चाह चूर्णिकृत् चित्त इति जीवस्याख्येति विशोधयत्यपराधमलरहितं करोति तेन कारणेन प्रायश्चित्तं प्रायः प्रायेण चित्तं यथावस्थितं भवत्यस्मादिति प्रायश्चित्तमितिव्युप्तत्तेः, गतं निरुक्तद्वारमिदानीं भेदद्वार प्रतिपादनार्थमाह । छ | डिसेणा य संजोयणाय रोवणा य बोधव्वा, पलिउंचणा चउत्थी पायच्छित्तं चउद्धा उ ॥भा ३६ ॥ प्रतिषिद्धस्य सेवना प्रतिसेवना, अकल्प्यसमाचरणमिति भावः च समुच्चये, संयोजनं संयोजना शय्यातरराजपिंडादिभेदभिन्नाऽपराधजनितप्रायश्चित्तानां संकलनाकरणं, आरोप्यते इति आरोपणा प्रायश्चितानामुपर्युपर्यारोपणं, यावत् मासाः परतो वर्द्धमानस्वामितीर्थे आरोपणायाः प्रतिषेधात् परिकुंचनं परिकुंचना गुरुदोषस्य मायया लघुदोषस्य कथनं यथा सचितं प्रतिषेव्य मया अचित्तं प्रतिषेवितमित्याहेति एषा प्रतिसेवनाद् आरभ्य गण्यमाना चतुर्थी, एवमेतत् प्रायश्चित्तं चतुर्द्धा भवति, तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमतः प्रतिषेवणोच्यते, प्रतिषेवणा प्रतिषेवकप्रतिषेव्यव्यतिरेकेण नोपपद्यते, सकर्मक क्रियायाः कर्त्तृकर्म्मव्यतिरेकेणासंभवात् ततस्त्रयाणामपि प्ररूपणां चिकीर्षुरिदमाह |छ । For Private and Personal Use Only K++++++*<--+++***+0K **- *YOK+->**< पीठिका 11 24 17 Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra K-XK0/++*CK-40-40*%-*-* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिसेवओ य पडिलेवणा य पडिसेवियब्वयं चेव, एएसिं तु पयाणं पत्तेयपरुवणं वोच्छं ॥भा ||३७|| प्रतिषिद्धं सेवते इति प्रतिषेवकः, प्रतिषेवकः प्रतिषेवणक्रियाकारी, च समुच्चये प्रतिषेवणा प्रकल्प्य समाचरणं, प्रतिषेवित व्यमकल्प्यनीयमेतेषां त्रयाणामपि पदानां प्रत्येकं प्ररूपणां वच्ये, प्रतिज्ञातमेव निर्वाहयति, पडिसेवओ सेवतो, पडिसेवणमूलउत्तरगुणे य, पडिसेवियव्वदव्वं रूविव्व सिया श्ररूविव्व ॥ भा ॥३८॥ प्रतिषेवकोनामाकल्पं सेवमानः प्रतिषेवता अकल्प्य समाचरणं सा च द्विधा मूलउत्तरगुणे य इति गुणशब्दः प्रत्येकम भिसंबध्यते, मूलगुणविषया उत्तरगुणविषया च यच्च कार्य समाचर्यमाणं मूलगुणप्रतिघाति उत्तरगुणप्रतिघाति वा तत् प्रतिषेवितव्यं तच्च द्रव्यं पर्याया वा, तत्र पर्याया द्रव्य एवांतर्भूताविवक्षिता भेदाभावादिति द्रव्यं द्रष्टव्यं तथा चाह, द्रव्यं तच्च स्यात् कदाचित् रूपि श्रधाकर्म्माद्योदनादि वा विकल्पे अरूपि वा आकाशादि तदपि हि मृषावादादिविषयतया भवति, कदाचित् प्रतिषेवणीयं, इह प्रतिषेवणानंतरेण न प्रतिषेवकस्य सिद्धि नापि प्रतिषेवनीयस्य ततः प्रतिषेवणाया विशेषतः प्ररूपणामाह । छ / पडिसेवणा उ भावो, सो पुरण कुसलो य होजकुसलो वा, कुसले होइ कप्पो, कुसल परिणामतो दप्पो ॥ भा ॥ ३९ ॥ प्रतिषेवणा द्विविधा द्रव्यरूपा भावरूपाच प्रतिषेवणक्रियायाः कर्त्तृकर्म्मगतत्वात् तत्र यातस्य तस्य वस्तुनः प्रतिषेव्य For Private and Personal Use Only ***+-03-*-*OK +40K *+*+*/ Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य मानता सा द्रव्यरूपा प्रतिपदणा, यस्तु जीवस्य तथा तथा प्रतिषेवकत्वपरिणामः, सा भावरूपा प्रतिषेवणा सैव चेह ग्राह्या, जीवपरिणामानुरूपतः प्रायश्चित्तविधिप्रवृत्तेः, तथा चाह पडिसेवणा उ भावो प्रतिषेवणा नाम तुरेवकारार्थो मिन्नक्रमश्च, भाव एव जीवस्याध्यवसाय एव नान्या. स च भावो द्विधा कुशलोऽकुशलच, तत्र कृशलो ज्ञानादिरूपोऽकुशलोविरत्यादिरूपः, तत्र या कुशलेन परिणामेन बाह्यवस्तुप्रतिसेवना सा कल्पः पदैकदेशे पदसमुदायोपचारात् कल्प्यः प्रतिषेवणा कल्पिका इति भावः, या पुनरकुशलपरिणामतः प्रतिषेवणा सा दर्पः, दर्प प्रतिषेत्रणा दार्पिका इत्यर्थः, आह किमेषां त्रयाणामपि परस्परमेकत्वं नानात्वं, वा उच्पते, उभयमपि, कथमित्यत आह नाणी न विणा नाणं नेयं पुणते सणन मन्नं च. इय दोगामलाण सइयं पुणलेवियध्वेण ॥भा ४०॥ यथा ज्ञानं विना अंतरेण ज्ञानी न भवति, ज्ञानपरिणामपरिणततयैव ज्ञानित्यव्यपदेशभावादिति तयोर्ज्ञानज्ञानिनोरेकत्वं, इह दोण्डमनाणतंति इति एवं झानिज्ञानगतेन प्रकारेण द्वयोः प्रतिसेवकप्रतिसेवनयोरनानात्वमेकत्वं, प्रतिषवनामंतरेण प्रतिषेवकस्याप्यभावात् , प्रतिसेवनापरिणामपरिणतावेच प्रतिसेवकत्वव्यपदेशप्रवृत्तेः, णेयं पुणं तेसणण्ण मन्नं च इति, पुनःशब्दो विशेषद्योतने स चामुं विशेष द्योतयति, न ज्ञानज्ञानिनोः परस्परमत्रिज्ञयेनापि समय एकत्वं किंतु ज्ञेयं तर्योज्ञानज्ञानिनोरनन्यत् अन्यच्च, किमुक्तं भवति ज्ञानिनोज्ञानाच्च ज्ञेयं किंचिदन्यत् किंचिदनन्यत् तथाहि यदा ज्ञानी आत्मालंबनज्ञानपरिणामपरिणतस्तदा ज्ञानज्ञानिनोरेकत्वं यदात्वात्मव्यतिरिक्तघटाद्यालंबनज्ञानपरिणामपरिणतस्तदा (न्यत्वमात्मनो घटादीनामन्यत्वात् ज्ञानमपि यदाभिनिवोधिकादिस्वरूपालंबनं तदा ज्ञानज्ञेययोरेकत्वं, यदा तु स्वव्यतिरिक्तघटाद्या For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie लंबनं तदान्यत्वं. घटादीनां ज्ञानात् मृ मूर्ततया पृथग्देशादितया च भिन्नत्वात् भइयं पुण सेवियोण अत्रापीतीत्यनुवर्तते, इति उक्तेन प्रकारेण प्रतिषेवकप्रतिषेवणीयोरनानात्वं भक्तं विकल्पितं. पुन र्नानात्वं सेवितव्येन प्रतिषेवितव्येन कदाचिदनानात्वं कदाचिन्नानात्व मित्यर्थः तथाहि यदा प्रतिपेवको हस्तकर्मादि प्रतिसेवते, तदा प्रतिसेवकप्रतिसेवितव्ययोरेकत्वं, यदा पुनः प्रमत्ततया कीटकादिसत्वव्यापादनादि प्रतिसेवते, नानात्वं कीटकादिसत्यानां साधोः पृथग्भूतत्वात् प्रतिसेवनात् यदा प्रतिसेव्यमानता तदा सा प्रतिसेवितव्यादनन्यैवेति प्रतिसेवनाप्रतिसेवितप्रतिसेवितव्ययोरेकत्वनानात्वचिन्ता नोपपद्यते, अथ प्रतिसेवना प्रतिसेवकस्याध्यवसायः स तर्हि यदात्मव्यापादनविषयस्तदा प्रतिसेवनाप्रतिसेवनयोरेकत्वं यदा तु बाह्यस्व्यादिप्रतिसेवनाविषयः तदानानात्वं ख्यादिप्रतिसेवकादन्यत्वात् संप्रति यत्मागमूलोत्तरगुणविषयतया प्रतिसेवनाया द्वैविध्यमुक्तं, तद्विभावयिपुराह । छ। मूलगुणे उत्तर गुणे, दुविहा पडिसेवणा समासेण, मूलगुणे पंचविहा पिंडविलोहाइवा इयरामा ४१॥ प्रतिसेवना समासेन संक्षेपेण द्विविधा, तद्यथा मूलगुणे मूलगुणविषया उत्तरगुणे उत्तरगुणविपया, तत्र मूलगुण विषया पंचविधा प्राणतिपातमृपावादादत्तादानमैथुनपरिग्रहरूपा इतर उत्तर गुणविषया पिंडविशुध्यादिविषया अनेकविधा, अत्रादिशब्दात्समित्यादिपरिग्रहः किमुक्तं भवति मुलगुणेषु प्राणातिपातविरत्यादिषु उत्तरगुणेपु पिंडविशुध्यादिषु यथाक्रम प्रतिसेवना प्राणातिपातादिलक्षणा पंचविधा प्राधाकर्मोपभोगादिलक्षणा अनेकविधेति, तत्र मूलगुणप्रतिसेवनासरंभादिभेदतश्चित्रा उत्तरगुणप्रतिसेवनात्वतिक्रमादिभेदतस्तथा चाह । छ । For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ १७ ॥ «**O*•-•£6 ****@***<<+X www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सा पुण कमवइकमे यइयारा तह श्रणायारे संरंभ समारंभ आरंभ रागदोसादी ॥ भा ४२ ॥ सा उत्तरगुणप्रति संवना पुनरतिक्रमे व्यतिक्रमे अतिचारे अनाचारे च भवति एतदुक्तं मवति, सर्वाप्युत्तरगुणप्रतिसेवना यतिक्रमादिभेदतश्चतुःप्रकारा, मूलगुणप्रतिसेवना संरंभ समारंभे, आरंभे च संरंभादिभेदतस्त्रिप्रकारेतिभावार्थः, ते च संरंभादयो रागद्वेषादितः रागतो द्वेषत श्रादिशब्दादज्ञानतथः तत्र रागतो यथा चिलातीपुत्रस्य सुसुमावधः द्वेषतो यथा सत्य के द्वेर्पायनव्यापादनमज्ञानतो ब्राह्मणादीनां छागादिवधः ननु यथोद्देशस्तथा निर्देश इति प्रथमतो मूलगुणप्रतिसेवनाव्याख्यातुमुचिता पश्चादुत्तरगुणप्रतिसेवना अत्र तु विपर्यय इति कथं ? उच्यते, इह प्रायः प्रथमतोऽल्पसंक्लिष्टाऽध्यवसायः स तूत्तरगुप्रति सेवनां कुरुते, पश्चादतिसंक्लिष्टाध्यवसायो मूलगुणप्रतिसेवनामिति ख्यापनार्थं विपर्ययेणोपन्यास इत्यदोषः संप्रति अतिक्रमादीन्पिड विशुद्धिमधिकृत्य व्याचिख्यासुराह । छ । आहाकम्मनिमंतण, पडिसुरणमाण अतिक्कमो होइ, पयभेयाइवइक्कम, गहिए तइएतरोगिलिए ॥ भा ४३ ॥ कोsपि श्राद्धो नालप्रतिबद्धो ज्ञातिप्रतिबद्धो गुणानुरक्तो वा श्रधाकर्म निष्पाद्य निमंत्रयति, यथा भगवन् युष्मन्निमित्तमस्मद्गृहे सिद्धमन्नमास्ते इति समागत्य प्रतिगृह्यतामित्यादि तत् प्रतिशृण्वति अभ्युपगच्छति अतिक्रमो नाम दोषो भवति, स च तावत् यावदुपयोगपरिसमाप्तिः किमुक्तं भवति, यत् प्रतिशृणोति प्रतिश्रवणानंतरं चोत्तिष्टति, पात्राण्युद्गृहणाति उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति, एप समस्तोपि व्यापारोऽतिक्रमः, उपयोगपरिसमाप्यनंतरं च यदाधाकर्म्मग्रहणाय For Private and Personal Use Only 3268*************+++++ पीठिका ॥ १७ ॥ Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदभेदं करोति, आदिशब्दान् मार्गे गच्छति, गृहं प्रविशति, आधाकर्मग्रहणाय पात्रं प्रसारयति, न चाद्यापि प्रतिगृहणाति, एष सर्वोपि व्यापारो व्यतिक्रमः गहिए तइओनि आधाकर्मणि गृहीते उपलक्षणमेतत् यावट्वसतौ समानीते गुरुसमक्षमालोचित मोजनार्थमुपस्थापिते मुखे प्रक्षिप्यमाणेऽपि यावन्नाद्यापिगिलति तावत् तृतीयोऽतिचारलक्षणो दोषः, गिलिते त्वाधाकर्मणानाचारः, एवं सर्वेष्वप्यौदेशिकादिषु भावनीयं, अत्रैव प्रायश्चितमाह ।। तिन्निय गुरुगामा सा विसेसिया तिण्हवगुरु अंते, एए चेव य लहुया विसोहिकोडीए पच्छित्ता॥भा ४४॥ त्रयाणामतिक्रमव्यतिक्रमातिचाराणां त्रयो गुरुकामा सा कथंभूता इत्याह विशेपितास्तपःकालविशेषिताः किमुक्तं भवति अतिक्रमेऽपिमासगुरुरतीचारेऽपिमासगुरुरेते च त्रयोऽपि यथोत्तरं तपःकालविशेषिताः अथ अंते अनाचारलक्षणे दोषे चतुर्गुरु चतुर्मासगुरुप्रायश्चित्तं, एते च मासगुर्वादयः प्रायश्चितभेदा अतिक्रमादिष्वपि शोधिकोट्या त्वेत एवमासादयोलघुका प्रायश्चितानि तद्यथा अतिक्रमे मासलघुव्यतिक्रमेऽपि मास लघु, अतिचारेऽपि मास लघु नवरमेते यथोत्तरं तपःकालविशेषिताः | | अनाचारे चतुर्मासलघुः मूलगुणे पंचविधा प्रतिसेवनेति यदुक्तं तत्र पंचविधत्वं दर्शयति । छ । पाणिवहमुसावाए श्रदत्तमेहुणपरिग्गहे चेव, मूलगुणे पंचविहा परूपणा तस्तिमा होइ ॥ भा ४५॥ | प्राणवधस्त्रसस्थावरप्राणिहिंसा, मृपाबादो भृतोपघातिवचः, अदत्तादान स्वामिगुर्वननुज्ञात ग्रहणं, मैथुनं स्त्रीसेवा, परिग्रहःस च बाह्याभ्यंतरवस्तुघु मृच्छो सर्वत्र एकारांतता प्राकृतलक्षणवशात मूलगुणे मलगुणविषया पंचविधा प्रतिसेवना तस्याश्च For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य ॥१८॥ पंचविधाया प्रतिसेवनायाःसंरंभादिभेदतःप्रतिभेदंत्रिरूपाया इयं वक्ष्यमाणा प्ररूपणा संरंभादिव्याख्यानरूपा भवति तामेव दर्शयति । छ। संकप्पो संरंभो परितावकारी भवे समारंभो प्रारंभाउ दवउ, सव्वनयाणंपि सुद्धाणं ॥ ४६॥ प्राणातिपातं करोमीति यः संकल्पोऽध्यवसायः स संरंभो यस्तु परस्य परितापकरो व्यापार ससमारंभः अपद्रावयतो जीवितात्परं व्यपरोपयतो व्यापारः आरंभाः आह च चूर्णीकृत् पाणाइवायं करोमीति जो संकप्पं करेइ चिंतयतीत्यर्थः सरंभे वट्टइ परितावणं करेइ समारंभे वट्टइति एतच्च संरंभादित्रितयं सर्वनयानामपि शुद्धानां सम्मतं अथ शुद्धाणमित्यत्र प्राकृतत्वात् पूर्वस्याकारस्य लोपो द्रष्टव्यः ततोऽयमर्थः सर्वनया नामप्यशुद्धानामे तत् संरंभादि त्रितयंसम्मतं । छ । न तु शुद्धानामिति, अथके नयाः शुद्धाः केवाऽशुद्धाः इति शुद्धाशुद्धनयप्रतिपादनार्थमाह । छ । सव्वेवि होंति सुद्ध, नत्थि असुद्धोनयोउ सठाणे, पुठवावपच्छिमाणयउ सुद्धचउपच्छिमा तेसिं॥भा४७॥ नयाः सप्त तद्यथा, नैगमः, संग्रहो, व्यवहारः, रुजुसूत्रः, शब्द, समभिरूढ, एवंभूत इति, एते च सर्वे नया स्वस्थाने निजनिजवक्तव्यतायां शुद्धा नास्ति सकश्चिन्नयो यः स्ववक्तव्यतायामप्यशुद्धः सर्वेषामपि परिपूर्णस्ववक्तव्यताभ्युपगमपरत्वात् उक्तं च निययवयणिज सव्वा सव्व नयापरवियालणे मोहा यद्यप्पेतदस्ति तथापि नैतत् प्रस्तुतोपयोगि, सर्वनयानां संरंभादित्रितयान : भ्युपगमात् । ततः प्रकारांतरेण शुद्धाशुद्धनयप्ररुपणामाह पुवावेत्यादि पूवों आदिमा वा शब्दः प्रागुक्तपक्षापेक्षया पक्षांतर For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***08-1300/-++-*****+)*** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताद्योतनार्थः पश्चिमानां चतुर्णां ऋजुसूत्रादीनां नयानां ये नैगमसंग्रहव्यवहाररुपास्त्रयस्ते शुद्धाः शोधयंति कर्ममलिनं जीवमिति शुद्धाशुद्धेरंतरभूत "र्थात् क्तप्रत्ययः, न उ पछिमातेसिं न तुयेतेषामादिधानां पश्चिमाऋजुमूत्रादयस्ते शुद्धाः अनुयायिद्रव्याऽनभ्युपगमस्तेषां विशोधकत्वायोगात् कथं पुनराद्यास्त्रयोनयाः शुद्धा इत्यत आह वेणइए मिच्छत्तं ववहारनयउजं विसोहिंति; तम्हा तेव्विय सुद्धा भइयव्वं होइ इयरेहिं ॥ भा ४८ ॥ वैनयिको नाम मिथ्यादृष्टिस्तस्मिन् यन् मिथ्यात्वं यत् व्यवहारनया एवतुरेवकारार्थः नैगमसंग्रहव्यवहाराः शोधयंति अपनयंति, तेह्यनुयायिद्रव्याभ्युपगमपरा स्ततः कृतकर्मफलोपभोगोपपत्तेः सद्धम्मदेशनादौ प्रवृत्तियोगतो भवति तात्विकी शुद्धिः तस्मात्तएव शुद्धाः भइयन्त्र होइ इयरेहिंति, इतरै ऋजुत्रादिभिनयैर्मिथ्यात्वशोधिमधिकृत्य भजनीयं, शुद्धयतीति भावः, तेहि पर्याय मात्रमभ्युपगच्छंति, पर्यायाणां परस्परमात्यंतिकं भेदं ततः कृतविप्रणाशादि दोष प्रसंगः, तथाहि मनुष्येण कृतं कर्म किल देवो भुंक्ते, मनुष्यावस्थातच देवावस्था भिन्ना, ततोमनुष्यकृतकर्म्म विप्रणाशो, मनुष्येण सता तस्योपभोगाभावात् देवस्य च फलोपभोगोऽकृताभ्यागमः, देवेन सता तस्य कर्म्मणोऽकरणात् कृतविप्रणाशादि दोषपरिज्ञाने च न कोऽपि धर्मश्रवणे अनुष्ठाने वा प्रवर्त्तत इति मिध्यात्वशुद्ध्यभावस्तदभावाच्च न ते शुद्धा इति एतदेवस्पष्टतरं विभावयिपुराह । छ । ववहारनयस्साया कम्मं काउं फलं संमणु होइ, इय वेणइएकहणं विसेस माहु मिच्छत्तं ॥ ४९ ॥ व्यवहारः प्रधानोनयो व्यवहारनयस्तस्वमतेन श्रात्मा शुभमशुभं वा कर्म कृत्वा तस्य फलं भवांतरे समनुभवति अनुयायि For Private and Personal Use Only ***@******-**-*-**-*** Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्रीव्यवहारसूत्रस्य का प्रयोऽपि व्यवहारनयाः शयान प्ररूप्यमाणे कृतविप्रणाशामध्यात्वशुद्धिरिति न ॥११॥ | द्रव्याभ्युपगमात् इति एतस्मात्कारणा द्वैनयिके मिथ्यादृष्टौ मिथ्यात्वापगमाय कथनं सद्धर्मोपदेशस्तत्परिणतौ च मिथ्यात्वा पगमइति मिथ्यात्वशोधकत्वात्ते त्रयोऽपि व्यवहारनयाः शुद्धा विसेसणेमाहु मिच्छतमिति, विशेष्यते परस्परं पर्यायजातं | भिन्नतया व्यवस्थाप्यते अनेनेति विशेषणमृजुसूत्रादिनयस्तस्मिन् प्ररूप्यमाणे कृतविप्रणाशादिदोषाशंकातोऽधिकतरंमा जंतवो मिथ्यात्वंयासु रितिन तन्मतानुसारेण वैनयिकेऽपिका सद्धर्मदेशनाप्रवृत्तिस्तदभावाच न मिथ्यात्वशुद्धिरिति न ते शुद्धाः, संप्रति द्वितीयव्याख्यानमधिकृत्य शुद्धाशुद्धनयप्ररूपणा क्रियते, नैगमसंग्रहव्यवहाररूपा आदिमात्रयो नया अशुद्धा व्यवहारमभ्युपगम परत्वात् उपरितनास्तु चत्वारः शुद्धा नैश्चयिकत्वात् तत् शुद्धाशुद्धनयलक्षणमधिकृत्य यत्प्राद्वितीयं व्याख्यानं कृतं सव्व नयाणं असुद्धाणमिति तत्प्रदर्शयन्नाह । छ। संकप्पा ईति ययं अविसुद्धाणं नुहोइउ नयाणं: इयरेबाहिरवत्थु, नेच्छंताया जतो हिंसा ॥ भा ५०॥ इह संकल्पशब्देन न सरंभ उपलक्ष्यते पर्यायत्वात् संकल्पादित्रितयमिति कोऽर्थः संरंभादित्रितयं संरंभ समारंभारंभलक्षणं | अविशुद्धानामेव तु रेवकारार्थो भवति, नयानां मतेन ज्ञातव्यमिति शेषः, व्यवहारपरतया तेषां मतेन त्रितयस्यापि संभवात् | इतरे शुद्धऋजुसूत्रादयो हिंसाविचारप्रक्रमे बाह्यवस्तुनेच्छंति, नाभ्युपगच्छंति न बाह्य वस्तुगतां हिंसामनुमन्यते इति भावः, य | तस्तन्मतेनात्मैव तथाध्यवसाय परिकल्पितो हिंसा न बाह्य मनुष्यादि पर्याय विनाशनमाया यथा चेव उ हिंसेति वचनात्ततः संरंभ एव हिंसा न समारंभोनप्यारंभ इति, न शुद्धनयानां संरंभादि त्रितयं, सांप्रतमस्यामेव सा पुण न अतिक्रमे इत्यादिकायां गाथायां यत्र मूलोत्तरगुणप्रतिसेवना या विपर्ययेणोपन्यसनमकारि तत्र कारणमाक्षेप पुरस्सरमुपन्यस्यन्नाह । छ । ॥१६॥ For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चोएइकिमुत्तरगुणा, पुव्वं बहू अथोवगलयंच; अतिसंकिलिठभावो, मूलगुणेसेवते पच्छा।भा ५१॥ ___चोदयति प्रश्नयति शिष्यो, यथाकिमुत्तरगुणा उत्तरगुण प्रतिसेवना पूर्वमुक्ता यथोद्देशंनिर्देश इति न्यायाद्धि पूर्व मूलगुण प्रतिसेवनावकुमुचितेति भावः अत्रोत्तरमाह बहवः उत्तरगुणाः, स्तोकामूलगुणा स्तथा लघु शीघ्रमुत्तरगुणानां सेवकः प्रतिसेवकः, ततो अतिसंत्रिष्ट भावः सन् पश्चाद मूलगुणान् सेवते प्रतिसेवते इति ख्यापनार्थ; विपर्ययेणोपन्यासइह प्रायश्चित्तं मुख्यवृत्याविशोधि स्तथाचापराधं विधाय विशुद्धमनसो गुरु समक्ष वदंति, भगवन्नमुकस्याऽपराधस्य प्रयच्छत प्रायश्चित्तमिति, प्रतिसेवनाप्युपचारात् कदाचित् प्रायश्चित्तं, तथा चापराधे कृते वक्तारोभवंति, समापतितमस्माकमद्य प्रायश्चित्तमिति, तत्र यथोपचारतः प्रतिसेवनाप्रायश्चित्त मुच्यते, तथोपपादयन्नाह । छ । पडिसेवियंमिदिजइ, पच्छित्तं इहरहाउपडिसेहे; तेण पडिसेवणव्विय पच्छित्तं विमंदसहा ॥भा ५२॥ प्रतिसेविते प्रतिषिद्धे सेविते यस्मात् प्रायश्चित्तं दीयते, इतरथा प्रतिषिद्धासेवनमंतरेण प्रतिषेधः प्रायश्चित्तस्य, ततः | प्रतिसेवना प्रायश्चित्तस्य निमित्तमितिकारणे कार्योपचारात् प्रतिसेवनैव प्रायश्चित्तं प्रतिसेवनारूपं प्रायश्चितमिदं दशधा, दशप्र- | कारं तामेव दशप्रकारतामुपदर्शयति । छ। बालोयण पडिकमणे, मीसविवेगे तहाविउस्सग्गे; तवच्छेय मूल अणवठियाय पारंचिएचेव ॥भा ५३॥ आरमर्यादायां, साच मर्यादा इयंजहबालोजपंतो, कजमकजं उज्जुए भणइ तं तह आलोएजा मायामय विष्पमुक्कोय ॥१॥ मुच्यते, तथोपपादयनराध कृते वक्तारोभवसिवनमुकस्याऽपरा For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका ॥२०॥ अनया मर्यादया लोकदर्शने चुरादित्वात् णिच लोकनं लोचना प्रकटी करणं, आलोचनं गुरोः पुरतोवचसा प्रकटीकरणमि-1E तिभावः यत् प्रायश्चित्तमालोचना मात्रेण शुध्यति, तदालोचनाहतया कारणे कार्योपचारा दालोचनं, तथा प्रतिक्रमणं दोपात् ।। प्रतिनिवर्त्तन मपुनः करणतया मिथ्यादुष्कृतप्रदानमित्यर्थः, तदहं प्रायश्चित्तमपि प्रतिक्रमणं, किमुक्तं भवति प्रायश्चित्तं मिथ्यादुष्कृत मात्रेणैवशुद्धिमासादयति, नच गुरु समक्षमालोच्यते, यथा सहसानुपयोगतः श्लेष्मादि प्रक्षेपादुपजातं प्रायश्चित्तं तथाहि सहसानुपयुक्ते यदि श्लेष्मादि प्रक्षिप्तंभवति, न च हिंसादिकं दोपमापनस्तर्हि गुरुसमक्षमालोचनामंतरणापि मिथ्यादुः कृतप्रदानमात्रेण स शुध्यति. तत् प्रतिक्रमणमाहत्वात् प्रतिक्रमणं, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति, बालोच्ययो गुरु संदिष्टः प्रतिक्रामति पश्चाच्च मिथ्यादुःकृतमिति ब्रूते, तदा शुध्यति तत् आलोचनाप्रतिक्रमणलक्षणोभयार्हत्वात् मिश्रं, तथा विवेकः परित्यागः यत् प्रायश्चित्तं विवेक एवकृते शुद्धिमासादयति नान्यथा, यथाधाकर्मणि गृहिते तत विवेकाहत्वात विवेकः तथा व्युत्सर्गः कायचेष्टानिरोधोपयोगमात्रेण शुध्यति प्रायश्चित्तं, यथा दुःस्वप्नजनितं तद्व्युत्सर्गाहत्वात् व्युत्सर्गः तवेत्ति यस्मिन् प्रतिसेवितनिर्विकृतकादिषण्मासपर्यवसानं तपादीयते, तत् तपोहत्वात् तपः यस्मिन् पुनरापतिते प्रायश्चित्त संदृषित पूर्वपर्याय देशच्छेदनमिव शेषशरीरावयव परिपालनाय क्रियते, तत्च्छेदार्हत्वात् च्छेदः, मूलत्ति यस्मिन् समापतिते प्रायश्चित्ते निरवशेषपर्यायोच्छेदमाधाय भृयोमहावतारोपणं तन्मूलाहत्वान् मूलं, येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यः सन् कंचित्कालं न व्रतेषु स्थाप्यते, यावनाद्यापि प्रतिविशिष्टं तपश्चीण भवति, पश्चाच चीर्णतपास्तद्दोपोपरतो तेषु स्थाप्यते तदनवस्थित्वादनवस्थितप्रायश्चित्तं पारंचिए चेवत्ति अचूगताच, यस्मिन् प्रतिसेवि- ॥२०॥ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie तेलिंगक्षेत्रकालतपसां पारमंचति तत् पारांचित महतीति पारांचितं, एपसंक्षेपार्थः विस्तरार्थ तु प्रतिद्वारम् भाष्यकृदेववक्ष्यति, तत्र प्रथमद्वारमालोचनेति विवरिपुरिदमाह । छ । बालोयणत्तिकापुण कस्ससगासेचेवहोइकायव्वा केसुच कजेसु भवे, गमगा गमणादिएमुतु॥भा ५४॥ ___काकिस्वरूपापुनरालोचनेति, प्रथमतः प्रतिपाद्यंतदनंतरं कस्य सकाशे समीपे भवति कर्तव्यालोचनेतिवाच्यं, तथा केषुकार्येषु भवत्यालोचना तत्र प्रतिपत्तिलाघवाय संक्षेपतोऽ त्रैवनिर्वचनमाह गमनागमनादिकेषुगमने आगमने आदि शब्दात शय्या संस्तारकः वस्त्रपात्रपादनोंच्छनक ग्रहणादि परिग्रहः, तु शब्दो विशेषणे सचैतत् विशिनष्टि, गमनागमनादिष्वा वश्यकत्र्तव्येषु सम्यक्उपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्या प्रमत्तस्य यतेरा लोचना भवतीति अाह, यानि नामावश्यकर्त्तव्यानि गमनादीनि तेषु सम्यगुपयुक्तस्या दुष्टभावतया निरतिचारस्या प्रमत्तस्य किमालोचनया ? तामंतेरणापि तस्य शुद्धत्वात् यथा सूत्रं प्रवृत्तेः सत्य मेतत केवलं या चेष्टा निमित्ताः सूक्ष्मप्रमादनिमित्ता वा, सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुध्यंतीति, तच्छुल्हिनिमित्त मालोचना, उक्तं च जया उवउत्तो निरइयारोय करेइ करणीजावते जोगा तत्थका विसोही आलोइए अणालोइ एवा ॥१॥ गुरु भणइ, तत्थ जाचिट्ठ निमित्ता वा मुहुमाआसब किरियाताउसुझंति आलोयणमित्तेणंति ॥२॥ तत्र कानामालोचनेतियत् प्रथमंद्वारं तत्प्रसिद्धत्वादन्यत्र वा कल्पाध्ययनादिपुव्याख्यातत्वादिहभाष्यकृता न व्याख्यातं, तथापिस्थाना शून्यार्थकिंचिदुच्यते, आलो- | चना नाम अवश्यकरणीयस्य कार्यस्य पूर्ववा कार्यसमाप्ते रूधुंवा यदिवापूर्वमपि पश्चादपि च गुरोः पुरतोवचसाप्रकटीकरणं For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यवहारसूत्रस्य सा चालोचना उपरितनेषु प्रायश्चित्तेषु केचित् संभवति केचिन्न संभवति तत्रयेपुसंभवति तत्प्रसिध्यर्थमिदमाह । छ । बिइएनस्थिवियडणावाउविवेगेतहाविउस्सग्गो पालोयणाउ नियमा गीयमगीयेच केसिंचि॥भा ५५॥ द्वितीयंत्रक्रमप्रामाण्या नुसरणात् प्रतिक्रमणं, तस्मिन् द्वितीये प्रतिक्रमणलक्षणे प्रायश्चित्ते नास्ति विकटना आलोचना, तथाहि सहसानाभोगतोवा यदि किंचिदाचरितं भवति यथा मनोज्ञेषु शब्दादिष्विद्रियगोचरमागतेषु रागगमनम् अमनोज्ञेषु द्वेषगमनं, तदा तदनंतरमेव मिथ्यादुष्कृतमिति ब्रूते तच्चतेनैव शुद्धियातीतिनालोचयति, वाउ विवेगत्ति वा शब्दो विभाषायां विवेके विवेकाहे प्रायश्चिते, आलोचना या विभाषा कदाचिद् भवति, कदाचिन भवतीति भावः, तथाहि तद् विवेकाहं नाम प्रायश्चित्तं यत्परिस्थापनया शुध्यति, तत्र यदकल्पिकमाधाकम्मिकादि पूर्वऽमविदितत्वेनगृहीतं, पश्चाच कथमपि ज्ञातं तद्यदा परिस्थापयतः शुभभावनाध्यारोहकेवलज्ञानमुत्पद्यते, तदाऽ सौ कृतकृत्यो जात इतिनालोचयति, अनुत्पन्ने तुज्ञानातिशये नियमादागत्य गुरुसमीपमालोचयतीति, तहाविउस्सग्गे इति, यथा विवेके आलोचनायाविभाषा, तथा व्युत्सर्गेपि, किमुक्तं भवति, व्युत्सर्गेपि कदाचिदालोचना न भवति, यथास्वप्ने हिंसादिकमासेवितं तच्छुद्धिनिमित्तं च कायोत्सर्गः कृतः तदनंतरंच शुभभावनाप्रकर्षतः केवलज्ञानमुदपादि, मरणं वा तस्याकस्मिकमुपजातमिति नास्त्यालोचना, अनुत्पन्ने ज्ञाने जीवन् नियमादावश्यकं विकटयन् आलोचयति, यथा स्वप्नेमया हिंसादिक मासेवितं कायोत्सर्गेणच शोधितमिति, गतमालोचनेतिद्वारमधुना कस्यसकाशे आलोचना कर्तव्येतिद्वारं विवरीपुराह, सा आलोचना नियमाद वश्यतया गीतमिति प्राकृतत्वात् षष्ठयथें प्रथमा तस्य गीतार्थस्य सकाशे कर्तव्या, नागीतार्थस्य, अत्रैवभतांतर माह छ। अगीये २१॥ For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra {@*****-•**•*-**-**- *• - *()*+→→→**** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोसंचि केषांचिदाचार्याणामिदंमतं उत्सर्गत स्तावदाचार्यस्य समीपे आलोचयितव्यं, यदा पुनराचार्यः संज्ञादि प्रयोजनगतो भवति तदा श्रगीतार्थस्यापि समीपे आलोचयितव्यं, यदा पुनराचार्यः संज्ञादि प्रयोजनगतो भवति तदा श्रगीतार्थस्यापि समीपे मिक्षाद्या लोचनीयमिति, तच्चालोचनाई प्रायश्चित्तमेतेषुस्थानेषु भवति |छ | करणिजे सुउजोगेसु, छउमत्थस्सभिक्खुणोः श्रालोयणपच्छितं, गुरुगं अंतिएसिया ॥ भा ५६ ॥ करणीयाः नाम अवश्य कर्त्तव्याः योगाः श्रुतोपदिष्टाः संयमहेतवः क्रियाः अथवा योगा मनोवाक्काय व्यापाराः जोगोविरियं थामो, उच्छाह परकमोतहाचेट्ठा, सत्तीसामत्थं चिय जोगस्स हवंति पञ्जाया ॥ १ ॥ इतिवचनात् ते चावश्यकर्त्तव्या इमे कूर्म्मइव वसतौसंलीनगात्रः सुप्रणिहित पाणिपादोऽवतिष्टते, वचनमपि सत्यमसत्यामृषां वाब्रूते, ना सत्यामृषेति, मनसोप्यकुशलस्य निरोधनं कुशलस्यो दीरणमेवंरूपेषु करणीयेषु सम्यगुपयुक्तस्य निरतिचारस्येतिवाक्यशेषः सातिचारस्योपरितनप्रायश्चित्तसंभवात् छद्मस्थस्यपरोक्षज्ञानिनो, नतु केवलज्ञानिन स्तस्यकृतकृत्यत्वेना लोचनाया योगात् उक्तंच छ उमत्थस्सहवड़ आलोयणा न केवलिणो इति तथा सूत्रोक्तेन प्रकारेण भिक्षते इत्येवं शीलोभिनु स्वस्ययतेरालोचना प्रायश्चित्तंस्यात् तदपि च गुरूणामति के समीपेनान्येषामिति, इह करणीया योगा इति सामान्येनोक्तमधुनानामग्राहं करणीय योग प्रतिपादनार्थमाह भिक्खवियार विहारे असे सुयएवमाइकजेसु, श्रविगडियंमिश्र विणतो होज श्रसुद्धे व परिभोगो ॥ भा५७ ॥ For Private and Personal Use Only 03••¥¥0%• •******++40+*** Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव डार सूत्रस्य ॥ २२ ॥ XX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिक्षायां विचारे बिहारे अन्येष्वपि चैवमादिकेषु कार्येषु आलोचनाप्रायश्चित्तं भवतीति वर्त्तते इयमत्रभावना गुरुमापृच्छय गुरुणानुज्ञातः सन् श्रुतोपदेशेनोपयुक्तः स्वयोग्यभिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रच्छनादि यदिवा श्राचार्योपाध्याय स्थविरबालग्लान शैक्षकक्षप कासमर्थप्रायोग्य वस्त्रपात्रभक्तपानौषध्यादि गृहीत्वासमागतो विचारउच्चारभूमिस्तस्माद्वासमागतो विहारो वसतावस्वाध्याये स्वाध्यायमकृत्वा वसतेरन्यत्रगमनं, ततएवमादि ग्रहणाचैत्यवंदन निमित्तं पूर्वगृहीतपीठ फलक शय्या संस्तारकप्रत्यर्पणनिमित्तं वा बहुश्रुतापूर्व संविग्नानां वंदनप्रत्ययं वा संशयव्यवच्छेदाय वा श्राद्धस्य ज्ञात्यवषण्ण विहाराणा मवबोधाय साधार्मिकाणां वा संयमोत्साहनिमित्तं हस्तशतात्परं दूरमासनं वा गत्वा समागतोयद्यपि नास्तिकश्चिदतीचार स्तथापि यथाविधि गुरुसमक्षमालोचयितव्यमन्यथा सूक्ष्मचेष्टा निमित्तानां सूक्ष्मप्रमादनिमित्तानां वा क्रियाणां शुध्यभावात् श्रन्यच्च निरतिचारोपि यदि गुरोः समक्षं नालोचयति, ततोऽ विनयोभवति, अशुद्धपरिभोगो वा तथाचाह अविकटिते अनालोचिते अविनयो वा अशुद्धस्य वा परिभोगो भवेत् आलोचिते तूभयदोषाऽभावः नन्वविनयदोषा भावः स्याद शुद्ध परिभागाभावः कथं ? उच्यते केनापि साधुना भिक्षा प्रचुरासत्कारपुरस्सरा लब्धा, तस्य शंकितमुपजातं, किंनामेयं भिक्षा शुद्धाशुद्धावा, तत्रयद्यनालोच्यभुंक्ते ततोऽ शुद्धपरिभोगो भवति, तेन वालोचितं श्रचार्येण पृष्टमन्य दिवसेषुतस्मिन् गृहे कशी भिक्षा लभ्यत, कियंतोवा भोजनकारिणः ? प्राघूर्णका वाकेप्यागता, संखंडीवाजाता; इत्यादि विभाषाएव च पृष्टे तेन यथावस्थितं कथितं ततश्राचार्येण ज्ञाता शुद्धा अशुद्धा वा, तस्मादालोचयितव्यं, श्रन्यच्च, छाउमत्थो तहन्नहा वाहवेज्जउवजोगो, आलोएंतोउहइ, सोउंचवियाणइसोया ॥ भा ५८ ।। For Private and Personal Use Only →→*•*-*-**-*6*-*6. पीठिका ॥ २२ ॥ Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यच्चकिंचान्यत् इत्यर्थः छाममस्थिकः सामान्यसाधुगतउपयोगस्तथा यथावस्त्यनुसारी अन्यथा वा विपरीतो भवेत् । प्राचार्यस्त्वति मेधाधारणादि गुणसमन्विततया बहुश्रुततयावातिशयज्ञानीततः शंकितमालोचिते निःशंकितं करोति, तथायद्यपिगृह्णतः शंकितमुपजातं तथापि कदाचित् आलोचयन् स्वप्रज्ञया प्यूहते, ततःशुद्ध मशुद्धंवा स्वयमेव जानाति, यदि वातदीयामालोचनां श्रुत्वा श्रोता आचार्यादिकः पूर्वोक्तेन प्रकारेण यदिवा आचार्यादिकस्य पार्श्वे वहयो लोकाः समागच्छंति, बहुभ्यश्च शृण्वन् कदाचित्तमपि विषयं लोकतः श्रुत्वा जानाति शुद्धमशुद्धं वा, तस्मादालोचयितव्यं, यदुक्तं गुरूणंतिएसिया इति तत्रस्यादित्यस्य व्याख्यानमाह छ। आसंकम वहियंमियहोइ सियाश्रवहिए तहिपगयं, गणतत्ति विप्पमुक्के, विविखेवेवावि प्रासंका॥भा५९॥ स्याच्छद्ध आशंकमिति प्राकृतत्वादाशंकायामवधृतेचार्थे अाशंकानामविभाषा यथास्यादिति कोऽर्थः कदाचिद्भवेत् अध धृतंनामअवधारणं, तत्रतयोद्वयोरर्थयोर्मध्ये अबधृते अवधारणे प्रकृतमधिकारः अवधारणार्थोत्रस्याच्छब्दःइतिभावः ततोयमर्थः गुरुणा मंतिकेनियमादालोचना, यदिवा आशंकायानपि प्रकृतं, तत्रायमर्थः गुरूणामंतिकेस्यात्तावदालोचना यदि पुनराचार्यो गणतृप्तिविप्रमुक्तोभवति, ततस्तस्मिन् गणतृप्तिविप्रमुक्ते उपाध्यायस्य समीपे पालोचना, अथोपाध्यायस्यापिकुलादि कार्यः श्राद्धादि कथनैर्वाप्याक्षेपस्ततो अन्यस्य गीतार्थस्य तदभावे अगीतार्थस्य समीपे आलोचयितव्यं, गतमालोचनाहप्रायश्चित्त मिदानी प्रतिक्रमणार्ह मभिधत्सुराह छ। For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ २३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुत्तीसुयसमितीसुय पडिवीजोगेत हापसत्थेय वइक्कमे श्रणाभोगे पायच्छित्तं पडिकमणं ॥ भा ६० ॥ गुप्तस्तिस्तद्यथा मनोगुप्ति वचन गुप्तिः काय गुप्तिस्तासु, समितयः पंच तद्यथा इर्यासमिति र्भाषा समितिरेषणा समितिरादान भांडमात्र निक्षेपणा समिति रुच्चार प्रश्रवण श्लेष्मसिंधाणजलपारिष्ठापनिका समितिश्च एतासु च सहसाकारतोsनाभोगतोवा कथमपि प्रमादे सतीतिवाक्यशेषः प्रायश्वित्तं प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणं, इय मत्रभावना, सहसा - कारतोऽनाभोगतो वायदिमनसा दुश्चितितं स्यात् वचसादुर्भाषितं, कायेनदुश्चेष्टितं, तथा ईर्यायां यदि कथां कथयन् व्रजेत् भाषायामपि यदि गृहस्थ भापयाढड्डूरखरेण वा भाषेत, एषणायां भक्तपान गवेषणवेलायामनुपयुक्तो भांडोपकरणस्यादाने निदेवा प्रमार्जयिता अप्रत्युपेक्षितेस्थंडिले उच्चारादीनां परिष्ठापयिता नच हिंसादोष मापन्नः उपलक्षणमेतत् तेनयदि कंदर्पो वा हासो वा स्त्रीभक्तचौरजनपदकथया तथा क्रोधमानमायालोभेषु गमनं विषयेषु वा शद्वरूपरसगंधस्पर्श लक्षणेवनुषंगः सहसा नाभोगतो वा कृतः स्यात् ततएतेषु सर्वेषु स्थानेषु मिथ्यादुष्कृत प्रदानलक्षणं प्रायश्चित्तमिति, तथा प्रतिरूपयोगे प्रतिरूपविनयात्मके व्यापारे तथा प्रशस्तो यो यत्र करणीयो व्यापारः सतत्र प्रशस्त इच्छामिच्छाइत्यादि स्तस्मिन्न पिवाक्रियमाणे प्रायश्चितं प्रतिक्रमणं, इह प्रतिरूपग्रहणं ज्ञानादि विनयोपलक्षणं, ततो यमर्थः ज्ञानदर्शनचारित्रप्रतिरुपलक्षणप्रकारविनयाकरणे इच्छा मिथ्या तथाकारादि प्रशस्तयोग करणे उपलक्षणमेतत् श्राचार्यादिषु प्रद्वेषादिकरणे वाच अंतर भाषादि कृतौ कायेनपुरो गमनादौ प्रतिक्रमणं प्रायश्चित्तं, तथा उत्तर गुण प्रतिसेवनायां वइकमेइति मर्यादाकथनं तेनातिक्रमेव्यतिक्रमेच प्राख्याख्यातस्वरुपे तथा अनाभोगाद कृत्यप्रतिसेवने मिथ्यादुष्कृत प्रदानात्मकं प्रतिक्रमणं प्रायश्चित्तमिति For Private and Personal Use Only **-**+++++****+ *OK ++K++** पीठिका ॥ २३ ॥ Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8---++ K-1K+ --- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाथा समासार्थः व्यासार्थंतु भाष्यकृत् व्याचिख्यासुः प्रथमतो गुत्तीय समिहसूय इति व्याख्यानयति । छ । केवलमेव श्रगुत्तो सहसाणाभोगतो व अप्प हिंसा, तहियंतुपडिकमणं श्राउट्टि तवोनवादा ॥ भा ६१ ॥ एवकारो भिन्नक्रमः अगुप्तएव गुप्तिरहित एवकेवलं, उपलक्षणमेतत् तेनसमितिरहित एव केवलमित्यपिद्रष्टव्यं केवल ग्रहणमगुप्तत्वम समितत्वं चैकं केवलं नत्वगुप्तत्वा समितत्वप्रत्ययं प्राणिव्यापादनमापन्न इति प्रतिपादनार्थं, तथा चाह अहिंसा अपशब्दो अभाववाची, अल्पानैवकाचन प्राणिनो हिंसाभवेदिति शेषः, कथमगुप्तोऽ समितोवेत्यतश्राह सहसापदैकदेशेपदसमुदायोपचारात् सहसाकारतोऽना भोगतोवातत्र सहसाकारतो नाम पुत्रं पासिउणं, ढूंढे पाएकुलिंगएपासे, नय तरइति नियत्तेउं, जोगं सहसाकारण मेयं ॥ १ ॥ इत्येवंरूपः, अनाभोगो विस्मृतिः, तहियंतु पडिकमणमिति तत्र सहसा - कारतो नाभोगतो वा केवल एवागुप्तत्वे असमितत्वे चसति प्रायश्चित्तं प्रतिक्रमणं यदिपुनः आउट्टित्ति उपेत्य श्रगुप्तत्वमसम तत्वं वा करोति तदा तत्र प्रायश्चित्तं तपो नवादानं तपसइति गम्यते, कथमदानमिति चेत् ? उच्यते, यदि स्थविरकल्पिकाउपेत्यगुप्तत्वममितत्त्वं वा मनसा समापन्नास्ततस्तपोई प्रायश्चित्तं तेषां न भवति, गच्छनिर्गतानां तुमनसाप्यापन्नानां चतुगुरु प्रायश्चित्तमिति, तदेवंगुप्तिषु समितिषु वेति व्याख्यातमिदानीं प्रतिरूपयोग पदव्याख्यानार्थमाह । छ | पडिरूवग्गहणेणं विणओखलुसूइयो चडविगप्पो, नाणेदंसणेचरणे, पडिरुवंचउत्थयो होइ ॥ भा ६२ ॥ प्रतिरूपग्रहणेन प्रतिरुपशब्दोपादानेन चतुर्विकल्पः चतुष्प्रकारः खलुविनयः सूचितः, चतुःप्रकारत्वमेव दर्शयति, ज्ञाने For Private and Personal Use Only *O*+++******+-03 ***++++- ***+ Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका *+-- ॥२४॥ * ज्ञानविषयः, दर्शने दर्शनविषयः, चरणे चरणविषय श्चतुर्थः प्रतिरुपको विनयो भवति। तत्र ज्ञानविनयाष्ट प्रकारतां कथयति छ। कालेविणए बहमाणे उवहाणे तह अनिराहवणे, वंजण अत्थ तदुभए अविहोनाण विणतोउभा६३॥ योयस्यांगप्रविष्टादेः श्रुतस्यकाल उक्तस्तस्यतस्मिन्नेव स्वाध्यायः कर्त्तव्यो, नान्यदा, तीर्थकर वचनात् दृष्टंच कृष्यादेः काल करणेफलं विपर्ययः अत्रोदाहरणं, एगोसाहू पादोसियं कालंघेत्तुंअतिकताएवि पढमपोरिसीए अणुवयोगेण पढइ कालि-1 यसुर्य, सम्मट्ठिी देवयाचिंतेइ, माणं पंतदेवया छलिजत्ति काउंतककुडंघेत्तूण तक तकंति भणती तस्सपुरतो गया गयाई करेइ, तेण य मेसज्झायस्य वाघायं करेइतिय पभणिया अयाणिएको इमो त्तकस्स विकयण कालो बेलंतालोएही, तीएवि भणियं, अहो को इमो कालियसुयस्स सज्झायकालोत्ति ततो साहू न एसा पगतिति उवउत्तो नाओ अद्धरतो दिन्नं मिच्छादुक्कडं देवयाए भणियं मा एवंकरेजासि मापंतो छलेजा ततो काले सज्झाइयव्वं, नतुअकाले इति, तथाश्रुतं श्रवणकुर्वतागुरो विनयः कर्तव्यः, विनयोनामअभ्युत्थानपादधावनादि, अविनय गृहीतं श्रुतमफलं भवति एत्थ उदाहरणं, सेणि उराया भजाए भन्नत्ति, ममेगखंभपासायं करेह तेणवहिउ पातो गयाकट्ठछिंदगा तेहिं अडवीए सलक्खणो महइ माहालयोदुमोदिठो धूवोदित्ता जेणिस परिग्गहितो रक्खोसोदरिसावेड अपाणं तोनछिंदामो अहनदेह दरिमावतोलिंदामोत्ति ताहेतेण रुवक्खवासि णा वाणमंतरणअभयस्य दरिसावोदिण्णोभो ! अहंरएणोएगखंभं पासायं करेमि, सब्बोउयं च आराम सव्ववणजातिउववेयं, माछिंदह, इमरुक्खं जतो ममावासस्सउवारिएंस चूलाकप्पोत्ति एवंतेणकतोपासादो अन्नया एगाएमायंगीए अगाले दोहलो जातो, सा भत्तार भणइ, मम अंबयाणि आणेह, अगालो अंबगाणतेण उ णामिणीए विजाएडालाउणामिया ॥२४॥ For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंबगाणिगहियाणि पुणोषि उन्नामिणीए उन्नामिया, पभाए रभादिट्ठ, पर्यनदीसइ, को एम माणुसो अतिगतो जस्सएरिसी सत्तीसो ममतेउरंपिधरिसहि इत्तिकाउं अभयंसहाविउण भणइ सत्तरत्तस्य अभंत्तरे जइचोरं नाणेसि तोते नस्थिजीवियं | ताहेअभउ गतो गवेसिउमाटतो नवरंएगमि पएसे एगोनडोनचिउकामोलोगो मिलितो तत्थगंतुं अभोभणइ जाव एसो नडो अप्पाणमंडेइ तावममेगं अक्खाणगंसुणेह जहा कहिम्हि नगरे एगोदरिहीसेठ्ठीपरिबसड़ तस्सधृया वडकुमारी अतीवरुनसिणीया सावरच्छिणी कामदेवं अञ्चेइ, सायएगमि आरामेचोरियाए पुप्फाणि उचिणेइ, पारामिणा दिहाकठिउमाटत्ता तीएसो भणितो मामई कुमारि विणासहितवाविभगिणी भाणिजियोअस्थि, तेण भणिया एकहा तेणमुंयामि, जइ नवरं जम्मि दिवसे परिणि जसि, तदिवसंचेव भत्तारेण अणुग्घाडिया समाणि मम सगासं एहिसि, तीए भणियं, एवंभवउ ति तेण विसजिया, अएणया परिणीयाजाहे अपवरकं पवेसिया ताहेच भत्तारस्ससम्भावं कहेइ बिसजिया, वच्चसुत्ति पट्ठिया प्रारामं, अंतरायं चोरिहिं गहिया तेसिं सम्भावो कहितो, मुक्का गच्छंतीए अंतरा रक्खसो दिट्ठो, जोछण्हमासाणं आहारेइ तेण गहिया सम्भावेकहिए मुक्का पारामियस्स सगासंगया तेणदिठा सोसंमंतो भणइकहमागयासि, ताएभणियं, मएकतोसोपुचि संमउ सोभणइ कहभत्तारेण मुक्का ताहेतस्सतं सव्वं कहियं, अहोसच्चपइन्ना, एसामहिलत्ति एहिं मुक्का कहमहं दुहामित्ति तेणविपमुक्का, पडिनियता सव्वेसिंते मज्झेण आगया, तेहिं सव्वेहिं मुक्का भत्तारसगास समाभरणसग्गागया ताहे अभउ तंजणं पुच्छइ, अ. स्खह केणदुकरंकयं ताहेईसालुया भणंति भत्तारेणं छुहालुयाभणंति रक्खसेणं कामिणो भणंति मालाकारेण हरिकेसेण भणियं | चोरेहिं पच्छा सोगहितो जहा एसचोरोत्ति ततो सणियस्स उवणीतो पुच्छीएणसम्भावो कहितो ताहेरमा भणियं, जई नवरं For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ २५ ॥ 01/20 * *************• www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एयात विजाउदेसि तोनमारेमि चित्रम्भुवगते, आसोठितोपढइ, नठाइ राया भणइ किं न ठाइ मायंगो भइ जहा अविषय पढसि, भूमि तुमंअसणे, ततो सेणिश्र नीययरेयासखेठितो, इयरो महति महालए, तवोठियातो सिद्धाउय विजाउत्ति एवं विणण अहिजियव्वं नो अविणएणं, तथा श्रुत ग्रहणोद्यतेन गुरौ बहुमानः कार्यः, बहुमानो नाम आंतरो भाव प्रतिबंध: एतस्मिन् सत्यऽक्षेपेण अधिकफलश्रुतं भवति विणयबहुमाणेसु चउभंगो एगस्स विओन बहुमायो, अवरस्स बहुमायो नविण अण्णस्स विषय बहुमाणो वि, अन्नस्स न विणओ न बहुमायो एत्थदुण्ह वि विसेसपदंसणत्थं इमंउदाहरणं, एगंमि गिरिकंदरे सिबोतंच बंभणो पुलिंदोय अच्चे बंमणो उवलेवण समजणाइयं करेत्ता सुइभूतो अचिणह, अच्चिणित्ता विण्यभुतो थुणाति नय बहुमाणेणं पुंलिंदो पुण तंमिसिवे भाव पडिबद्धो, गल्लोदएण हवति, नमिऊण उवविसह ततोसिवो तेण समं ालावसंकहाहिं श्रत्थइ, अन्नया यतेसिंउलावणसदो वंभरणेण सुते, तेण पडियरिउणं उबालद्धो तुमपि एसोचैव कडपूणा सिवो एरिसए उच्चिएण समं मंतेसि, ताहे सिवोभणइ, एसोबहुमाणेइ, तुमंपुणाइन तहा, अन्नयाय सिवो अच्छीणि उक्खणिउण अच्छा, बंभणो आगतोरडिउमुव संतोपुलिंदोय श्रागतोसिवस्स अच्छिनपेच्छा, ततो अप्पणयं श्रच्छिकंडफलेण उक्खिणित्ता सिवस्सजोएर, ततो सिवेणं बंभणो पत्तियादितो, एवं नाणमंतेसु विणयो बहुमाणो य दोविकाव्यो; तथा श्रुत ग्रहणमभीप्सता उपधानकार्य उपदधाति, पुष्टिं नयत्यनेनेत्युपधानं तपः यत् यत्राध्ययने योग लक्षणमुपधानमुक्तं तत्तत्र कार्य, तत्पूर्विकस्यैव श्रुतग्रहणस्य सफलत्वात् श्रत्रोदाहरणं, एगचायरियाते वायणाए सत्तापरितं सम्झाए विश्रसज्झायं घोसेउमारब्धा नायंतरायं बंधिउणकालमासेकालंकिच्चा देवलोगं गया, देवलोगातो आउ For Private and Personal Use Only गाढादि **→→**‹→→→**‹•**************<-> पीठिका ॥ २५ ॥ Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra >**<*****+--***--4003*-7.0K ++ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aare चुया, आभीरकुले पचायाता भोगंमुंजंति, अन्नया य संध्या जाया साथ श्रतीव रूपस्सिणी ताणिपञ्चतियाणि गोचा रिनिमित्तं अनत्थ गर्छति, तीएदारिश्राए पिउणोसगडं सव्त्रसगडाणं पुरतोगच्छइ सायदारिया तस्ससगडस्सधुरं उंढेठिया वच्चइ, तरूणेहिंचिंतियं, समसेणीगाई सगडाई काउं दारियं पेच्छामो, तेहिं सगडा उप्परा खेडिया विसमे आवडिया समाणा भग्गा, ततो लोगेणतीए दारियाए नाम कथं असगडा, ताए पिया असगडपियत्ति ततो तस्सतं चैव वेरग्गंजायं, तंदारियं एगस्सदाऊणं पव्वइओ जावचउरंगियं तावपढियो, असंखयं पठिउमारब्धो, तं नाणावरणीजं से कम्मं उदिण्णं, पढंतस्स किं न ठाइ, आयरिया भयंति, छठे अणुजाअउ ततो सो भाइ, एयस्स केरिसो जोगो, आयरिया भणंति, जाव न ठाइ, ताच आयंबिलं कायव्वं, ततो सो भइ एवं चैव पढामि, तेरा तहा पढ़ते बारसरूपगाणि बारसहिं संचच्छरोंहि न श्रहियाणि ताव तेण आयंबिलाणि कयाणि ततो से नाखावरणिजं कम्मं खीणं, एवं जहा असगडपियाए आगाढजोगो श्रणुपालितो, तहा सड्डे (व्वे)हिं सव्वमुवाणं पालयन्त्रं, तथा अनिण्हव इति गृहीतश्रुतेनानिह्नवः कार्यः, तत् यस्य सकाशे अधीतं, तत्र स एव च कथनीयो नान्यः, चित्तं कालुष्यापत्तेरत्रदृष्टांतः एगस्स व्हावियस्स छुरभंड विजासामत्थेणं आगासे अच्छे तं च एगो य परिव्वायगो बहूहि उवसंपजणाहिं उवसंपजिऊण ते सा विजा लद्धा, ताहे अन्नत्थ गंतुं तिदंडेय आगासगएण महाजणेण पूइजर, रमा पुच्छि भयवं । किमेस विज्जाइस उत तवातिसम्रो ! सो भणड़, विजाइसओ कस्स सगासातो गहितो, सो भइ हिमवंते फलाहारस्स रिसियो सगा से अहिजितो एवं वृत्ते समाये संकिलेस दुट्टयाए तं तिदंडं खडत्ति पडियं एवं जो पागमं यरियं निन्हवेउण अन्नं कहेइ, तस्स अविहिसंकिलेस दोसेण सा विज्जा परलोए न हवइ इति तथा व्यंजनार्थं तदुभये For Private and Personal Use Only +60+2018+--103+9 Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यव-1 हारसूत्रस्य ॥२६॥ इति समाहारत्वादेकवचनं भेदो न कार्य इति वाक्यशेषः एतदुक्तं भवति, श्रुतप्रवृत्तेन तत्फलमभिप्सता व्यंजनभेदोऽर्थभेद उभयोर्भेदश्च न कार्य इति, तत्र व्यंजनभेदो यथा धर्मो मंगलमुत्कृष्टं इति वक्तव्येषु पुग्मं कल्लाणमुक्कोसमित्याह अर्थभेदो यथा अवंती केयावंती लोगंसिविप्परामुसंती इत्यत्र आचारसूत्रे यावंतः केचन लोके अस्मिन् पापंडिलोके विपरा मृशंतीत्येवंविधार्थाभिधाने अवंतीजनपदे केयारकुर्वलकूपे पतिता लोकाः परामशंतीत्याइ, उभयभेदो द्वयोरपि यथात्मोपमर्दैन धर्मो मंगलमुत्कृष्टोऽहिंसापर्वतमस्तके इत्यादिदोषश्चात्र व्यंजनभेदे अर्थभेदस्तभेदे क्रियाभेदः क्रियाभेदे च मोक्षाभावस्तदभावे च निरर्थका दीक्षेति एवं कालादिभेदप्रकारेणाष्टविधोष्टप्रकारो ज्ञानविनयः, दर्शनविनयोप्यष्टप्रकारस्तामेवाष्टप्रकारतामुपदर्शयति । निस्संकियं निकंखिय निवितिगिच्छा अभूढदिट्टीय। उववृहथिरीकरणे वच्छल्लपभावणे अट्ठ॥भा०॥ शंकन शंकित शंका इत्यर्थ निर्गतं शंकितं यस्मादसौ निःशंकितः, देशसर्वशंकारहित इत्यर्थः, तत्र देशशंका समाने जीवित्वे किमेको भन्यो, अपरस्त्वभव्य इति, सर्वशंका प्राकृतनिबद्धत्वात् सकलमेवेदं प्रवचनं परिकल्पितं भविष्यति इत्येवं नपुनरालो चयति यथा भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या अस्मदाद्यपेक्षया भव्यत्वादयः प्रकृष्टज्ञानगोचरत्वात्तद्हेतूनामिति प्राकृतनिबंधोपि बालादिसाधारणमुक्तं च ॥ बालस्त्रीमूर्खमूढानां, नृणां चारित्रकांक्षिणां; अनुग्रहाय तत्वज्ञैः, सिद्धांतः प्राकृतः स्मृतः॥१॥ इतश्च न परिकल्पितो दृष्टेष्टाविरुद्धत्वात् निःशंकितो जीव एवाईच्छासनप्रतिपन्नो, For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनं प्रतिविनीतत्वादर्शनप्राधान्यविवक्षया दर्शनविनय उच्यते एतेन विनयविनयवतोरभेदमाह एकांतभेदे त्वविनयवत इव तत्फलाभावान्मोक्षाभाव एवं शेषपदेष्वपि भावना कार्या, तथा निःकांक्षितो देशप्सर्वकांक्षारहितः तत्र देशकांक्षा यदेकं * दिगंबरादिदर्शनं कांक्षति, सर्वकांक्षा यथा यः सर्वाण्येव दर्शनान्याकांक्षति, न पुनरालोचयति षट्जीवनिकायपीडामसत्प्ररूपणां च, विचिकित्सा मतिविभ्रमः निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः साधेव जिनदर्शनं किंतु प्रवृत्तस्य सतो ममास्मात्फलं भविष्यति न वा कृष्यादिक्रियाया उभयथाप्युपलब्धेरिति चिकित्सयारहितः नह्यविकलःउपायउपेयवस्तुपरिप्रापको भवतीति, संजातनिश्चयो निर्विचिकित्स उच्यतेः एतावता अंशेन निःशंकिता भिन्नः उदाहरणं चात्र विद्यासाधको यथावश्यके इति, यद्वा निर्विशुद्धजुगुप्सः साधु जुगुप्सारहितः उदाहरणं चात्र श्रावकदुहिता यथाऽवश्यके एव तथा बालतपस्वितपोविद्या तिशयदर्शनेने मूढा स्वभावान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्याऽसावमूढदृष्टिः उक्तं च ।। णेगविहा इडीयो पूयं, परवादिणं च दट्टण जस्स: न मुज्झइ दिट्री, अमूढदिदि तयं विति ॥ १ ॥ अत्रोदाहरणं सुलसा श्राविका, यथा अंबडो रायगिहं गच्छंतो बहूणं भवियाणं थिरिकरणनिमिर्त सामिणा भणितो सुलसं पुच्छेजासि, अंबडो चिंतइ, पुण्णमंति सुलसा जं अरिहा पुच्छइ, ततो अंबडेण परिजाणनिमित्तं सा भत्तं मग्गिया तहवि न दिशं ततोतणबहणिरूवाणि विउब्धियाणि तइविनदिन्नं न य संमूढा, तह किर कुतित्थियरिद्वीओदठूण अमूढदिद्विणा भवियव्यं, एतावान् गुणिप्रधानो दर्शनविनयनिर्देशः, अधुना गुणप्रधानं उपबृंहणं च स्थिरीकरणं च तत्रोपबृंहणं नाम समानधार्मिकाणां क्षपण वैयावृत्यादिसद्गुणप्रशंसनेन तवृत्ति । करणं उक्तं च ॥ For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यब- पीठिका हारसूत्रस्य खमणे वेयावच्चे, विणए सज्झायमाइएसु य जुत्तं; जो तं पसंसए एस, होइ उववूहणाविणओ ॥१॥ एतेष्वेव क्षपणादिषु सीदतां तत्रैव विशेषतः स्थापना स्थिरीकरणं माह च ॥ एएसुं चिय खमणादिएसु सीयंत चोयणा जाउ, बहुदोसे माणुस्से मा सीद थिरीकरणमेयं ॥१॥ तत्र उपबृंहणायामुदाहरणं रायगिहे नगरे सेणिो राया इतो य सक्को देवराया समत्तं पसंसइ, ततो एगो देवो असद्दहंतो नगरबाहिं सेणियस्स निग्गयस्स चेल्लयरूवं काऊण अणिमिसे गिण्हइ, ताहे तं निवारेइ, पुणरवि अन्नत्थ संजती गुम्विणी पुरतो ट्ठिया ताहे अपवरगे पविसिऊण जहा न कोइ जाणइ वहा सूतिगिई करावेइ जं किंचि सूइकम्मं तं सयमेव करेइ, ततो सो देवो संजइरूवं पयहिऊण दिव्वं देवरूवं दरिसेइ भणइ य भो सेणिय सुलद्धं ते जम्म जीवियस्स फलं, जेण ते पवयणस्स उवरि एरिसी भत्ती अस्थीति, उवहेऊणगतो, एवं उववृहेयव्वा साहम्मिया, स्थिरीकरणे उदाहरणं प्रजा साहारिया जहा ते वेल्लयसुरेण थिरीकया तहा जे भविया ते थिरीकरेयव्वाः तथा वात्सल्यप्रभावने इति, वात्सन्यं च प्रभावना च वात्सन्यप्रभावने, तत्र वात्सन्यं समानधार्मिकस्याहारादिभिः प्रत्युपकरणं उक्तं च ॥ साहम्मिय वच्छल्लं आहाराईसु होइ सव्वत्थ, पाएसगुरुगिलाणे तवस्सिबालाइसु विसेसा ॥ १॥ प्रभाव्यते विशेषतः प्रकाश्यते इति प्रभावना, णिचेण्यासश्रन्थेत्यादिना भावे अनप्रत्ययः स चार्थात् प्रवचनस्य यद्यपि प्रवचनं शाश्वतत्त्वात्तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वात्स्वयमेव दीप्यते, तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यों येन गुणे ॥२०॥ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाधिकः स तेन तत् प्रवचनं प्रभावयति यथा भगवदार्यवज्रस्वामिप्रभृतिकः, उक्तं च ।। कामं सभावसिद्धं तु पवयणं दिप्पते सयंचेव; तहवि य जो जेणा हिओ सोतेण पभावए तं तु ॥२॥ तेच प्रवचनप्रभावका अतिशय्यादयः उक्तं च ॥ अतिसेसहडि धम्मकहि वादि पायरिय खवग नेमित्ती । विज्जारायागणसम्मया य तित्थं पभातिशा अस्याक्षरगमनिका अतिशयी अवध्यादिज्ञानयुक्तः, ऋद्धिग्रहणात् आमोषध्यादिऋद्धिप्राप्तः आचार्यः वादि धर्मकथि क्षपक नैमित्तिकाः प्रतीताः विद्याग्रहणात् विद्यासिद्धः आर्यखपटवत् राजगणसंमताश्चेति राजसंमता मंत्र्यादयः, गणसंमत्ता महत्तरादयः च शब्दादानश्रद्धादिपरिग्रहः एते तीर्थ प्रवचनं प्रभावयंति, स्वतः प्रकाशकस्वभावमेव सहकारितया प्रकाशयंतीति, मत्ति एवं दर्शनविनयभेदा अष्टौ भवंति, चारित्रविनयोप्यष्टप्रकारः तथा चाह॥ पणिहाणजोगजुत्तो पंचहिं समिईहिं तिहिं य गुत्तीहिं । एस उ चरित्तविणओ अविहो होइ नायव्वो प्रणिधानं चेतःस्वास्थ्यं तत्प्रधाना योगाः प्रणिधानयोगाः योगा व्यापारास्तैर्युक्तः समन्वितः प्रणिधानयोगयुक्तः, भयं* च यतो अविरतसम्यग्दृष्टिरपि भवति, तत् पाह, पंचभिः समितिभिस्तिमृभिश्च गुप्तिभिर्यः प्रधानयोगयुक्त एप चारित्रविनयः विनयविनयवतोः कथंचिदव्यतिरेकादष्टविधो भवति ज्ञातव्यः, समितिगुप्तियोगभेदाः, तत्र समितयः प्रवीचाररूपा, गुप्तयः प्रतीचाराः प्रतीचाररूपाः, उक्तं च ॥ For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हार सूत्रस्प ॥ २८ ॥ -*-*-***-+1.0.K+++K+-+03 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समय गुत्तीण य एसो भेदो उ होइ नायव्वो, समिई पयाररूवा गुत्ती पुण उभयरूवाउ ||१|| उक्तश्चारित्रचिनयः, संप्रति प्रतिरूपविनयप्रतिपादनार्थमाह || पडिरूवो खलु विणओ कायवइमणे तहेव उवयारे; श्रट्टचउव्विहदुविहो सत्तविह परूवणातस्स ॥ भा०६६॥ प्रतिरूपः उचितः खलु विनयश्चतुः प्रकारस्तद्यथा काये कायनिमित्तः एवं वाचि वाचिकः मनसि मानसिकः तथा उपचारे औपचारिकः श्रचउविह इत्यादि अत्र यथासंख्यं पदघटना कायिको विनयो श्रष्टविधः, वाचिकचतुर्विधः, मानसिको द्विविधः, उपचारिकः सप्तविधः, परूवणा तस्सत्ति तस्य कायिकादिभेदभिन्नस्य चतुःप्रकारस्य प्रतिरूपविनयस्य प्ररूपणा वक्ष्यमाणा तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमतः कायिकस्याष्टविधस्य प्ररूपणामाह || प्रभुठाणं अंजलि आसणदाणं श्रभिग्गहकिई य । सुस्सूसणा य श्रभिगच्छणाय संसाहणा चेव ॥ भा०६७॥ अभ्युत्थाना गुर्वादौ समागच्छति एप सामान्यसाधूनां विनयः अपूर्वं पुनः समागच्छंतं दृष्ट्वा सूरिया प्युत्थातव्यं, अंजलिप्रश्नादौ यदि पुनः कथमध्येको हस्तः क्षणिको भवति, तदैकतरं हस्तमुत्पाट्य नमः क्षमाश्रमयेभ्य इति वक्तव्यं, चासनदानं नाम पीठका पनयनं श्रभिग्रहा गुरुनियोगकरणाभिसंधिः, कृतिश्चेति कृतिकर्म बंदनमित्यर्थः शुश्रूपणा विधिवदनतिदूरासन्नतया सेवनं, अभिगमनमागच्छतः प्रत्युद्गमनं सूत्रे स्त्रीत्वं प्राकृतत्वात् संसाधना गच्छतोनुवजनं, संप्रति बागविनयभेदानाह || For Private and Personal Use Only K+OK+ +4.04000*** पीठिका ॥ २८ ॥ Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हियमियअफरुसभासी, अणुवीइभासिसवाइउ; विणोएएसिं तु विभागंवोच्छामि अहाणुपुवीए॥भा० अत्र भासिशन्दः प्रत्येकमभिसंबध्यते, हितभाषी मितभाषी अपरुषभाषी हितं परिणामसुंदरं तद्भापते, इत्येवंशीलो हितभाषिस्वरूपं वक्तव्यं, हितं च द्विविधमिहलोके हितं परलोके हितं च तत्र इहलोकहितप्रतिपादनार्थमाह ॥ वाहिविरुद्धं भुंजइ, देहविरुद्धं च पाउरो कुणइ । श्रायासपकालिचरियादिवारणं हियं तु ॥भा०६९॥ ___यः कश्चित् पुरुषो व्याधिग्रस्तो व्याधिविरुद्धं व्याधिप्रतिकोपकारि भुक्ते तथा य आतुरो ग्लानो ग्लानत्वभग्नः सन् देहविनाशकारि करोत्यनशनप्रत्याख्यानादि, तयोर्यद्वारणं, तथा आयासस्य मानातिरेकेण क्रियमाणस्य अकालचर्या रात्रौ पथि गमनमादिशब्दात् कंटकाकुलादिपथि गमनादिपरिग्रहस्तस्य च यद्वारणमेतत् ऐहिकं हितं तद्भापी ऐहिकहितभाषी; संप्रति परलोकहितभाषिस्वरूपप्रतिपादनार्थमाह । सामायारीसीयंतचोयणा उज्जमंतसंसा य, दारुणसहावतं चिय, वारेइ परत्थ हियवाई ॥ भा०७०॥ सामाचारी त्रिविधा ओघसामाचारी दशविधचक्रवालसामाचारी, पदविभागसामाचारी च तस्यां त्रिविधायामपि सामाचार्या यथायोगं सीदतः शिथिलवतश्चोदना प्रोत्साहकरणं सामाचारीसीदतचोदना, तथा उद्यच्छतत्रिविधायामपि सामाचार्या यथाशक्युद्यमं कुर्वतः शंसा प्रशंसा उपबृंहणमुद्यच्छंसा, चः समुच्चये परलोकहितभाषणमिति सामर्थ्यात् गम्यते, तत्कारी परलोकहितवादी; तथा दारुणः क्रोधाद्यन्वितः स्वभावो यस्यासौ दारुणस्वभावस्तद्भावो दारुणस्वभावता, तां यो For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठका श्री व्यवहारसूत्रस्य ॥२९ ॥ वारयति, सोपिपरत्र हितवादी, अत्र परः पृच्छति ॥ अत्थि पुण काइकिट्रा इह परलोगे य अहियया होइ, थद्धफरुसत्तनियडी, अतिलुद्धत्तं इच्चादी॥भा०७१॥ ननु हितभाषीत्यत्र हितमिति विशेषणं च व्यवच्छेदकं भवति, व्यवच्छेदं चात्र हितं तदस्ति पुनः काचित् कायिकी वाचिकी मानसिकी वा चेष्टा या इह लोके परलोके वा हिता सती व्यवच्छिद्यत् सूरिराह थद्धपरुसेत्यादि त्वप्रत्यय उभयत्रापि संबध्यते, स्तन्धत्वमनम्रता एतेन कायिकी चेष्टोक्ता, परुषत्वं निष्टुरभाषिता, अनेन वाचिकी, मानसिकीमाह निकृतिर्माया | अतिलुन्धत्वमत्युत्कटलोभता इत्यादि शन्दात् क्रोधशीलता कलहोद्दीपकत्वमित्यादिपरिग्रहः ततोऽस्त्यहितापि चेष्टेति तदव्यवछेदार्थ हितग्रहणं, संप्रति मितभाषित्वव्याख्यानार्थमाह ॥ तं पुण अणुच्चसई वोछिणमिय पभासए मउयं: मम्मेसु अडूमंतो सियावए परिपागवयणेणं ॥भा०७२।। तत् इहलोकहितं परलोकहितं वा पुनर्भापतेऽनुच्चशब्दं विद्यते न उच्चशब्दः स्त्ररो यस्य तत्तथा तद् व्यवच्छिन्नं विभक्तममिलिताक्षरमित्यर्थः, मितं परिमितं प्रभृतार्थ संग्राहकं स्तोकाक्षरमित्यर्थः, तथा मृदुकं कोमलं श्रोतमनसां प्रल्हादकारि इत्थं भूतमपि मर्मानुवेधतया विपाकदारुणं स्यात् अत आह मर्मस्त्रनयन् मण्यिविध्यन् इत्यर्थः स्याद्वा तथाविधं कंचनमशिक्षणीयमधिकृत्य परुषस्य मानुवेधकस्य च वक्ता परिवचनेन अन्यापदेशेन यथा दोषाः स्त्रीसेवादयः इह परत्र वाकल्याण ॥२६॥ For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie कारिणो यथा अमुकस्य तस्मात् कलोप्तन्नेन शीलप्रमुखेषु गुखेप्वादरः कर्त्तव्यः एष मितभाषी, सांप्रतमपरुषभाषित्वव्याख्यानार्थमाह ॥ तंपिय अपरुसमउयं हिययग्गाहि सुपेसलं भणइ, नेहमिव उग्गिरंतो, नयणमुखेहिं च वियसंतो॥भा०७३। ___ तदपि हितं मितं च भणति अपरुपमनिष्टुरमेतदेव व्याचष्टे मृदुकं कोमलं कथंभूतमित्याह; हृदयं गृहाति हृदये सम्यग्निवे शिते इत्येवंशीलहृदयग्राहः तथा सुष्टु अतिशयेन पेशलं मनोज्ञं श्रोतमनसां प्रीतिकारि सुपेशलं, तथा नयनमुखाभ्यां विकसन् तथा कथंचनापि भणति, यथा स्नेहमिवांतरप्रतिबद्धमिव साचादुगिरन् प्रकटीकुर्वन् प्रतिभासते, इत्थंभूतो वक्ता अपरुषभासी, संप्रत्यनुचित्यभाषित्वप्रतिपादनार्थमाह ॥ | तं पुण विरहे भासइ न चेव ततोऽपभासियं कुणइ, जोएइ तहा कालं, जह वुत्तं होइ सफलं तु॥७४॥ तत्पुनर्हितं मितपरुषं च भाषते, अविरहे विरहाम वे समचमित्यर्थः, न पुनस्ततो विरहादन्यत्र परोक्षे अपभाषितं दुष्टभाषणं करोति विरूपं भाषते इत्यर्थः, तथा जोएइति देशीवचनमेतन् निरूपयति कालं प्रस्तावं यथाप्रस्तावोचिततया उक्तं । भणितं सफलं भवति ॥ अमियं श्रदेसकाले भावियमिव भासियं निरुवयारं, आपत्तोविन गिण्हइ, किमंग पुण जोपमाणत्यो ।७५॥ अमितं प्रभृताचरं, तथा प्रदेशकाले मावितमेवेति देशकालाभ्यामभावितमिव न देशोचितं नापि कालोचितमिति भावः, मत For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य एव निरुपकारी देशकालानुचिततया ततो लेशतोपि परस्योपकारायोगाद् एवंरूपं भापितमायत्तोपि स्वक्शगोऽपि न गृह्णाति, नादेयबुद्ध्या शृणोति किमंग पुनः प्रमाणस्थो मान्य इति । पुव्वं बुद्धीए पासित्ता तत्तो वक्कमुदाहरे ॥ अचक्योव नेयारं, वुद्धिं अन्नेसए गिरा ॥ भा-७६ ॥ प्रागुक्तप्रकारेण पूर्व बुद्ध्या प्रेक्ष्य पर्यालोच्य पश्चात् वाक्यमुदाहरेत् उच्चारयेत अन्यथा यथा कथंचन प्रवृश्या सम्यगुपादयत्वायोगात् तथा चाह अचक्षुष्कइवधिक इव नेतारमाकर्षयितारं बुद्धिमन्वेपते गीः सदसदर्थप्रतिपाद्यते, इत्थं च वक्ता | अनुविचित्यभाषी, उक्तो वाचिको विनयः, संप्रति मानसिक विनयद्वैविध्यप्रतिपादनार्थनाह । माणसिओ पुण विणओ दुविहो उ समासमो मुणीयव्वो, अकुसलमणोनिरोहो कुसलमणउदीरणं चेव ॥ भा-७७ ॥ मानसिकः पुनर्विनयः समासतः संक्षपेण द्विविधो द्विप्रकारो मुणितव्यो ज्ञातव्यः, तदेव द्वैविध्यमुपदर्शयति, अकुश। लस्य आर्तध्यानाद्युपगतस्य मनसो निरोधः, अकुशलमनोनिरोधः कुशलस्य धर्मध्यानाद्युत्थितस्य मनस उदीरणं, च समुच्चये एवकारो अवधारणे एतावेव द्वौ भेदौ नान्याविति । छ । उक्तो मानसिकोपि विनयः, सांप्रतमोपचारिकसप्तविधविनयप्रतिपादनार्थमाह । छ। * ॥३. For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अब्भासवत्ति छंदोणुवत्तिया कज्जपडिकित्ती चेव, अत्तगवेसणकालो णुयायसव्वाणुलोमं च ॥भा-७८॥ गुरो रम्यासे समीपे वर्त्तते इतिशीलोऽभ्यासवर्ती, गुरुपादपीठिकाप्रत्यासत्रवर्तीति भावः छंदो गुरूणामभिप्रायस्तमनुवत्तेते, आराधयतीत्येवंशीलः, छंदोनुवर्ती तद्भावः छंदोनुवर्तिता, तथा कार्ये कार्यनिमित्तं तृतीयो विनयः किमुक्तं भवति संग्रहमुपसंग्रहं वा मे करिष्यतीत्येवं बुद्ध्या यो विनयः क्रियते स कार्यनिमित्तको विनयः, पडिकित्तीचेवत्ति कृते कार्ये यः क्रियते विनयः स प्रतिकृतिरूपत्वात् प्रतिकृतिरत्र कार्यहेतुके प्रतिकृतिरूपे च विनये आक्षेपपरिहारौ भाष्यद्वक्ष्यति, तथा द्रव्याघापत्सु आर्तस्य उपलक्षणमेतत् अनार्तस्य वा गवेषणं दुर्लभद्रव्यसंपादनादिरूपमार्तगवेषणं, तथा कालं प्रस्तावमुपलक्षणत्वात् देशं च जानातीति कालज्ञस्तद्भावः कालज्ञता देशकालपरिज्ञानं तस्मिन् सति गुर्वादिच्छंदसा गुर्वादिभ्य आहारादिप्रदानं करोति, ततो विनयहेतुत्वात्तदपि देशकाल परिज्ञानविनयः तथा सर्वेषु गुरूपदेशेष्वनुलोममप्रतिकूलतो सर्वानुलोम, च समुच्चये एष गाथासंक्षेपार्थः, व्यासार्थ तु भाष्यकृद्धिभणिषुः प्रथमतोभ्यासवर्तित्वं व्याख्यानयनाहगुरुणोय लाभकंखी, अब्भासे वट्टते सया। साह आगारइंगिएहिं, संदिट्टो वत्ति काऊणं ॥भा०७६॥ गुरोरभ्यासे समीपे लाभकांक्षी, ज्ञानदर्शनचारित्ररूपपरमार्थलाभार्थी सदा साधुः प्रवर्तते, किमर्थमित्यत आहआगारित्यादि आकारो नेत्रवक्त्रगत, इंगित चेष्टा ताभ्यां गुरोरभिप्रायमवगम्य तत्समीहितं कर्तुं संदिष्टो चेति यत किमपि गुरुणा संदिष्टः तद्वा कर्तुमिति, संप्रति च्छंदोनुवर्तितामाह । छ । For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie पीठिका श्री व्यव- कालसहावाणुमया, महारुवहीउवस्सया चेव । नाउं ववहरइ तहा, छंदं अणुवत्तमाणो उभा०८०॥ हारसूत्रस्य * आहारः पिंडः, उपधिः कल्पादिः, उपाश्रयो वसतिरेते कालस्वभावानुमता इति, अनुमतशब्दः प्रत्येकमभिसंबध्यते, ॥३१॥ कालानुमताः स्वभावानुमताश्च कालानुमता ये यस्मिन् काले सुखहेतुतयानुमताः ते कालानुमताः । प्रकृतिः स्वभावः स चा| दिह गुरोः प्रतिगृह्यते तदनुमताः तदनुकूलाः तान् तथा ज्ञात्वा च्छंदो गुरोरभिप्रायमनुवर्त्तमानो व्यवहरति संपादयति, एप च्छंदोनुवर्तिताविनयः, संप्रति कार्यहेतुके विनये परकृतमाक्षेपं मनस्याधाय परिहारमाह । छ। | इहपरलोकासंसविमुक्कं कामं वयंति विणयं तु, मोक्खाहिगारिएसु अविरुद्धो सो दुपक्खेवि ॥भा०८१॥ ननु तीर्थकरैर्भगवद्भिरिहपरलोकाशंसाविप्रमुक्तविनयः कर्तव्यतयोपदिष्ट स्ततः कथं साधूनां कार्यहेतुको विनयः ? उच्यते, काममिति अनुमते अवधृते ततोयमर्थः, यद्यपि नाम इह परलोकाशसाविप्रमुक्तं काम नियमावदंति विनयं तथापि मोक्षाधिकारिषु मोक्षयोग्येषु मोक्षपथज्ञानदर्शनचारित्रवत्स्वित्यर्थः स कार्यहेतुकोपि विनयः द्वयो पक्षयोः समाहारे द्विपक्ष, तस्मिन्नपि साधुवर्गे चेत्यर्थःअविरुद्धो न विरोधभाक् इयमत्र भावना कार्यहेतुकोपि विनयः खलु संग्रहादि कार्यार्थ संग्रहादि कार्य च मोचांगमिति, सोपि मोक्षार्थिना कर्तव्यो भगवदुपदिष्टत्वादिति, संप्रति कृत प्रतिकृत विनये तमेवाक्षेपं मनस्याधाय परिहारमाह ।छ। एमेवय अनियाणं, वेयावच्चं तु होइ कायव्वं । कयपडिकित्ती विजुज्जइ, न कुणइ सव्वत्थ न जयइवि ॥ भा० ८२ ॥ For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा मोक्षांगतया कार्यहेतुको विनयः साधुभिः कर्त्तव्यः, एवमेव मोक्षांगतयैव कृतप्रतिकृतिरूपमपि वैयावृत्त्यं अनिदानं निदानं भोगप्रार्थना तद्रहितं भवति, कर्त्तव्यं अनिदानमिति, च विशेषणं मध्यग्रहणे दंडादेरिवाद्यतयोरपि ग्रहणमिति न्यायात् पूर्व पश्चाच्च द्रष्टव्यं, तेन सर्वोपि विनयो मोक्षार्थिभिरनिदानः कर्त्तव्यः अथ कथं कृतप्रतिकृतिरूपस्य विनयस्य मोक्षांगता? उच्यते सुशिष्यो ह्येवं परिभावयति, ज्ञानदर्शनचारित्रलाभैर्मामनुपकारिणमप्युपकुर्वति भगवंतोऽमी सूरयस्तस्मादेतेष्ववश्य विनयः कर्त्तव्यः, "जस्स तियं वेणइयं पउंजे" इति वचनादेवं च पर्यालोच्य यः क्रियते विनयः, स कृतप्रतिकृतिरूपत्वात् कृतप्रतिकृतिमोक्षांगत्वाचावश्यं कर्तव्य इति अन्यच्च उत्सर्गतस्तावत् साधुभिः सर्व निर्जराथ कर्तव्यं, केवलं कदाचिदशुभोपि | भाव उपजायते, कबुर्मगतेर्विचित्रत्वात् ततोऽशुभभावोदयवशात् यद्यपि सर्वदा न निर्जरार्थ प्रवर्तते, तथाप्येष ममापि करिष्यतीति कृतप्रतिकृतिबुद्ध्यापि वैयावृत्यं कर्त्तव्यं, तथा चाह 'कयपडिकितिविजुजई' इत्यादि यद्यपि यत् वैयावृत्यं सर्वत्र सर्वेषु प्रयोजनेषु निरानिमित्तं करोति तथापि कृतप्रतिकृतिरपि युज्यते कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्त्तव्यमिति भावः, साधूनां ज्ञानादिपात्रतया विनयं स्थानत्वेन तेषु विनयस्य कल्याणपरंपराहेतुत्वात् । उक्तः कृतप्रतिकृतिरूपो विनयः । सांप्रतमार्तगवेषणरूपविनयप्रतिपादनार्थमाह । छ। व्वावईमाइसुंअत्तमणत्तेव गवसणं कुण;-द्रव्यापदि दुर्लभद्रव्यसंपत्तौ च तथा च भवति केषुचित् | देशेष्ववं त्यादिषु दुर्लभं घृतादिद्रव्यमिति, आदिशब्दात् क्षेत्रापदि परिग्रहः, तत्र क्षेत्रापदि कांतारादि पतने, कालापदि दुर्मिने, भावापदि गाढग्लानत्वे आर्तस्य पीडितस्य अत्यन्तसहिष्णुतया अनार्तस्य वा यथाशक्तियत् गवेषणं करोति, दुर्लभद्रव्यादि For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्ययहारसूत्रस्य ॥३२॥ संपादयति, स आर्तगवेषणविनयः; संप्रति कालज्ञताविनयप्रतिपादनार्थमाह आहारादिपयाणं छंदमि ऊ छट्टर विणउ॥ भा० ८३॥ षष्ठः कालज्ञतालक्षणो विनयः एष यदुत छदंमिउ इति तृतीयार्थे सप्तमी यथा तिसु तेसु अलंकिया पुहवी इत्यत्र ततो ऽयमर्थः । छंदसा गुरूणामभिप्रायेणैव तुशब्दस्यैवकारार्थत्वात् आहारादिप्रदानं किमुक्तं भवति, यत् यस्मै प्रतिभासते तदिगिताकारादिभिरभिज्ञाय आचार्यग्लानोपाध्यायप्रभृतिनामकालक्षेप संपादयति, स एष कालज्ञताविनयः उक्तः कालज्ञताविनयः, संप्रति सर्वत्रानुलोमतालक्षणं विनयमाह । छ।। सामायारिपरूवणनिदेसे चेव बहुविहे गुरुजो, एमेयत्ति तहत्तिय, सव्वत्थ णुलोमयाएसा॥भा०८४॥ गुरुणो इत्यत्र कर्तरि षष्ठी, गुरोः सामाचारीप्ररूपणे किमुक्तं भवति, इच्छामिथ्यादिरूपायां तस्यां सामाचार्यो गुरुणा प्ररूप्यमाणायां एवमेतत् यथा भगवंतो वदंति नान्यथेति प्रतिपत्तिस्तथा बहुविधे बहुप्रकारे निर्देशे तत्कर्त्तव्यताज्ञापनलक्षणे गुरोर्गुरुणा क्रियमाणे या तथेति वचनतः कर्त्तव्यतया च प्रतिपत्तिरेषा सर्वापि सर्वानुलोमता नाम विनय उपसंहारमाह लोगोवयारविणओ, इय एसो वण्णितो सपक्खंमि, श्रासज्ज कारणं पुण कीरइ जइणा विपक्खवि ॥ भा० ८५॥ इति एवमुक्तेन प्रकारेण एष लोकोपचारविनयः स्वपक्षे सुविहितलचणे वर्णितः आसाद्य कारणं विपुनर्विपक्षेपि For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विनयस्तानेव प्रकाय कायवाडमनालाविनयाभ्यास वर्तित गृहस्थेषु तथाविधागारिषु श्रावकेषु पार्श्वस्थादिषु एष लोकोपचारविनयाभ्यास वर्णित्वादिलक्षणो यतनया प्रवचनोबतिव्याघातपरिहारेण संयमानावाधया च क्रियते, तदेवं कायवाङमनोलोकोपचारभेदतश्चतुः प्रकारः प्रतिरूपविनययुक्तः अथवा अन्यथा चतुः प्रकारः प्रतिरूपविनयस्तानेव प्रकारान् दर्शयति ।। छ ।।। चउहा वा पडिरूवो तत्थेगणुलोमवयणसहियत्तं । पडिरूवकायकिरिया फासणसव्वाणुलोमंच॥भा०८६॥ वाशन्दः प्रकारांतरद्योतनार्थः, अन्यथा वा चतुष्प्रकारः प्रतिरूपविनयः तत्र तेषु चतुर्यु प्रकारेषु मध्ये एकः प्रतिरूपविनयस्तावदयं यदुत अनुलोमवचनसहितत्वं यत्किमपि कार्यमादिष्टः करोति, तत्सर्वमनुलोमवचनपूर्वकं करोति नान्यथेति भावः, द्वितीयप्रतिरूपकायक्रिया यथा परिपाट्या शरीरविश्रामणमित्यर्थः, तृतीयः संस्पर्शनविनयः यथा गुर्वादेः सुखासिको | यः जायते तथा मृदुसंस्पर्शनप्रत्येकः संस्पर्शनविषय इतिभावः, चतुर्थः सर्वानुलोमता सूत्रे सर्वानुलोममिति भावप्रधानो निर्देशः, चः समुच्चये सा च सर्वानुलोमता व्यवहारविरुद्धपि प्राण व्यपरोपणकारिण्यपि वा समादेशे यथाक्रमं तथेति प्रतिपत्तिस्तथैव वा कार्यसंपादनमित्येवं रूपा एतानेव प्रकारान् क्रमेण व्याचिख्यासुः प्रथमतोनुलोमवचनसहितत्वं व्याख्यानयति । छ। अमुगं कीर उ आमंति भणइ अनुलोमवयणसहितो उ, वयणपसायाईहि य अभिणंदइ तं वयं गुरुणो ॥ भा० ८७ ॥ For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ३३ ॥ 208-03-20000* www.kobatirth.org इच्छाकारेण मो शिष्याः अमुकं क्रियतामित्येवं गुरुणा समादिष्टे यो वचसा आममिति ब्रूते न केवलं ब्रूते एव किंतु गुरोस्तां वाचं वदनप्रसादादिभिः वदनस्य प्रसादेन मुखस्य प्रसन्नतया श्रादिशब्दात् उत्फुल्लनयन कमलोंऽजलि प्रग्रहादिना चाभिनंदति, महान् कृतः प्रसादो यदेवं समादिष्ट इति एवं ज्ञापनेन स्फीतीकरोति स विनयविनयवतोरभेदोपचारात अनुलोमवचनसहितः प्रतिरूपविनयः तु शब्द एवकारार्थः एवंरूप एवानुलोमवचनसहितो नान्य इति अस्यैव विनयस्य करणे उपदेशमाह | छ । चोदयंते परं थेरा इच्छाणिच्छेय तं वई जुत्ता विण्यजुत्तस्स गुरुवक्कगुलोमता ॥ भा० ८८ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्थविरा आचार्यादयः ते परं शिष्यं चोदयंते तेषां तत्राधिकारित्वात् तत्र तां चोदनात्मिकां वाचं प्रति यदि इच्छा भवति तदादिकार्य करणाय यदिवा अनिच्छा तथापि विशुद्धान्वयतया विनययुक्तस्य गुरुवाक्यानुलोमता श्रममित्येवं गुरुवाक्योपबृंहणं गुरुवाक्योपदिष्टकार्य संपादकता चेति लचणा युक्ता इयमत्र भावना जातिकुलसमन्वितेन विनयमिच्छता सदैव गुरोर्निकटवर्त्तिना भवितव्यं तत्र यदा गुरुः शिक्षयते तदा तां शिक्षामिच्छता अनिच्छता वाऽवश्यं गुरुवाक्यमाममिति तथैवेत्येवं उपबृंहणीयं कार्यं च संपादनीयमिति एतदेव सविस्तरमाह । छ । गुरवो जं पभासंति तत्थ खिष्पं समुजमे । नऊसच्छंदया सेया, लोए किमुत उत्तरे ॥ भा० ८९ ॥ गुरवो यत्प्रभाते, कर्त्तव्यतयोपदिशंति, तत्र क्षिप्रं शीघ्रं समुद्यच्छेत् सम्यगुद्यमं कुर्यात् यतो नहु नैव स्वच्छंदता For Private and Personal Use Only पीठिका ॥ ३३ ॥ Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- ---- स्वाभिप्रायेण वर्त्तिता श्रेयसी लोकेपि, अपिशब्दोत्राऽनुक्तोऽपि सामर्थ्यात् गम्यते, किमुत उत्तरे लोकोत्तरे सुविहितजनमार्गे परलोकार्थिनस्तस्य सुतरां न श्रेयसी, ज्ञानादिविच्युतिप्रसंगात् । छ । जदुत्तं गुरुनिदेसं जोवि श्राइसई मुणी, तस्सावि विहिणा जुत्ता, गुरुवक्काणुलोमता ॥ भा० ९० ॥ यथोक्तं गुरुनिर्देशं गुर्वाज्ञारूपं योपि मुनिरादिशति कथयति, तस्यापि तथा दिशतः प्रतिविधिना सूत्रोक्तेन युक्ता गुरुवाक्यानुलोमता यतो यथोक्तस्वरूपात्तदेवमुक्तोऽनुलोमवचनसहितस्वरूपो विनयः, संप्रति प्रतिरूपकायक्रियाविनयमाह ।। अद्धाण वायणाए निन्नासणयाए परिकिलंतस्स, सीसाई जा पाया किरिया पायादविणउय ॥भा०६१॥ ___अध्वनि मार्गे वाचनायां सूत्रार्थप्रदानलक्षणायां निन्यासनतया निरंतरोपवेशनतः परिक्रांतस्य समंततः क्रममुपागतस्य क्रिया प्रतिरूपकायक्रिया विश्रामणेति तात्पर्यार्थः कर्चव्येति वाक्यशेषः, कथं कर्त्तव्येत्यतः आह शीर्षादेर्यावत्पादौ शिरस्यारभ्य क्रमेण तावत् कर्त्तव्या यावत् पादौ; यदि पुनः पादादारभ्य करोति तदा अविनयः पादादिमलस्य शीर्षादिषु लग्नात् अत्रैवापवादमाह । छ। जत्तो व भणाइ गुरु करेइ कियकम्म मो ततो।। पुव्वं संफरिसणविणउ पुण परिमउयं वा जहा सहइ ॥ भा० ९२ ॥ यतो वा अंगादारभ्य गुरुर्भणति तत् पूर्वमारभ्य कृतिकर्म विश्रामणां, मो इति पादपूरणे करोति तथा च सति Rakkerayokok- For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका भी व्यवहारसूत्रस्य ॥३४॥ पादादप्यारम्य कुर्वतो नाविनयः गुर्वाज्ञाकारित्वात् उक्तोनुलोमकायक्रियाविनयः, संप्रति संस्पर्शनविनयमाह; सफरिसणेत्यादि संस्पर्शनविनयः पुनः परिमृदुकं वाशब्दादल्पमृदुकं वा यथा सहते तथा विश्रामणां करोति, अतिस्वरेण विश्रामणायां परितापनसंभवात् अथ विश्रामणायां को गुण इत्यत आह । छ । वायाइ सठाणं वयंति बद्धासणस्सजे खुभिया।खेयजओतणथिरया, बलंचअरिसादओ नेवं॥भा०९३॥ वातादयो वातपित्तश्लेष्माणो ये बद्धासनस्य सतः क्षुभिताः स्वस्थानात् प्रतिचलितास्ते स्थानं व्रजंति स्वस्थानं प्रतिपद्यंते, तेन विक्रियां मजंतीति भावः, तथा वाचनाप्रदानतो मार्गगमनतो वा यः खेद उपजातः तस्य जयो ऽपगमो भवति, तथा तनोः शरीरस्य स्थिरता दाढ्यं भवति, न विशरारुभावः, अत एव च बलं शरीरं तदुपष्टंभतो वाचिकं मानसिकं च तथा एवं विश्रामणातो वातादीनां स्वस्थानगमने अर्श प्रादयः अर्शासि बातिकपित्तश्लेष्मजानि आदिशब्दात्तदन्यरोगा न उपजायते, एते विश्रामणायां गुणास्ततः कर्त्तव्योऽवश्यमनुलोमकायक्रियाविनयः, संस्पर्शनविनयश्च संप्रति सर्वत्रानुलोमता- | विनयमाह ।। सेयवपु मे काको, दिठो चउदंतपंडुरो वेभो। आमंति पडिभणते सव्वत्थ गुलोमपडिलोमे भा० ९४॥ श्वेतवपुःश्वेतशरीरो मे मया काको दृष्टः यदिवा इभो हस्ती चतुर्दतो पांडुरश्च मया दृष्ट इति वर्त्तते, एवं प्रतिलोमे लोकव्यवहारविरुद्ध गुरुणा कथमप्युच्यमाने श्राममिति प्रतिभणति शिष्ये सर्वत्रानुलोमलक्षणो विनयः प्रतिपत्तव्यः, किमुक्तं भवति, यदि नाम श्वेतवपुर्मया काको दृष्ट इत्यादिकं लोकव्यवहारप्रतिकूलं कथमपि गुरुर्भणति तथापि तदानीं सकलजन- ॥३४॥ गदिकं लोकव्यवहारप्रतिशतवत्रानुलोमलचूणो विनयः प्राप्त, एवं प्रतिलोमे । For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -K+-* ०+700****** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समक्षमामित्येवं वक्तव्यं, न पुनस्तद्वचः कुट्टयितव्यं, केवलं विशेषार्थिना जनविरहे कारणं प्रष्टव्यं एवं हि सर्वानुलोमतालक्षणो विनयः प्रकटितो भवति नान्यथा । छ | मि गोसंगुले हिंगणेह से दाहवक्कलाई से। श्रग्गंगुलीए वग्घं तु दडिवगडं भणति श्राममिति । भा०९५ मिरणु प्रमिरणु गोनसं सर्पजातिविशेषं अंगुलैः यथा किंयत्यंगुलानि श्रयं गोनसो विद्यते इति तथा गण्य परिसंख्याद्द से तस्य गोनसस्य दंष्ट्राः यदिवा से तस्य वक्र वालानि पृष्टस्योपरि मंडललक्षणानि गणय कियंत्योऽस्य दंष्ट्राः कियंति वास्य पृष्ठस्योपरि वऋवालानीत्येतत् गणियत्वा कथयेति भावः, तथा अग्रांगुलयाअंगुन्य प्रभागेन व्याघ्रं तुदतो त्रेणेव व्यथय, तथा डिप प्रोल्लंघय व कूपं, एवं प्राणप्रतिलोमं वदति गुरौ सर्वत्रानुलोमताविनययुक्तः शिष्य श्रममिति भणति, गुरखो हि सकलजगत्प्राणिवर्गविषय परमकरुणा परितचेतसस्ततस्त एव युक्तमयुक्तं वा जानंति किमत्र शिष्यस्य चिंतयेति शिष्येण सर्वत्रानुलोमविनयमिच्छता ईदृशमपि गुरुवचनं तथेति प्रतिपत्तव्यमिति, संप्रति गुत्तिसु य समिईसु य इत्यादि गाथायां यदुक्तं पसत्थे य इति तत्र प्रशस्तग्रहणव्यवच्छेद्यं दर्शयति ॥ तत्थ उपसत्थगहणं परिपिट्टणद्वेजमाइ वारेइ । उसन्नगिहत्थाण, य उट्ठाईय पुव्वुत्ता ॥ भा० ९७ ॥ जोगे तहा पसत्थे य इत्यत्र यत् प्रशस्तग्रहणं कृतं तत् अप्रशस्तयोगं परिपिट्टनछेदादिकं वारयति निराकरोति, न तदकरणे प्रतिक्रमणं प्रायश्चित्तं भवतीति भावः, तस्याप्रशस्तत्वेन तत् करणस्यैव प्रायश्चित्तविषयत्वात्, तथा अवसन्नानामुपलचणमेतत् पार्श्वस्थकुशीलानां च तथा गृहस्थानां पूर्वोक्ता उत्थानादयोऽभ्युत्थानजल्पासनप्रदानादयस्तानपि वारयति तेषा For Private and Personal Use Only *•-**<-+ +-1 K+-**-**-**** AK Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य | ॥३५ ।। -->**-*** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मपि तान् प्रति अप्रशस्तत्वात्, अत्रैव प्रायश्चित्तयोजनामाह । छ । जो जत्थ उ करणिज्जो, उट्ठाणाइंड श्रकरणे तस्स, होइ पडिक्कमियव्वं एमेवय वाए माणसिए ॥ भा० २८ ॥ यो योग उत्थानादिरभ्युत्थानांजलिप्रदानादिको यत्र श्राचार्यादिविषये करणीय उक्तस्तस्य तत्राकरणे प्रतिक्रमितव्यं भवति, मिथ्यादुः कृतं प्रायश्चित्तं भवतीति भावः, तदेव तत् कायिकप्रतिरूपयोगविषये उक्तमेव अनेनैव प्रकारेण वाचिके मानसिकेपि योगे प्रतिरूपे वक्तव्यं, यथा वाचिको मानसिकोपि यः प्रतियोगरूपयोगो यत्र करणीय उक्तस्तस्य तथा तत्राकरणे मिथ्यादुः कृतं प्रायश्चित्तमिति, चशब्दोऽनुक्तसमुच्चयार्थस्तेन इच्छामिध्यादिप्रशस्त योगा करणेपि मिथ्यादुः कृतं द्रष्टव्यं संप्रति यत् मूलगाथायामतिकमे णाभोगे इत्युपन्यस्तं तद्व्याख्यानयन्नाह ॥ वराहे अतिक्रमणे वइक्कमे चेत्र तह श्रणाभोगे । भयमाणे उ अकिच्चं, पायच्छित्तं पडिकमणं; ॥ भा० ९९ ॥ राधे उत्तरगुणप्रतिसेवनरूपे अतिक्रमणे तथा व्यतिक्रमे च तथाऽनाभोगतोऽकृत्यमपि मूलोत्तरगुण प्रतिसेवनालक्षणं भजमाने प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तं तदेवमुक्तं प्रतिक्रमणार्ह प्रायश्चित्तमिदानीं तदुभयाईमभिधातुकाम ग्रह | छ । संकिए सहसागारे भयाउरे श्रावतीसु य; महव्वयातिचारे य, छरहं ठाणाण बज्झतो ॥ भा० १०० ॥ शंकितः प्राणातिपातादौ यथा मया प्राणातिपातः कृतः किंवा न कृतस्तथा मृषा भणितं नवा, श्रवग्रहोऽनुज्ञापितो नवा, स्नानादिदर्शननिमित्तं जिनभवनादिगतस्य स्त्रीस्पर्शे रागगमनमभून्नवा, इष्टानिष्टेषु शब्दादिषु रागद्वेषौ गतौ नवा For Private and Personal Use Only 2116400 पीठिका ॐ ॥ ३५ ॥ Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******* ***←• •-• *•-• •-- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तक्रादिलेपकदवयवाः कथमपि पात्रगताः पर्युषिता भिक्षार्थमटितुकामेन धौताः किंवा न धौता इत्यादि तत्र पण्णां स्थानानां बाह्यं तदुभयलक्षणं प्रायश्चितमिति योगः, तथा उपयोगवतोपि सहसाकारे सहसा प्राणातिपातादिकरणे तथा भये दुष्टम्ले च्छादिसमुत्थे यदिवा हस्त्यागमने मेघोदकनिपातस्पर्शने दीपादिस्पर्शनेन वा श्राकुलतया प्राणातिपातादिकरणे तथा श्रातुरः क्षुधा पिपासया वा पीडितः भावप्रधानश्चायं निर्देशस्ततोयमर्थः आतुरतायां तथा आपत्चतुर्द्धा तद्यथा द्रव्यापत् क्षेत्रापत् कालापत्, भावापत् तत्र द्रव्यापत् दुर्लभं प्रायोग्यं द्रव्यं, क्षेत्रापच्छिन्नमंडपादि कालापत् दुर्भिक्षादि, भावापत् गाढग्लानत्वादि एतासु सहिंसादोपमापद्यमानस्यापि अनात्मवशगस्य तथाहि ईर्ष्यासमितायुपयुक्तोप्युच्चालिते पादे सहसा समापतितं कुलिंगिनमपि व्यापादयेत् मृषापि कदाचित्सहसा भापतेऽवग्रहमपि कदाचिद्राभसिकतया अननुज्ञातमपि परिभोगयति श्रत्युन्मलारूपमवलोक्य कदाचनापि सहसारागमुपैति इत्यादि, तथा भयात्प्रपलायमानो भू जल ज्वलन वनस्पतिद्वित्रिचतुःपंचद्रियानपि व्यापादयेन् मृषापि भयाद् भाषते, परिग्रहमपि धर्मोपकरणवाह्यस्य करोति आतुरतायामपि सम्यगीर्यापथाशोधने संभवति प्राणातिपातः श्रुत्यातुरतायां कदाचिन् मृषाभाषणमपि अदत्तादानमपि च एवमापत्स्वपि भावनीयं, यथा महाव्रतानां प्राणातिपातनिवृत्यादीनां सहसाकारः स्फुटबुद्धयाकारणतो वा अतिचारे चशब्दादतिक्रमव्यतिक्रमयोश्च तथाऽतिक्रमादीनां महावृतविषयाणामन्यतमस्याशंकायां वा किमित्याह छण्ठाणायवज्झतोइति इह केषांचित् अनवस्थितपारांचिते प्रायश्चित्ते द्वे अपि एकं प्रायश्चित्तमिति प्रतिपत्तिः तन्मतेन नवधा प्रायश्चित्तं तत्रचाद्ये द्वे प्रायश्चित्ते मुक्त्वा शेषाणि सप्त प्रायश्चितानि तेषां च सप्तानां प्रायश्चित्तानां यदाद्यं प्रायश्चित्तं तत् उपरितनानां पराणां बाह्ये नाभ्यंतरमिति, पण्णां For Private and Personal Use Only ******+ +1+**** Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यव- स्थानानां बाह्यतः इति वचसा तदेव प्रतिपत्तव्यं, यश्च तदुभयं तच्चे मावनीयं, शंकितादिषु यथोक्तस्वरूपेषु सत्सु प्रथम हारसूत्रस्य गुरूणां पुरत आलोचनं, तदनंतरं गुरुसमादेशेन मिथ्यादुःकृतदानमिति तत्र यदुक्तं संकिए इति तत् विवृण्वन्नाह । हित्थोव ण हित्थोमे, सत्तो भणियं व नभणियं मोसं । उग्गहणुगणमणुन्ना तइए, फासे चउत्थम्मि ॥ भा० १०१ ॥ इंदियरागद्दोसाउ, पंचमे किंगतोमि न गतोत्ति, छठे लेवाडाइ धोयमधोयं न वा वेत्ति ॥भा०१०२॥ सत्वः प्राणी हित्थोत्ति देशीपदमेतत् हिंसितो मे मया न वा हिसित इति, तथा मृषा भणितं यदि वा न भणितं तथा तृतीये अदत्तादानविरतिलक्षणे अवग्रहोऽनुज्ञा मया कारिता यदि वा अननुज्ञा अवग्रहानुज्ञा न कारिता, तथा चतुर्थे मैथुनविरतिलक्षणे जिनभवनादिषु स्नानादिदर्शनप्रयोजनतो गतः सन् फासे इति स्वीस्पर्शरागं गतो न वा, तथा पंचमे परिग्रहविरमणलक्षणे इंद्रियेषु विषयिणा विषयोपलक्षणादिंद्रियविषयेषु इष्टानिष्टेषु रागद्वेषौ गतोमि किंवा न गत इति, तथा षष्ठेरात्रिभोजनविरमणे लेएकदादि तकाद्यवयवरूपं कथमपि पात्रादिगतं पर्युषितं भिक्षाटनार्थमुद्यतेन धौतमथवा न धोतं मयेति यद्यैवं ततः किमित्याह । * इंदिय अव्वागडिया जे अत्था अणुवधारिया, तदुभयपायच्छित्तं पडिवज्जइ भावतो॥ भा० १०३ ॥ उक्तेन प्रकारेण य अर्थः प्राणातिपातादय इंद्रियैश्चक्षुरादिभिर व्याकृता अप्रकटीभूताः प्रकटीकृता अपि ये अनुपधारिता ॥३६।। For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न सम्यक्धारणाविषयीकृतास्तेषु प्रायश्चित्तं प्रतिपद्यते भावतः सम्यक् अपुनरापतनेन तदुभयमिति तच्च तद्भयं च पूर्व गुरूणां पुरत आलोचना तदनंतरं तदादशतो मिथ्यादुःकृतदानमित्येवंरूपं तदुभयं एतदेव सविस्तरमभिधित्सुराह । | सदा सुया बहुविहा तत्थय केसु विगतोमि रागति; अमुगत्थ मेवितका, पडिवज्जइ तदुभयं तत्थ॥भा० १०४॥ शब्दामया बहुविधा बहुप्रकाराः श्रुताः श्रवण विषयीकृतास्तत्र तेषु बहुविधेषु शब्देषु श्रुतेषु मध्ये वितर्कति एवं मे वितर्क संदेहो यथा केषुचिदपि अमुगत्थति अमुकेषु रागमुपलक्षणमेतत् द्वेष वा गतोस्मि तत्र तस्मिन् शंकाविषये तदुभयमुक्तलक्षणप्रायश्चित्तं भावतः प्रतिपद्यते, यदि हि निश्चितं भवति यथा अमुकेषु शब्देपु रागद्वेष वा गत इति नत्र तपोहें प्रायश्चित्तं अथैवं निश्चयो न गतो रागद्वेषं वा तत्र स शुद्ध एव न प्रायश्चित्तविषयः, ततोविनके यथोक्तलक्षणे तदुभयमेव प्रायश्चित्तमिति । छ। एवमेव सेसएवि विसए आसेविऊणजे पच्छा, काऊणएगपक्खे न तरइ तहियं तदुभयं तु ॥भा०१०५॥ __एवमेव उक्तेनैव प्रकारेण यान् रूपादीन् विषयान् आसेव्योपभुज्य उपलक्षणमेतत् प्राणातिपातादीनप्यासेव्य पश्चात् एकतरस्मिन् पक्षे अपराधलक्षणे निर्दोषतालक्षणे वा कतुं न शक्नोति, यथा रूपादिषु विषयेषु रागद्वेषं वा गतः प्राणातिपातादयो वा कृता इति यदि वा न गतो रागद्वेषौ, नापि कृताः प्राणातिपातादय इति तत्र तदुभयं च तदुभयमेव तु शब्दस्यैवकार्थत्वात् यथोक्तलक्षणं प्रायश्चित्तं शंकास्पदत्वात् तदेवं शंकिते इति व्याख्यातं, संप्रति सहसाकारे इत्यादि व्याचिरव्यासुराह । For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य ॥३७॥ उपयोगवतो सहसा, भएण वा पेल्लिए कुलिंगादी। श्रच्चाउरावतीसुयश्रणेसियादिगहणभोगा॥भा०१०६ उपयोगवतोपि ईर्यासमितौ सम्यगुपयुक्तस्यापि उच्चालिते पादे कथमपि सहसायोगतः समापतितः सन् कुलिंगी व्यापद्यते । भयेन वा चौरसिंहादीनां भृशं प्रपलायमाने भयग्रहणमुपलक्षणं तेन एतदपि द्रष्टव्यं परेण वा पेल्लिए इति परेण प्रेरितो वा तद्व्यापारमासाद्य कुलिंगी उपलक्षणमेतत् पृथिव्यादिजीवनिकायो वा व्यापत्तिमाप्नुयात् तथा अत्यातुरे क्षुधापिपासया वा अत्यंतपीडिते तथा आपत्सु द्रव्यापदादिषु यदि अनेषितादिग्रहणे भोगौ भवतःअनेपितमनेषणीयमादिशब्दादकल्पनीयस्य परिग्रहः, न केवलमनेषितादिग्रहणभोगौ किंतु गमनागमनादौ पृथिव्यादिजंतुविराधनापि भवति तथापि तत्र प्रायश्चित्तं यथोक्तलक्षणं तदुभयमिति वर्त्तते सहसाकारादिविषयत्वात्, संप्रति महव्वयाइयारे य इत्येतद् व्याख्यानयन्नाह । सहसाकारे अइक्कमवइक्कमे चेव तह अइयारे, होइ व सद्दग्गहणा पच्छित्तं तदुभयं तिसुवि॥भ०१०७॥ अतियारूवया वा, एगयरे तत्थहोइ श्रासंका, नवहा जस्स विसोही तस्सुवरि छण्हं बझंतु ॥भा०१०८॥ सहसाकारतः सहसाकारतोनिक्रमे व्यतिक्रमे अतिचारे च प्राग व्यावर्णितस्वरूपे महाव्रतविषये इति सामर्थ्यात् गम्यते महव्वयाइयारे य इति पदस्य व्याख्यायमानत्वात् एतेषु त्रिध्वपि दोषेषु तदुभयमुक्तस्वरूपं प्रायश्चित्तमिति योगः, अथ मूल गाथायां महाव्रतातीचारे चेत्येवोक्तं ततः कथमत्र विवृतं अतिक्रमे व्यतिक्रमे वेति ? अत आह, चशब्दग्रहणात् किमुक्तं | भवति ? चशब्दग्रहणतः मूलगाथायामतिक्रमव्यतिक्रमयोरपि समुच्चयः कृत इत्यदोषः, अथवा अतिचारस्य पर्यंतग्रहणादति For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie क्रमव्यतिक्रमयोरपि उपयोग स्फुटबुद्ध्याकरणे तदुभयं प्रायश्चित्तमिति योगः, वाशब्दो भिन्नक्रमत्वादेगयरे इत्यत्र योजनीयः ततोऽयमर्थ एकतरस्मिन् वा तत्र अतिक्रमे व्यतिक्रमे अतिचारे वा यदि भवत्याशंका यथा मयातिक्रमः कुतो न वा व्यतिक्रमो कृतो न वा अतिचारः कृतो नवेति तत्रापि तदुभयं प्रायश्चित्तं इह सहसाकाराशंके संकिए सहसागारे पदद्वयेनापि गते, केवलं महाव्रतानामतिक्रममादिष्वित्याशंकायां सहसाकारे चैतदेव प्रायश्चित्तं नान्यत् परिकल्पनीयमिति भाष्यकृता सहसाकाराशंके अपि योजिते, छण्ह ठाणाण बज्झं तु इति व्याख्यानयनाह नवहेत्यादि यस्याचार्यस्य मतेऽनवस्थितपरांचितयोरेक्यविवक्षणात नवधा नवप्रकारा विशोधिः प्रायश्चित्तं, तस्य आद्यप्रायश्चित्तद्वयस्योपरि यद्वर्त्तते प्रायश्चित्तं तत् पयामुपरितनानां बाह्यमेव तुशब्दस्यैवकारार्थत्वात् , ततः छण्हं ठाणाण बझंतु इति तदुभयं प्रायश्चित्तं प्रतिपत्तव्यमिति उक्तं तदुभयाई प्रायश्चित्तमिदानी विवेकाहेमाह ।। कडजोगिण उ गहियं सेज्जासंथारभत्तपाणं वा; अफासुएसणिजं नाउं, विवेगो उ पच्छित्तं ॥भा०१०९॥ ___कृतयोगी नाम गीतार्थः, कश्च गीतार्थ उच्यते वस्त्रपात्रपिंडशय्यैषणाध्ययनानि छेदसत्राणि च सूत्रतोऽर्थतः तदुभयतो वा येन सम्यगधीतानि स गीतार्थः, तेन कृतयोगिना श्रुतोपदेशानुसारिपरिणामपरिणतेन शय्या उपाश्रयः उपाश्रयग्रहणात् तृणडगलकमलकादिपरिग्रहस्तेषामपि प्रायस्तत्रैव संभवात् संस्तारकः प्रतीतः, संस्तारकग्रहणं सकलौघिकोपग्रहिकोपलक्षणं भक्तमशनं, पानं सौवीरादि वाशब्दात् खादिम स्वादिमं वा गृहीतं पश्चात् कथमपि अप्रासुकमनेषणीयं वा ज्ञातं, तत्र प्रायश्चित्तं तस्य गृहीतस्य शय्यादेविवेकः परित्यागः उक्तं च । तं सेजाइयं विहिणा सुउबइठेणे विगिंचमाणो परिसुद्धो इति ।। For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारपत्रस्य ॥३८॥ पउरमपाणगामे किं साहु न वेति सावए पुच्छा नत्थि। वसहित्ति पकया ठिएसु अतिसेसियविवेगोभा०॥ केचित् साधवः प्रचुरान्नपाने ग्रामे गतास्तत्र वसतिर्दुःप्रापा नोचिता लभ्यते इति न स्थिताः ततः सावए पुच्छा इति पष्ठिसप्तम्योरथ प्रत्यभेदात् श्रावकस्य तथाभिनवदीक्षितस्य पार्श्वे पृच्छा अभवत् यथा किमिति साधवो नात्र तिष्ठति स पाह नास्त्यत्र वसतिरिति कृत्वा ततः साधुषु गतेषु श्रावकैः पर्यालोच्य वसतिः प्रकृता प्रकृष्टा कृता तस्यां च कृतायां कालांतरेण ते वान्ये वा साधवः समागतास्तत्र स्थिता स्थितेषु च कतिपयदिनातिक्रमे अतिशेषितं ज्ञातं ज्ञाते च सति ततः प्रायश्चित्तं विवेकः | किमुक्तं भवति, ज्ञाते सति तां वसतिं परित्यजंतस्ते शुद्धा इति उपलक्षणमेतत् , तेन एतदपि द्रष्टव्यं ।। अशठभावेन गिरि राहु मेघ महिकारजःसमावृते सवितरि उद्गतबुद्ध्या अनस्तमितबुध्ध्या वा गृहीतमशनादिकं पश्चात् ज्ञातमनुद्गते अस्तमिते वा सूर्ये गृहीतं तथा प्रथम पौरुष्यां गृहीत्वा चतुर्थामपि पौरुषी यावत् धृतमशनादि शठभावेनाऽरा ठभावेन वा अद्वयोजनातिक्रमेण नीतमानीतं वाशनादि तत्र विवेक एव प्रायश्चित्तमिति शठाशठयोश्चेदं लक्षणं इंद्रियविकथामायाक्रीडादि कुर्वन् शठः ग्लानसागारिकस्थंडिलभयादिकारणतोऽशठ इति उक्तं विवेकाह प्रायश्चितं संप्रति व्युत्सर्हिमाह ॥ गमणागमणवियारे सुत्ते वा सुमिणे सणे रातो; नावा नईसंतारे पायच्छित्तंवि उस्सग्गो ॥भा०१११॥ गमनमुपाश्रयात् गुरुमूलाद्वा बहिर्गमनं भूयः खोपाश्रये गुरुपादमूले वा वहिःप्रदेशात् प्रत्यावर्तनमागमनं च गमनं च | गमनागमनं समाहारो द्वंद्वः गमनपूर्वमागमनं गमनागमनं गमनं आगमनं च गमनागमने स्यादावसंख्येय इत्येकशेषः तयोस्तत्र सवितरि उद्गतबुद्ध्या अनपाषा यावत् धृतमशनादलक्षणं इंद्रियविर |॥३८॥ For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | यदा भक्ताद्यर्थमन्यस्मिन् ग्राम गतः सन् विश्रमणनिमित्तमासितुकामाऽथवा यावन्नाद्यापि वेला च भवति तावत् प्रतीक्षितुकामो यदिवा प्रथमालिकां कर्तुकामो यदा शुन्यगृहादिषु प्रविशति तदैवमादिषु प्रयोजनेषु गमनमात्रेपि ऐपिथिकीप्रतिक्रमणपुरस्सरं कायोत्सर्गः प्रायश्चित्तं, तदनंतरं कार्यसमाप्तौ भूयः स्वोपाश्रयप्रवेशे आगमनमात्रे कायोत्सर्गः, शेषेषु प्रयोजनेष्वपांतराले विश्रामणासंभवे गमनागमनयोरिति वियारे इति विचारो नाम उच्चारादिपरिष्ठापनं, तत्रापि प्रायश्चित्तं कायोत्सर्गः. सुत्ते वा इति सूत्रे मूत्रविषयेषु उद्देशसमुद्देशानुज्ञाप्रस्थापनप्रतिक्रमणश्रुतस्कंधांगपरिवर्तनादिश्च विधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः, चासमुच्चये सुमिणेदंसणेराउ इति उत्सर्गतो दिवा स्वप्तुमेव न कल्पते ततो रात्रिग्रहणं रात्री स्वप्नदर्शने प्राणातिपातादिसावद्यबहुले कदाचिदनवद्यस्वप्नदर्शने वा अनिष्टमूचके उपलक्षणमेतत् दुःशकुनदुनिमित्तेषु वा तत्प्रतिघातकरणाय कायोत्सर्गकरणं प्रायश्चित्तं; नावा नइसंतारे इति नौश्चतुर्दा तद्यथा समुद्रनौ उद्यानी अवयानी तिर्यग्गापिनी च तत्र समुद्रनीः प्रवहणं येन समुद्रा लंध्यते, शेषास्तिस्रो नद्यां तत्रापि या नद्याः प्रतिश्रीतोगामिनी सा उद्यानी अनुस्रोतोगामिनी अवयानी या पुनर्नदी तिर्यक् छिनत्ति सा तिर्यग्गामिनी तत्र यतनयोपयुक्तस्य यथायोगं चतुर्विधयापि नावा तथाविधप्रयोजनोत्पत्तिवशतो गमने सूत्रोक्तविधिना कायोत्सर्गः प्रायश्चित्तं नदीसंतारश्चतुर्विधस्तत्र पादाभ्यां त्रिधा तद्यथा संघट्टः, लेपस्तदुपरि च तत्र जंघाचप्रमाणे उदकसंस्पर्श संघट्टः, नाभिप्रमाणे उदकसंस्पर्श लेप तत उपरि उदकसंस्पर्श तदुपरि चतुर्थो नदीसंस्तारो वाहूडुपादिभिः एतेष्वपि सर्वत्र यतनयोपयुक्तस्य प्रायश्चित्तं कायोत्सर्गः व्युत्सर्गः कायोत्सर्ग इत्यर्थातरमेप गाथासंक्षेपार्थः ।। सांप्रतमेनामेव गाथां विवरीपुर्येषु स्थानेषु गमनमागमनं गमनागमनं वा प्रतिक्रमणीयं संभवति यो विचारविषयो यत्प्रमाणं For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairt.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य ॥३६॥ च तत्र कार्योत्सर्गप्रायश्चित्तं तदेतदुपदर्शयन्नाह ॥ पीठिका भत्ते पाणे सयणासणे य अरहंतसमणसेज्जासु; उच्चारे पासवणे पणवीसं होंति ऊसासो॥भा-११२॥ भक्ते पाने शयनासने च अरिहंतसमणे सेज्जासु इति शय्याशब्दः प्रत्येकमभिसंबध्यते अर्हच्छय्यायामहद्भवने, श्रमणशय्यायां श्रमणोपाये, गमनमागमनं च प्रतिक्रमणीयं संभवति उच्चारप्रश्रवणयोस्तु हस्तशताद्वहिर्गत्वा परिस्थापने गमनागमनेंतर्भावः हस्तशताभ्यंतरत एव तद्व्युत्सर्गे तन्मात्रकपरिष्ठापने वा विचारविषये एतेषु च सर्वेष्वपि स्थानेषु च कायोत्सर्गप्रायश्चित्तस्य प्रमाणं भवति पंचविंशतिरुच्छ्वासाः तत्र भक्ते पाने वा कथं गमनमात्र प्रतिक्रमणीयं संभवतीति प्रतिपादनार्थमाह ॥ वीसमण असइ काले पढमालियवास संखंडीए: वा इरियावहियठाए गमणं तु पडिकमंतस्स ।। भा.११३ ___ यदा भक्तार्थ पानार्थ वा भिक्षाचर्यया ग्रामांतरं गत्वा मार्गगमनसमुत्थपरिश्रममजयाय विश्राम्यति, असति कालेति अथवा असति भिक्षाकाले यावत् भिक्षावेला भवति तावत्प्रतीक्षितुकामः पढमालियत्ति यदिवा क्षुधापीडितः सन् प्रथमालिकां कतुकामो यत्र शुन्यगृहादिषु प्रविशति, वासत्ति अथवा तस्मिन्नन्यसिन् वा ग्रामे भिक्षामटतोतरा वर्षे पतितुमारब्धं ततः छन्नं | किमपि स्थानं प्रविश्य तत्रासितुकामः संखंडीए वा इति संखंड्यां वा अप्रमाणायां ध्रुवं भूयात् लाभ इति ज्ञात्वा क्वचिदन्यत्र प्रतीक्षितुमिच्छुर्भवति तदा तस्यैर्यापथिक्यर्थ ईर्यापथिकपापविशुध्ध्यर्थं गमनं प्रतिक्रामतो गमनविषयं प्रतिक्रमणं कुर्चतः कायोत्सर्गः प्रायश्चित्तं स च कायोत्सर्गः पंचविशत्युच्छासप्रमाण: उच्छ्वासाश्च पादसमास इति पंचविंशतेश्चतुर्भिः * ॥३६॥ For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie भागे हृते षट् श्लोका एकपादाधिका लभ्यते ततश्चतुर्विशतिस्तवः चंदेसु निम्मलयरा इति पादपर्यंत कायोत्सर्गे चिंतनीय इति भावः ॥ एवमेव सेसएसवि होइ निसज्जाए अंतरे गमणं । बागमणं जं तत्तो निरंतरगयागयं होइभा-११४॥ ____ एवमेव भक्तपानयोरिव शेषेष्वपि स्थानेषु शयनासनादिषु यावत्नाद्यापि वेला भवति तावत् यावत प्रतीक्षणं तदेतदत्रांतरं तस्मिन् अंतरे निषद्यायामुपवेशने केवलं गमनं प्रतिक्रमणीयं भवति तथाहि शयनं नाम संस्तारकादि आसन पीठकादि तद्याचनार्थ क्वचनापि गतस्तत्र ग्लानचारित्वादिभिः कारणैः शरीरदुर्बलतया जातपरिश्रमो विश्रमितुकामः, संस्तारकादिप्रभुर्वा न विद्यते क्वचिदन्यत्र गतत्वात् ततस्तं प्रतीक्षितुकाम ऐर्यापथिक पापविशोधनाय गमनं प्रतीक्रमतीति आगमणं जं तत्चो इति एवं भक्तपानाद्यर्थ विश्रम्य कार्यसमाप्तौ ततः स्थानात् यदा भूयः स्वोपाश्रये प्रत्यावर्त्तते तदा केवलमागमनं प्रतिक्रमणीयं भवति यदि पुनरेतेष्वेव प्रयोजनेषु नोक्तप्रकारेणापांतराले विश्रमणं भवति तदा निरंतरे भवति उक्तलक्षणस्यांतरस्याभावे गतागतं गमनागमनं समुदितं प्रतिक्रमणीयं जायतेएवमर्हच्छ्रमणशय्यास्वपि गमनमागमनं गमनागमनं च प्रतिक्रमितव्यं भावनीयं, तद्यथा पाक्षिकादिषु जिनभवनादौ चैत्यवंदको गत्वा यदा स्नानादिदर्शननिमित्तमैर्यापथिकीं प्रतिक्रम्य विश्राम्यति तदा केवलं गमनमेव प्रतिक्रमणीयं, ततः स्वोपाश्रये प्रत्यायातावागमनं विश्रामणासंभवे गमनागमनमिति, तथा पाक्षिकादौ येऽन्यवसतिषु सुसाधवस्तेऽवश्यं वंदनीया इति विधिस्ततस्तत्र वंदको गतो यदा विश्राम्यति तदागमनं, ततः स्वोपाश्रये प्रत्यागमने आगमनं, विश्रामणाभावे गमनागमनं प्रतिक्रमणीयमिति उच्चारे प्रश्रवणे च हस्तशताद् For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ४० ॥ ******* >***<*@**• www.kobatirth.org बहिर्व्युत्सृष्टेऽपांतराले प्राये विश्रामयासंभवात् गमनागमनं समुदितं प्रतिक्रमणीयं भवति, यदापि हस्तशतस्याभ्यंतरे उच्चारं प्रश्रवणं तन्मात्रकं वा परिष्ठापयति तदापि विचारे इति वचनात् ऐर्यापथिकीप्रतिक्रमण पुरस्सर : पंचविंशत्युच्छ्वासप्रमाणः कायोत्सर्गः प्रायश्चित्तं संप्रति सुत्ते इति पदं व्यातिख्यासुराह ॥ उद्देससमुद्दे सत्तावीसं तहा यणुन्नाए, अठेवयऊसासा पठवा पडिकमणमादी ॥ भा० ११५ ॥ Acharya Shri Kailassagarsuri Gyanmandir उद्देश वाचनासूत्रप्रदानमित्यर्थः समुद्देशो व्याख्याअर्थप्रदानमिति भावः अनुज्ञासूत्रार्थयोरन्यप्रदानं प्रदानं प्रत्यनुमननं एतेषु तथेतिशब्दोऽनुक्तसमुच्चयार्थस्तेन श्रुतस्कंधपरिवर्तने अंगपरिवर्त्तने च कृते तदुत्तरकालमविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः सप्तविंशत्युच्छ्वासप्रमाणं पर्यन्तैकपादहीनः समस्तचतुर्विंशतिस्तवस्तत्र चिंतनीय इति भावः, अड्डेवय इत्यादि । प्रस्थापनं स्वाध्यायस्य प्रतिक्रमणः कालस्य तयोः करणे कायोत्सर्गः प्रायश्चित्तमष्टावेवोच्छ्वासः श्रष्टच्छ्वासप्रमाणः श्रादिशब्दात् पानकमपि परिस्थाप्यर्या पथिकी प्रतिक्रमणोत्तरकालं कार्यो सर्वोष्टोच्छ्वासप्रमाणः करणीय इति द्रष्टव्यमेतच्चास्यैव व्यवहारस्य चूयां दृष्ट्वालिखितमिति । अत्रैवाक्षेपमभिधित्सुराह - पुर्व पट्टणाखल उद्देसाईयपच्छत्तो होंति; पट्ठवरणुदेसादिसु अणाणुपुव्वी कया किंनु ॥ भा० ११६ ॥ ननु पूर्व प्रस्थापना खलु स्वाध्यायस्य क्रियते, पश्चादुद्देशादयो भवति, ततः प्रस्थापनोदेशादिषु व्यवस्थितेषु किंनु इत्याचेपे किमर्थं ननु अनानुपूर्वी अनंतरगाथायां कृता किमिति पश्चात् गाथायां पूर्व्वमुद्देशादय उक्तास्तदनंतरं प्रस्थापनमिति For Private and Personal Use Only ***************** पीठिका ॥। ४० ।। Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra →→→CA <-> 6-3 +-><-- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावः, नैष दोषो मतांतरेणैवंरूपाया अप्यानुपूर्व्याः संभवात् तथाचाहअज्झणाणंति तयं पुव्वृत्तं पट्टविजई जेहिं; तेसिं उद्देसादि, पुव्वमतो पच्छपट्टणा ॥ भा० ११७ ॥ यैरराचार्यैरध्ययनानामुपलचणमेतदुद्देशकप्रभृतीनां च त्रितयं उद्देशसमुद्देशानुज्ञालक्षणं पूर्वोक्तं पूर्वप्रवर्त्तितं प्रस्थाप्यते उद्देशादिषु कृतेषु पथात्तेषां प्रस्थापना traineraria indianrega शेषः अतः प्राक् गाथायां पूर्वमुदेशादयः उक्ताः पश्चात् प्रस्थापनेति, संप्रति सुत्तेवा इति वाशब्दसमुच्चितं दर्शयति ॥ सव्वे खलियादिसु, ज्झाएजा पंचमंगलं; दो सिलोगेव चिंतेजा एगग्गो वाचितखणं ॥ भा० ११८ ॥ इह यदि बहिर्गमनं प्रयोजनानंतर प्रारंभे वा वस्त्रादेः स्खलनं भवति, आदि शब्दात् शेषापशकुन दुर्निमित्तपरिग्रहः तेषु सर्वेषु स्खलितादिषु समुपजातेषु विवक्षितप्रयोजनव्याघातसूचकेषु समुद्रतेषु तत्प्रतिघातनिमित्तं पंचमंगलमष्टोकासप्रमाणं नमस्कारसूत्रं ध्यायेत् यदिवा यो वा तौ वा स्वाध्यायभूतौ द्वौ श्लोकौ चिंतयेत्, अथवा यावता कालेन द्वौ श्लोकौ चिंत्येते तत्क्षणं तातं कालं एकाग्रः कायोत्सर्गस्थः सन् शुभमना भूयात् ॥ बिइयं पुण खलियादिसु उस्सासा होंति तहय सोलसय; तइयंमि उ बत्तीसा चउत्थंमि न गच्छत्रां ॥ ११६ द्वितीयं वारं पुनस्तथा तेनैव प्रकारेण स्खलितादिषु विवक्षितप्रयोजनव्याघातसूचकेषु समुद्भूतेषु तत्प्रतिघातनिमित्तं कायोत्सर्ग उच्छ्वासाः षोडश भवंति षोडशोच्छ्वासप्रमाणः कायोत्सर्गः क्रियते इति भावः, तइमंमि उ इत्यादि, तृतीयबारे For Private and Personal Use Only *****@*************---* Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य ॥४१॥ तृतीयस्यां वेलायां स्खलितादिजातेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे द्वात्रिंशदुच्छ्वासाः प्रतिक्षपणीयाः चतुर्थे वारे स्खलितानां प्रवृत्तौ स्वस्थानात् विवक्षितादन्यत् स्थानं न गच्छति, उपलक्षणमेतत् नाप्यन्यत् प्रयोजनं प्रारभते, अवश्य भाविविघ्नसंभवात् संप्रति सुमिणदसणे रातो इति व्याख्यानयन्नाह ।।। पाणवहमुसावादे अदत्तमेहुणपरिग्गहे, सुमिणे सयमेगंति अणुणऊसासाण ब्भवेज्जासि ॥ भा०१२०॥ प्राणवधे मृषावादे अदत्तादाने मैथुने परिग्रहे च खग्ने कृते कारिते अनुमोदिते च केवलं मैथुने कारितेऽनुमोदिते एवं खयं कृते इत्थीविपरियासे इत्यादिना प्रायश्चित्तस्य वक्ष्यमाणत्वात् कायोत्सर्गः प्रायश्चित्रं, तत्र कायोत्सर्गे शतमेकमन्यूनमुच्छासानां क्षपयेत् पंचविंशत्युच्छ्वासप्रमाणं चतुर्षिशस्तवं चतुरो वारान् ध्यायेत् इति भावः अथवा अपरः प्रकारस्तमेव दर्शयति ।। महव्वयाइं ज्झाएज्जा सिलोगे पंचविंशति, इत्थीविप्परियासे सत्तावीस सिलोइओ ॥ भा० १२१ ॥ ___महाव्रतानि दशवकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत् तेषामपि प्रायः पंचविंशतिश्लोकमाणत्वात् यदिवा यान्तान्या स्वाध्यायभूतान् पंचविंशतिश्लोकान् ध्यायेत् स्त्रीविपर्यासे पुनः स्वमसंभूते प्रायश्चित्तं कायोत्सर्गः सप्तविंशतिश्लोकिकः सप्तविंशतिश्लोकवान् अष्टोत्तरशतमुच्छ्वासानां तन्निमित्ते कायोत्सर्गे क्षपयेदिति भावः, उत्सर्गे प्रमाण मेव निरूपयति ॥ पायसमाउसासा कालपमाणेण होंति नायव्वा; एवं कालपमाणं काउस्सग्गे मुणेयव्वं ॥भा० १२२ ।। उच्छासाः कालप्रमाणेन भवति ज्ञातव्याः पादसमाः किमुक्तं भवति यावत् कालेनैकश्लोकस्य पादश्चित्यते तावत्काल ॥४१॥ For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *********/1K www.kobatirth.org तथा चाह । छ। प्रमाणः कायोत्सर्गे उच्छवास इति तत्कालमुच्छवासानां कायोत्सर्गे ज्ञातव्यं, अथ ध्यानं योगनिरोधात्मकं तत्र कायोत्सर्गे किं ध्यानं उच्यते ध्येयो योगनिरोध इति पूर्वमहर्षिवचनात् तच्च योगनिरोधात्मकं ध्यानं त्रिधा, तद्यथा काययोगनिरोधात्मकं, वाग्योगनिरोधात्मकं मनोयोगनिरोधात्मकं च तत्र कायोत्सर्गे किं ध्यानं ? उच्यते त्रिविधमपि मुख्यतस्तु मूकायिकं Acharya Shri Kailassagarsuri Gyanmandir कायचेट्टं निरंभित्ता मणं वायं च सव्वसो; वहइ काइए ज्ज्ञाणे, सुहुमुस्सासवं मुणी ॥ भा० १२३ ॥ कायचेष्टां कायव्यापारं तथा मनोवाचं सर्वशः सर्वात्मना निरुध्य कायोत्सर्गः क्रियते, ततः कायोत्सर्गस्थो मुनि सूक्ष्मोच्छवासवान् उपलक्षणमेतत् सूक्ष्मदृष्टिसंचारादिवांश्च न खलु कायोत्सर्गे सूक्ष्मोच्छवासादयो निरुध्यते, तन्निरोधस्य कर्तुमशक्यत्वात् वर्त्तते, कायिके ध्याने एतच्चैवमुच्यते तस्य स्पष्टमुपलच्यमाणत्वात् यावता पुनर्वाचिकमानसे अप ध्याने द्रष्टव्ये तथा चाह । छ । न विरुज्झति उस्सग्गज्झारणा वाइयमाणता, तीरिए पुण उस्सग्गे तिपहमन्नयरेसिया ॥ भा० १२४ ।। न विरुध्येते उत्सर्गे कायोत्सर्गे ध्याने वाचिकमानसे वाङ्मनोयोगयोरपि विषयांतर तो निरुध्यमानत्वात् सूत्रे च द्वित्वेपि बहुवचनं प्राकृतत्वात् उक्तं च बहुवयणमिति तीरं संजातमस्येति तीरितः परिपूर्णे सति सम्यग्विधिना पारितस्तस्मिन् तीरिते कायोत्सर्गे पुनस्त्रयाणां ध्यानानामन्यतरत् । अन्यतमत् स्यात् । पुनस्त्रितयमपि भंगिकश्रुतगुणनव्यतिरेकेण प्रायोन्यत्र व्यापारांतरे ध्यान त्रितयासंभवात्; अथ यथा कायोत्सर्गे किमन्येपि गुणाः संभवति किंवा नेति उच्यते, संभवतीति For Private and Personal Use Only **•*••**•--**-+-**<****• →→** < Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ४२ ॥ 6609/1984 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नृमस्तथा चाह | छ । मणसो एगग्गत्तं जणयइ देहस्स हाइ जडत्तं । काउस्सग्गगुणा खलु सुहदुह मज्झत्थया चेव ॥ भा० १२५ ।। कायोत्सर्गस्य गुणाः कायोत्सर्गगुणाः खल्बमी तद्यथा कायोत्सर्गेः सम्यग्विधिना विधीयमानो नाम मनसश्चित्तस्य एकाग्रत्वमेकाग्रलंबनतां जनयति, तचैकाग्रत्वं परमं ध्यानं जं थिरमज्झवसाणं तं ज्झाणमिति वचनान् देहस्य शरीरस्य जडत्वं जाड्यं हंति विनाशयति, प्रयत्नविशेषतः परमलाघवसंभवात् तथा कायोत्सर्गस्थितानां वासीचंदनकल्पत्वात् सुखदुःखमध्यस्थता सुखदुःखे परैरुदीर्यमाणे रागद्वेषाकरणमन्यथा सम्यक्कायोत्सर्गस्यैवासंभवात् उक्तं व्युत्सगर्हप्रायश्चित्तमिदानीं तपोर्ह वक्तव्यं तपश्च रात्रिंदिवपंचकादारभ्य रात्रिंदिवपंचकादिवृध्ध्या तावन्नेयं यावत्पण्मासाः तत्र येषु स्थानेषु रात्रिंदिवपंचकतपसान्युपदर्शयति । छ । दंडगगहिनिक्खेवे, श्रावसियाए निसिहियाए यः गुरूणं च श्रपणामे, पंचराईदिया होति ॥ भा० १२६ ॥ दंडं गृह्णन् प्रत्युपेक्षते न प्रमार्जयतीत्येको भंगः, न प्रत्युपेक्षते प्रमार्जयतीति द्वितीयः न प्रत्युपेक्षते न प्रमार्जयतीति तृतीयः, प्रत्युपेक्षते प्रमार्जयतीति चतुर्थः । तत्राद्येषु भंगकेषु पश्चादानुपूर्व्या यथोत्तरं तपः कालविशेषिते लघुर्मासः प्रत्येकं प्रायश्चित्तं, चतुर्थे चत्वारो भंगास्तद्यथा दुःप्रत्युपेक्षते दुःप्रमार्जयति । १ । दुःप्रत्युपेक्षते सुप्रमार्जयति । २ । सुप्रत्युपेक्षते दुःप्रमार्जयति । ३ । सुप्रत्युपेक्षते सुप्रमार्जयति । ४ । अत्राद्येषु त्रिषु मंगेषु पञ्चादानुपूर्व्या यथोत्तरं तपः कालविशेषे तानि पंचरात्रंदिवसानि प्रायश्चित्तं चतुर्थे भंगे शुद्धो विधिना प्रवृत्तेः, इहाद्यास्त्रयो भंगका नासलघुप्रायश्चित्तविषयाः, प्रस्तावा For Private and Personal Use Only ********<>**<*************<--03 पीठिका ॥ ४२ ॥ Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1-1-1-1-1-1 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुक्ता यावता वच्यमाणेषु मासिकेषु प्रायश्चित्तेषु द्रष्टव्याः यथा दंडकग्रहणेऽभिहितं तथा दंडकनिक्षेपेऽपि वक्तव्यं, नवरं निक्षेपेऽधस्तात् भूमेरुपरि च दंडशिरः संपर्क विषयभित्तिप्रदेशे प्रमार्जना कर्त्तव्या । तथा वसतेर्निर्गच्छन् यद्यावश्यकीं न करोति and प्रविशन्वा नैषेधिकीं तत आवश्यक्या श्रकरणे नैपेधिक्या करणे च प्रत्येकं प्रायश्चित्ते रात्रिंदिवपंचकं तथा गुरूणं च अपणामे इति श्रप्रणामग्रहणं हस्तोत्सेधादेरुपलक्षणं ततोऽयमर्थः अवश्यकरणीयप्रयोजनवशतः स्वोपाश्रयाद्वहिर्निर्गतो भूयः प्रतिश्रये प्रविशन् नमो खमासमणाणमिति न ब्रूते प्रणामं वा न करोति नापि हस्तानां क्षणिकत्वेपि हस्तोत्सेधं तदा प्रायश्चित्तं रात्रिंदिवपंचकं । छ । हिनिक्खे निट्टीवरणा श्रायत्रो य छायं च; थंडिल्लकण्हभोमे गामे राइंदिया पंच ॥ भा० ११७ ॥ संस्तारकं वेटलिकाया ग्रहणे निक्षेपे च प्रत्येकं दंडकं इव सप्तभंगकं तत्रापि दंडक इवाद्येषु त्रिषु मंगकेषु पश्चादनुपूर्व्या यथोत्तरं तपः कालविशेषिते प्रत्येकं लघुमास उत्तरेषु त्रिषु भंगकेषु प्रत्येकं रात्रिंदिवपंचकं, सप्तमे तु भंगे शुद्धः निट्टीवणादिति निष्ठीवनादौ इह साधवो द्विधा गच्छगता गच्छविनिर्गताश्च तत्र ये गच्छनिर्गतास्ते नियमादनिष्टीका श्रपग्राहिकम लकाद्युपकरणासंभवात् गच्छगता अपि ये विधिना निष्ठीव्यंति, ते अनिष्ठीवका एव न प्रायश्चित्तविषयाः । श्रविधिना खेलमल्ल कनिष्ठीवने दंडक इव सप्त मंगा दंडक इवैव चाद्येषु प्रत्येकं लघुमासः, उत्तरेषु त्रिषु प्रत्येकं रात्रिंदिवपंचकं, सप्तमभंगवर्त्तस्त्वनिष्ठीवा एव विधिना निष्ठीवनात उपरितनेष्वपि च त्रिषु मंगेषु यदि भूमौ निष्ठीवति, तदा मासलघु, यच्च निष्ठीवने प्राणिनां परितापनाद्युपजायते, तन्निष्पन्नं च तस्य प्रायश्चित्तं, आदि शब्दात् कंड्यनपरिग्रहः कंयनेपि हि दंडक इव ᄃ For Private and Personal Use Only *302/0/+ **O**-**O***@**>*/<~~~ Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा वा भगवे नीलभूमा प्रत्युपदाहिमा पीठिका श्री व्यव- II सप्तभंगकं तथैव प्रायश्चित्तविधिः तथा वस्त्रादिकमातपात् छायं छायाया वा आतपे संक्रामयन्न प्रत्युपेक्षते न प्रमार्जयतीत्यादयो हारसूत्रस्य पूर्ववत् सप्तभंगाः । छ । पूर्ववदेव चाद्यैषु पट्सु भंगकेषु प्रायश्चित्तविधिः सप्तमे भंगे शुद्धः थंडिल्लेत्यादि माये व्रजन अस्थंडिलाद ॥४३॥ स्थंडिले स्थंडिलाद्वा अस्थंडिले तथा कृष्णभूमात् प्रदेशात् नीलभूमौ नीलभूमेर्वा कृष्णभूमीप्रदेश एवं शेषवर्णेष्वपि प्रत्येक योजनीयं, तथा । अध्वनो ग्रामे ग्रामप्रवेशे ग्रामाद्वा अध्वनि संक्रामन् पादौ न प्रत्युपेक्षते न प्रमार्जयतीत्यादयो दंडक इव प्रत्येक सप्त भंगाः पट्सु भंगकेपु प्रायश्चित्तविधानं सप्तमभंगे तु शुद्धः, संप्रति लाघवमपेक्षमाणच्छेदाहमपि प्रायश्चित्तमत्रैव विषये प्रतिपादयति एएसिं अण्णयरं, निरंतरं अतिचरेज तिक्खुत्तो; निकारणम गिलाणे पंच उराइंदिया छेदोभा० १२८॥ एतेषामनंतरोदितानां रात्रिदिवपंचकप्रायश्चित्तविषयाणां स्थानानामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरंतरमतिचरेत् त्रित्रिकृत्वस्त्रीन् वारान् तदा तत्पर्यायस्य छेदः क्रियते पंचरात्रिंदिवानि उपलक्षण मेतत् येवनंतरोदितेषु स्थानेषु मासलघुकानि प्रायश्चित्तान्युक्तानि तेषामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरंतरं त्रीन्वारानतिचरति तदा तत्पर्यायस्य छेदो मासिक इति द्रष्टव्यं, संप्रति मासिकानि प्रायश्चित्तानि बिभणिपुराह । छ । हरियाले हिंगुलए मणोसिले अंजणे य लोणे यामीसगपुढविक्काए,जह उदउल्ले तहा मासो॥भा०१२९॥ यथा उद कार्टे तथेति वचनात् एवमत्र प्रतिपत्तव्यं, यथा उदका→ उदकमृक्षिते करे मात्रके वा भिक्षां गृह्णतः प्रायश्चित्तं | लघुर्मासः, तथा हरिताल हिंगुलक मनःशिलाः प्रतीताः, अंजनं सौवीरांजनादि लवणं सामुद्रादि एते सचित्त पृथिवीकायभेदाः, For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपलक्षणमेतत् तेन शुद्ध पृथिव्यूषगेरुकवणिंका सेटिका सौराष्ट्रिक्यादयोपि सचित्तपृथिवीकायभेदाः प्रतिपत्तव्याः । तथा मिश्रकः सचित्ताचित्तरूपः कर्दमादिर्हरितालादिर्वा पृथिवीकायः, एतेष्वपि, किमुक्तं भवति ? एतैरपि प्रत्येकं म्रक्षिते करे मात्रके वा भिक्षामाददानस्य लघुर्मासः, एतत्पुनः संप्रदायादवसातव्यम्, सचित्तमिश्रपृथिवीरजोगुंठिते सचित्तमिश्रोदकस्निग्धे वा करे मात्रके वा भिक्षामुपाददानस्य पंचरात्रिं दिवानि उक्तं च ससणिद्धे ससरक्खे पणगमिति तथा वनस्पतिकायो द्विविधः परीत्तोऽनंतकायश्च एकैकस्य त्रयो भेदाः पिष्टं कुकुस्सा उत्कुटितं च पिष्टं कुक्कुसाश्व प्रतीताः उत्कुटितचिंचनकादिः तत्र त्रिविधैरपि सचित्तमिश्रपरीत्तवनस्पतिकायैः संस्पृष्टे करे मात्रके वा भिक्षां गृह्णतो लघुर्मासः, अनंत सचित्त मिश्रवनस्पतिकायैत्रिविधैरपि संस्पृष्टे गुरुमासः पुरकर्मणि पश्चात्कर्माणि च केचिदाहुल घुमासोऽपरे चत्वारो लघवः, उक्तं च कल्पचूपों पुरकम्मपुच्छकम्मेहिं चउलहु इति । छ। सज्झायस्स अकरणे, काउस्सग्गेतहा अपडिलेहा; पोसहियतवेयतहा अवंदणा चेइयाणं च ॥भा०१३०॥ ___स्वाध्यायस्य वाचनादेरकरणे सामान्यतो मासनिष्पन्न प्रायश्चित्तमिति योगः। अत्रेयं भावना सूत्रपौरुषी यदि न करोति, ततो मासलघु प्रायश्चित्तं, अर्थपौरुषी न करोति मासलघु उसूत्रपौरुष्यावकुर्वतो द्वौ लघुमासौ, तिसृणां सूत्रपौरुषीणामकरणे त्रयो लघुमासाः, चतसृणामपि सूत्रपौरुषीणामकरणे चतुर्मासलघु काउस्सग्गे इति अकरणे इत्यत्राप्पनुवर्तते आवश्यकप्रतिबद्धकायोत्सर्गस्य सूत्रे सप्तमी षष्ठीसप्तम्योरर्थ प्रत्यभेदात् अकरणे सामान्यतो मासनिष्पन्न प्रायश्चित्तमिति सर्वत्रापि योजनीयं, भावना त्वत्रापीयं आवश्यके एकं कायोत्सर्ग न करोति मासलघु, द्वौ न करोति द्विमासलघु, त्रीन कायोत्सर्गान करोति For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandie पीठिका श्री व्यवदारसूत्रस्य ॥४४॥ त्रिमासलघु, सकलमेवावश्यकं न करोति चतुर्मासलघु, तथा उपविष्टः सुप्तो वा यद्यावश्यकं करोति प्रावरणप्रावृतो वा वंदनकानि आवश्यके ददाति, दोपैरुपेतानि वा ददाति प्रायश्चित्तं मासलघु, नवरं यत्र माया तत्र मासगुरु, तथा पडिलेहा इति विभक्तरत्र लोपः प्राकृतत्वात् अप्रत्युपेक्षायां प्रत्युपेक्षाया अकरणे सामर्थ्यादवसीयते तत्रोपधिर्द्विधा औधिकऔपग्रहिकश्व औधिकस्त्रिधा जघन्यो मध्यमः उत्कृष्टश्च, तत्र जघन्यः चतुर्दा तद्यथा । मुखपोतिका पात्रकेसरिका गोच्छकः पात्रस्थापनं च उक्तं च मुहपोत्ती पायकेसरिया गोच्छए पायठवणं च एस चउन्विहो जहन्नो इति मध्यमः पविधः तद्यथा पटलानि रजस्वाणं पात्रबंध चोलपट्टः मात्रक रजोहरणं च आह च पडलाई रयत्ताणं पत्ताबंधो य चोलपट्टो य, मत्तग रयहरणं वि य मझिझमगो छब्बिहो नेप्रो; उत्कृष्टश्चतुर्विधः तद्यथा पतगृहस्त्रयाकल्पाः उक्तं च उक्कोसो चउब्धिहो पडिग्रहो तिन्निपच्छागा इति । आर्यिकाणामप्युपधिरोधिकत्रिविधस्तद्यथा जघन्यो मध्यम उत्कृष्टश्च तत्र जघन्यः चतुर्विधो मुखपोतिकादिरूपः प्रागुक्तः, मध्यमस्त्रयोदशविधस्तद्यथा पात्रबंधो १ रजोहरणं २ पटलानि ३ रजत्राणं ४ मात्र ५ कमठक ६ अषग्रहानंतकं ७ पट्ट ८ अोरुकः । चलनिका १० कंचुकः ११ अवकक्षी १२ वैकक्षी १३ उक्तंच पत्ताबंधाइया चउरो ते चेव पुव्वनिद्दिट्ठा मत्तो य कमढकं वा, तह ओग्गहणंतगं चेव ।। १॥ पट्टो अद्धोरू चिय चलणि य तह कंचुगे य उगच्छी; वेयगच्छी तेरसमा अजाणं होइ नायव्वा ।। २ । उत्कृष्टोऽष्टविधस्तद्यथा पतग्रहस्त्रयः कल्पा अभ्यंतरनिवसनी बहिर्निवसनी संघाडी स्कंधकरणी उक्तं च उक्कोसा अट्ठविहो चउरो ते चेव पुवदिट्ठाजे साहुणं अण्णे य इमे चउरो अभितरवाहिनियंसणी संघाडो खंधकरणी य इति ओपग्राहिकोपि साधूनामाथिकाणां च त्रिविधस्तद्यथा जघन्यो मध्यम उत्कृष्टश्च तत्र पीठनिषद्यादंडकग्रमार्जनीडगलक पिष्पल ॥४४॥ For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कसूची नखरदनिकादिर्जघन्यः, मध्यमो दंडक पंचविध उच्चारप्रश्रवणखेलमल्लकादिरूपः आर्यिकाणामधिको चारकः उत्कृटोऽक्षाः संस्तारक एकांगिका इतरो वा, द्वितीयपदे पुस्तकपंचकं फलकं च उक्तं च अक्खासंथारो वा दुविहो एगंगिको व इयरो वा बिइय पय पोत्थपणगं फलगं तह होइ उक्कोसो ॥१॥ तत्रोत्कृष्टमुपधिं यदि यथाकालं न प्रत्युपेक्षते चतुर्मासलघु मध्यमं यदि न प्रत्युपेक्षते तदा मासगुरु जघन्यं न प्रत्युपेक्षते पंचरात्रिदिवानि; दोषैः प्रत्युपेक्षते मासलघु पोसहिय तवे य तहा इति पोषं दधाति इति पोषधं अष्टमी पाक्षिकादि, पोषधे भवं पौषधि तच्च तत् तपश्चर्या पौषधिकतपस्तस्मिन्नक्रियमाणे इति सामर्थ्यात् गम्यते, सामान्यतो मासनिष्पन्न प्रायश्चित्तमिति योजना, तद्यथा अष्टम्यां चतुर्थं न करोति मासलघु पाक्षिके न चतुर्थ करोति मासगुरु चतुर्मासके षष्ठस्याकरणे चतुसिलघु सांवत्सरिके अष्टमं न करोति चतुर्मासगुरु, तथा एतेष्वेव अष्टमीपाक्षिकादिषु चैत्यानां जिनबिंद्यानां च शब्दात् ये अन्यस्यां वसती सुसाधवस्तेपामप्यवंदने मासलघु तथा ये चैत्यभवनस्थिता वैकालिकं प्रतिक्रम्य अकृते आवश्यके प्रभाते च कृते आवश्यके यदि चैत्यानि न वंदंते तेषामपि मासलघु उक्तं चास्यैव व्यवहारस्य चूर्णौ एएसु चेव अट्ठमीमादीसु चेइयाई साहुणो वाजे अमाए वसहीए ठिया ते न वदंति मासलघु जइचेइयघरे ठिया वेयालियं कालं पडिकंता अकए आवस्सए गोसे य कए आवस्सए चेइए न वदंति तो मासलहु इति, सांप्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतः सज्झायस्स अकरणे इत्येतत् व्याख्यानयति ॥ छ ।। सुतथ्थपोरिसीणं अकरणे मासोउ होइ गुरुलहगो, चाउकालं पोरिसि उवायणं तस्स चउलहगा ॥भा०१३१ सूत्रार्थपौरुष्योः सूत्रपौरुष्याः अर्थपौरुष्या इत्यर्थः अकरणं यथाक्रमं गुरुमासो लघुमासः, अर्थपौरुषी हि प्रज्ञादिवि For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य । ॥४५॥ शिष्टसामग्र्यपेक्षा सूत्रायत्ता च, सूत्रपौरुषी स्वभिनवदीक्षितेनापि जडमतिनापि च यथाशक्ति अवश्यं कर्तव्या, सूत्राभावे सर्वस्याप्यभावादतः सूत्रपौरुष्या अकरणे मासगुरु, अर्थपौरुष्या अकरणे मासलघु, द्वयोः सूत्रपौरुष्योरकरणे दो लघुमासौ तिसृणां पौरुषीणामकरणे त्रयो लघुमासा इति सामर्थ्यात् प्रतिपत्तव्यं, चाउकालमित्यादि चतुःकालं दिवारात्रिगतं प्रथमचरमप्रहररूपेषु चतुर्यु कालेषु सूत्रपौरुषीरवपातयतो भ्रंशयतोऽकुर्वत इत्यर्थः चतुर्लघुका श्चत्वारो लघुमासाः संप्रति काउसग्गे इति व्याख्यानयति ॥ छ । जइ उसग्गे न कुणइ तइमासा निसाए निवप्लेय,सव्वं चेवावस्संन कुगाइ तहियं चउ लहति।भा०१३२ आवश्यक प्राभातिके वैकालिके वा यावतः कायोत्सर्गान् न करोति ततिमासा स्तस्य प्रायश्चित्तं, एकं चेन्न करोति एकोलघुमासः । द्वौ न करोति द्वौ लघुमासौ त्रीन्न करोति त्रयो लघुमासा तथा निषण उपविष्टो निर्वन्नः पतितः सुप्त इत्यर्थः । चशब्दात् प्रावरण प्रावृतो वा यद्यावश्यकं करोति तदा सर्वत्र मासलघु, यदि पुनः सर्वमेवावश्यकं न करोति चतुर्लघु चत्वारो लघुमासा प्रायश्चित्तं । अधुना अपडिलेहा इति व्याचष्टे ॥ छ ।। चाउम्मामुकोसे, मासिय मज्झे य पंचउ जहन्नो, उबहिस्स अपेहाए एसा खलु होइ आरुवणा |भा०१३३॥ उत्कृष्टे उत्कृष्टस्य प्रागुक्तस्वरूपस्य उपधेरप्रेक्षायामप्रत्युपेक्षायां चत्वारो लघुमासा मध्ये मध्यस्योपधरेप्रत्युपेक्षायां लघुमासा जघन्ये जघन्यस्य पंचरात्रि दिवानि एषा खलु भवति आरोपणा प्रायश्चित्तमप्रत्युपेक्षायामिति, संप्रति पोसहियतवेय इति व्याख्यानयति ॥ ॥ ४५ ॥ For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चउछट्टटमकरणे अटुमिपक्ख चउमास वरिसेय; लहुगुरुलहुगागुरुगा, अवंदणे चेइ साहूणं ।भा० १३४॥ | ___अत्र यथासंख्येन पदयोजना सा चैवं अष्टम्यां चतुर्थस्याकरणे मासलघु, पाक्षिके चतुर्थस्याकरणे मासगुरु चतुर्मासे | पष्टस्याकरणे चत्वारो लघुमासा सांवत्सरिके अष्टमस्याकरणे चत्वारो गुरुमासाः, तथा एतेषु चाष्टम्यादिषु दिवसेषु चैत्यानामन्यवसतिगतसुसाधूनां चावंदने प्रत्येकं मासलघु, संप्रति लाघवार्थमव छेदाह प्रायश्चित्तमाह ॥ छ ।। एएस तिठाणेसुं, भिक्खु जो वट्टए पमाएणं, सो मासियं ति लग्गइ उग्घायं वा अणुग्घायं।भा० १३५॥ एतेष्वनंतरोदितेषु स्थानेषु तित्ति त्रिः त्रीन् वारान् यो भिक्षुः प्रमादेन वर्त्तते, प्रमादेनैषां स्थानानामन्यतरत् त्रीन्वारान् अति चरति स मासिकं सामान्यतो मासनिष्पन्नं, छेदमुघातं लघु, अनुदघातं गुरुकं लगति प्राप्नोति, यत्र यति मासा लघवो गुरवो तपःप्रायश्चित्तं, तत्र तति मासा लघवो गुरवो वा छेद इति यावत् , संप्रति शेषाणि यानि चातुर्मासिकानि षण्मासिकानि वा प्रायश्चित्तानि ये वा भणिता छेदा यानि च मूलानवस्थितपारांचितानि तदेतत् सर्वमेकगाथया विवक्षुराह ।। छ । छक्कायचउसु लहुगा, परित्तलहुगा य गुरुग साहारे, संघट्टण परितावण लहुगुरुगतिवायणेमूलं भा.१३६॥ पदकायाः पृथिव्यप्तेजोवायुवनस्पतित्रसकायरूपाः तेषां मध्ये चतुर्पु पृथिव्यप्तेजोवायुरूपेषु संघटनादिभिलघुकाः प्रायश्चित्तं परीत्ते प्रत्येकवनस्पतिकायेपि च लघुकाः साधारे अनंतवनस्पतिकायिके संघटनादिषु गुरुकाः तथा द्वींद्रियादीनां संघट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तमतिपातने विनाशे मूलं इयमत्र भावना पृथिवीकार्य संघट्टयति | For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 1* पीठिका श्री व्यव- मासलघु, परितापयति मासगुरु । अपद्रावयति जीविताद् व्यपरोपयति इत्यर्थः । चतुर्थलघु एवमकाये तेजस्काये वायुकाए हारसूत्रस्य ! प्रत्येकवनस्पतिकाये च द्रष्टव्यं । छ । उक्तंच छकाया दिम चउ तयपरित्तमि होति वणकाए, लहुगुरुमासो चउलहु संघट्टण परितावउद्दवणे ॥१॥ एतत् प्रायश्चितमेकैकस्मिन् दिवस संघटनादिकरणे यदि पुनद्वद्विौ दिवसौ पृथिव्यादीन् संघट्टयति तदा मासगुरु परितापयति चतुर्लघु जीवितात् व्यपरोपयति चतुगुरुकं त्रीन्दिवसान्निरंतरं पृथिव्यादीन्संघट्टयति चतुलेघु परितापयति चतुगुरु अपद्रावपति षड्लघु निरंतरं चतुरो दिवसान संघटेन चतुर्गुरु परितापने पदलघु अपद्रावणे षद् गुरु पंचदिवसान् निरंतरं पृथिव्यादीनां संघट्टने षदलघु परितापने पद्गुरु अपद्रावणे मासिकछेदः पदिवसानिरंतरं संघट्टने पद्गुरु परितापने मासिकच्छेदः अपद्रावणे चतुर्मा. सच्छेद सप्तदिवसानिरंतरं पृथिव्यादीनां संघट्टने मासिकच्छेदः परितापन चतुर्मासिकः अपद्रावण षण्मासिकः अष्टौ दिवसानिरंतरं पृथिव्यादीनां संघटने चातुर्मासिकः परितापने षण्मासिकः अपद्रावणे मूलम् । उक्तं च, दोहि दिवसेहिं मासगुरुए आढवेत्ता चउगुरु ते वाति जाव ठाट्ठहिसययं ति ॥ अनंतबनस्पतिकायिक संघट्टयति मासगुरु परितापयति चतुर्लधु, अपद्रावयति चतुर्गुरु, द्वित्रि दिवसादि निरंतरसंघट्टनादिवृत्तरोत्तरैकैकस्थानवृद्धितः सप्तभिर्दिवसर्मूलं, द्वींद्रियं संघट्टयति चतुर्लघु परितापयति चतुर्गुरु अपद्रावयति पदलघु, | अत्रद्व्यादिदिवसनिरंतरं संघट्टनादिषु षड्भिर्दिवसैर्मूलं, त्रींद्रियं संघट्टयति चतुर्गुरु परितापयति पदलघु अपद्रावयति | पट्गुरु अत्रपंचभिदिवसैमूलं चतुरिं द्रियं संघट्टयति पदलघु, परितापयतः पद्गुरु अपद्रावयतो मासिकछेदः For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 9.--100-K+-*-**-kani key Ke)-- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र चतुर्भिर्दिवसैर्मूलं पंचेंद्रियं संघट्टयतः पद्गुरु परितापयतः च्छेदापद्रावयतो मूलमंत्र द्वयोर्दिवसयोरनवस्थाप्यं त्रिषु दिवसेषु पारांचितमिति, तदेवमुक्तं सप्रभेदं प्रतिसेवनाप्रायश्वित्तमधुना संयोजनाप्रायश्चित्तं वक्तव्यं; अस्मिथ व्याख्याते यतः प्ररूपणापृथक्त्वमित्ये तदपि द्वारं व्याख्यातं द्रष्टव्यं तत्र चोदकः संयोजनादीनां भेदानां प्ररूपणा पृथक्त्व माक्षिपन्नाह | छ । डिसेवणं विणा खलु संजोगारोवणा न विज्जंति । मायाचिय पडिसेवा श्रइप्पसंगोयं इति एकं ॥ भा० इह प्रायश्चित्तं सर्वमुत्पद्यते प्रतिसेवनातो, न खलु मूलगुणप्रतिसेवनामुत्तरगुणप्रतिसेवनां वा विना कापि प्रायश्चित्तः संभवः डिसेवियंमि दिजपच्छित्तं इहरहाउपडिसेहो इति वचनात् ततः संयोजनाप्रायश्चित्तमारोपणाप्रायश्चित्तं च प्रतिसेवनामंतरेण न भवतीति तयोः प्रतिसेवनायामेवांतर्भावः प्रतिकुंचनाप्रायश्चित्तमपि न प्रतिसेवनातः पृथगुपपन्नं, यतः प्रतिकुंचना नाम माया तथा चोक्तं पलिउंचयंति य मायत्तियनियडित्तियएगट्ठाए इति माया च प्रतिसेवना तत एकमेव प्रतिसेवनाप्रायश्चित्तमुपपत्तिमत्, न शेषाणि त्रीणि संयोजनादीनि पृथक् प्रायश्चित्तानि अन्यथैव मतिप्रसंग यापद्यते, तथाहि संयोजनादीनि त्रीणि प्रायश्चितानि प्रतिसेवनारूपाणि भवत्यपि प्रतिसेवना भवंति ततः प्रतिसेवनापि न प्रतिसेवना स्यात् विशेषाभावात् अनिष्टं चैतत् तस्मादेकमेव प्रायश्चित्तं प्रतिसेवना, न शेषाणीति एव चोदकेनाक्षिप्ते प्ररूपणापृथक्त्वे सूरिरूत्तरमाह । छ | १३७ गाहिगाणवि नातं त्तियाव दिज्जति । श्रालोयणा विहीविय इयनाणत्तं चउण्हंपि ॥ भा० १३८ ॥ एकाधिकारिकानि नाम एकस्मिन् शय्यातरपिंडादावधिकृतदोषेऽनालोचिते एव यानि शेषदोषसमुत्थितानि प्रायश्चित्तानि For Private and Personal Use Only **********--+03++++-*-*-* Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ४७ ॥ - www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तान्येकाधिकारिकाणि, एकाधिकारे भवानि एकाधिकारिकाणि अध्यात्मादित्वादिकणितिव्युत्पत्तेः तेषामप्येकाधिकारिणां नानात्वं न पुनरैकाधिकारितया एकत्वमिति प्रज्ञापनाय तदर्थं संयोजनाप्रायश्चित्तं पृथगुच्यते नानात्वमेव गाथाद्वयेन दर्शयति ।छ। सेज्जा रितिपिंडे या उदउल्ले खलु तहा अभिहडेय, श्राहा कम्मेय तहा सत्तउ सागारिए मासा ॥ भा० १३९ ॥ नापि साधुना प्रथमतः शय्यातरपिंड उपयुक्त तस्मिन्ननालोचित एव तदनंतरमुदकार्दमासेवितं, ततोभ्याहृतं तदनंतरमाघामिकं एतानि चत्वार्यप्येकाधिकारिकारिण अधिकृत एव शय्यातरपिंडदोषे अनालोचिते शेषदोषप्रायश्चित्तानां संभवात् एतेषां चैकाधिकारिकाणामपि नानात्वं नतु शय्यातरपिंडे एव शेषाण्यंतर्भवति, ततः सर्वाण्यपि पृथगालोचनीयानि न केवल एवैकः शय्यातरपिंड इति परिज्ञानाय संयोजना दर्श्यते तत्र शय्यातरपिंडे मासलघु उदकापि मासलघु स्वग्रामाहृतेपि मासलघु धामिके चत्वारो गुरुमासाः गुरुगा आहय इति वचनात् एवं शय्यातरपिंडे अधिकृते संयोजनाप्रायश्वित्तं सप्तमासास्तथा चाह सत्तउ सागारिए मासा सागारिको नाम शय्यातरस्तस्मिन्सागारिकेसागारिक पिंडे अधिकृते एकाधिकारिकाणामपि नानात्वात संयोजनाप्रायश्चित्तं सप्तमासाः रो थाहाकम्मे उदउले खलु तहा, अभिहडेय दसमास रायपिंडे उग्गमदोसाइणाचेव ॥ भा० १४० ॥ harपि प्रथमतो राजपिंड उपयुक्तस्ततस्तेनैव राजपिंडे उपयुक्त अनालोचिते एवाधाकर्मिकमुपभुक्तं, तदनंतरमुदका. ततोऽभ्याहृतमेवमेतान्यपि चत्वार्येकाधिकारिकाणि अधिकृत एव राजपिंडदोषे शेषदोषाणां संभवात् एतेषां च नानात्वमिति पृथगालो For Private and Personal Use Only *******++++++****-646-03 पीठिका ।। ४७ ।। Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चनायां संयोजना दयते राजपिंडे चत्वारो गुरुमासाः प्राधाकार्मिकेपि चत्वारो गुरुमासाः उदकार्दै लघुमासः अभ्याहृतेपि लघुमास इत्यधिकृते राजपिंडे उद्गमदोषादिना उद्गमदोषेण आदिशब्दादुत्पादनादोषेणैषणादोषेण चशब्दादन्येन च यथासंभवं संयोजनायां दसमासाः प्रायश्चित्तं एवमनया दिशा तत्तदोषं संयोजनातः संयोजनाप्रायश्चित्तमवसातव्यं, एवं संयोजनायामनुमतायां मामृदपरिमाणा शंकेति कस्मिन् तीर्थे कति मासा दीयंते प्रायश्चितमिति परिज्ञानाय संयोजनात् आरोपणा प्रायश्चित्तं पृथकृतं आलोयणाविहीवियत्ति यत् यथा प्रतिसेवितं तत्तथैवालोचितव्यं नतु मायया प्रतिकुंचनीयमन्यथा मायया प्रतिकुंचने मायाप्रत्ययमधिकं मासगुरुं प्राप्नोतीत्येवं ज्ञापितः सन् यथाप्रतिसेवितमालोचयते, तत आलोचनाविधि रपिसम्यग् ज्ञापितः स्यात् अपिशब्दादेवं ज्ञापितो यदा माययान्यथालोचयते तदा आरोपणायां क्रियमाणायां यत्र मासलघु आभवति तत्र मासगुरु प्रदातव्यमिति ज्ञापनार्थमारोपणातः प्रतिकुंचनाप्रायश्वित्तं भिन्नं कृतमिति एवमुक्तेन प्रकारेण चतुर्णामपि प्रायश्चित्तानां नानात्वमिति उक्तं संयोजनाप्रायश्चित्तं तदुक्तौ यतः प्ररूपणापृथक्त्वमिति द्वारमप्युक्तं, सांप्रतमारोपणाप्रायश्चित्तमाह । छ। पंचादि पारोवणनेयव्वा जाव होंति छम्मासा, तेण पणगादियाणं छण्हुवरि ज्झोसणं कुज्जा ॥१४१॥ रात्रिंदिवपंचकादारभ्यारोपणा पंचादि रात्रिंदिवपंचकादिका आदिशब्दात् दश पंचदश विंशतिः रात्रिंदिवमासिकादिपरिग्रहः ज्ञातव्यः, तावत् यावत् षण्मासा भवंति, नाधिकं यत् एवं तेन कारणेन पण्णां मासानामुपरि पणगाइयाणंति रात्रिंदिव पंचकादीनां ज्झोपणामपनयनं कुर्यात् , परमासानामुपरि यदापद्यते प्रायश्चित्तं, तत्सर्वे त्यज्यते इति भावः उक्तं च चूर्णौ । For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** पीठिका बीव्यवहारसूत्रस्य ॥४८॥ छम्मासाणपरं जं आवजइतं सव्वं छंडिजइ, इति अत्र चोदक आह । किं कारणं न दिज्जइ छम्माताण परतोउ बारुवणा।भणइ गुरुपुण इणमो, जं कारण ज्झोसियासेसा।१४२० | षण्मासानां परत प्रारोपणाप्रायश्चित्तं न दीयते । अत्र किं कारणमाचार्यः प्रतिवचनमाह । जं कारणं ति निमित्तकारणहेतुपु सर्वा विमक्तय इति वचनात् । अत्र हेतौ प्रथमा ततोयमर्थः येन कारणेन पण्मासानां परतः शेपाणि रात्रिंदिवपंचकादीनि प्रायश्चित्तानिज्झोषितानि त्यक्तानि तत्कारणं पुनरिदं वक्ष्यमाणमिति गुरुभणति तदेव कारणं दर्शयति । छ । आरोवणनिप्फन्नं छउमत्थे जं जिणेहि उक्कोस, तं तस्सउ तित्थंमीववहरणं धन्नएिडगं च ॥१॥ छद्मस्थे छमस्थकाले यत् जिनैः स्वस्वकालापेक्षया उत्कृष्टं तपः कर्म कृतं तस्य तीर्थकरस्य तीर्थे तुरेवकारार्थों भिन्नक्रमश्च स चैवं योजनीयस्तदेव तावत्प्रमाणमेवारोपणानिष्पन्नं तपःकर्म व्यवहियते इति व्यवहरणं बहुलवचनात्कर्मण्यनद व्यवहरणीयमिति भावः किंचेत्यत आह धान्यपिटकमिव धान्यप्रस्थक इव किमुक्तं भवति येन राज्ञा यो धान्यप्रस्थकः स्थापितस्तत्काले स एव व्यवहर्त्तव्यो न पुरातनो नाप्यन्यः स्वगतिपरिकल्पितस्तथा भगवतापि तीर्थकरेण येन छमस्थकाले यावत प्रमाण मुत्कृष्टं तपःकर्म कृतं तस्य तीर्थ आरोपणानिष्पन्नप्रायश्चित्तमपि तावत्प्रमाणमेव व्यवहरणीयं नाधिकमन्यथा राजाज्ञाखंडनतो राजप्रयुक्तदंडस्य च भगवदाज्ञाखंडनतः संसारदंडस्य प्रवृत्तेः एतमेव धान्यपिटकदृष्टांतं भावयति । जोजया पत्थिवो होइ सो तया धन्न पत्थगं, ठावे अन्नं पुरिल्लेणं ववहरंते य दंडए ॥४॥ १४३ ॥ For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie यो यदा पार्थिवः पृथिवीपतिर्भवति स तदास्वकालं धान्यं प्रस्थकमन्यं स्थापयति, तस्मिश्च स्थापिते ये पुरिनेणं-ति, पुरातनेनोपलवणमेतत् स्वमतिपरिकल्पितेन वा व्यवहरंति तान् तथा व्यवहरतो दंडयति एवं तिर्थकृदपि भगवान् यो यावत् प्रमाणमुत्कृष्टं तपःकर्म छद्मस्थकाले कुर्वन् तपःकर्मपरिमाणं व्यवस्थापयति स स्वतीर्थे तावत्प्रमाणादधिकं तपःकर्म व्यव हारतः संसारदंडेन दंडयति तस्मात्तस्य तीर्थे तावत्प्रमाणमेव व्यवहर्त्तव्यमिति । अथ कस्य तीर्थे कियत्प्रमाणं तपःकर्मेत्यत आह । संवच्छरं तु पढमे मज्झिमगाणहमासियं होइ । छम्मासपच्छिमस्स उ माणं भणियं उक्कोसं ॥१४॥ | प्रथमे प्रथमतीर्थकरकाले मानं तपःकर्मपरिमाणमुत्कृष्टं भणितं संवत्सरमेव तुरेवकारार्थः मध्यमकानां द्वाविंशतितीर्थकृतां तपःकर्मपरिमाणमुत्कृष्टं भवत्यष्टमासिकमष्टमासप्रमाणं, पश्चिमस्य तु भगवतो वर्द्धमानस्वामिनः तपःकर्मपरिमाणमुत्कृष्टं भणितं षण्मासाः अत्रैव भूयः शिष्यशंकामाह। पुणरवि चोएइ ततो पुरिमा चरमा य विसमसोहीया। किह सुझंती तेऊ चोयग इणमो मुणसु वोच्छं॥ एवमनंतरोदिते सूरिणाभिहिते पुनरपि शिष्यश्चोदयति प्रश्नयति यदि नामैवं ततः पूर्वादितीर्थकरतीर्थवर्तिनश्चरमाः पश्चिमतीर्थकरतीर्थवर्तिनो विषमशोधिका विषमप्रायश्चित्ता अभवन् ततः कथं ते विषमशोधिका अविशेषेण शुद्ध्यंति सर्वात्म ना शुद्धिमासादयंति न खलु कारणवैषम्ये कार्यमविषमं दृष्टमत्र तु विषम प्रायश्चित्तं विशोधिस्तु सर्वेषामप्यविशेषेणतुल्या, ततो || दुर्घटमेतदिति भावः । अत्रमूरिर्यत् प्रायश्चित्तवैषम्ये कारणं यथा च कारणविषमतायामपि तुल्या विशोधिस्तदेतत् प्रतिपाद For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ ४६ ॥ •* *•→→**←→+ (-****@****************←→ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यिषुः प्रथमतः प्रायश्चित्तवैषम्यकारणमभिधित्सुरिदमाह चोयगेत्यादि हे चोदक उपपन्नप्रश्नकारिन् प्रायश्चित्तवैपम्ये इदं वक्ष्यमाणकारणं वक्ष्ये तच्च वक्ष्यमाणमवहितमनाः शृणु, प्रतिज्ञातमेव निर्वाहयति । कालस्स निद्धायाए देहबलं धिइबलं व जं पुरिमे । तदांत भागहीणं कमेण जा पच्छिमा रिहा ॥ १४७ ॥ पुरिमे, पूर्वे आदितीर्थकरतीर्थे कालस्य स्निग्धतया प्राणिनां देहवलं शारीरं बलं तदुपष्टंभतो धृतिबलं च यत्, आसीत् तत् अवसर्पिणीकालतस्य तथा स्वभावतया क्रमेण प्रतिक्षणमनंतभागहीनमनंतभागहीनं एतत् तात्रदायातं यावत् पश्चिमो भगवानर्हन् वर्द्धमानस्वामी ततः शारीरबलस्य धृतिबलस्य च विषमत्वात् विषमं प्रायश्चित्तं तथाचाह । संवछरेणावि न तेसि श्रासी जोगाण हाणी दुविहे बलंमि । याविधिजाइ अणोववेयानद्धम्मया सोहयए तएव ॥ भा० १४८ ॥ तेषामादितीर्थकरवर्तिनां साधूनां द्विविधे बले शारीरे बले धृतिबले च अत्यंतमुपचयप्राप्ते सति संवत्सरेणापि संवत्सरप्रमाणमपि तपः कुर्वतां न योगानां संयमव्यापाररूपाणां हानिरासीत् मध्यमतीर्थ करतीर्थ वर्त्तिनां द्विविधमपि बलं क्रमेणानंतभागहीनमनंतभागहीनम् पश्चिमतीर्थ करतीर्थवर्त्तिनामनंतहीनमतो मध्यमकानां संवत्सरप्रमाणं तपः कुर्वतां महतीयोगहानिरिति तेषाम ष्टमासिकमुत्कृष्टं तपःकर्म्म व्यवस्थापितं पश्चिमतीर्थकर तीर्थवर्त्तिनां तदपि कुर्वतां योगहानिरिति परमासिकमुत्कृष्टं तपःकर्म तेषां प्रवर्त्तितं तदेवमुक्तं प्रायश्चित्तवैषम्ये कारणं संप्रति तुल्यां विशोधिं प्रतिपादयति । जेयावीत्यादि ये चापि मध्यमतीर्थकर - For Private and Personal Use Only *-*K+K++**** पीठिका ॥ ४६ ॥ Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीर्थवर्तिनोपश्चिमतीर्थकरतीर्थवर्तिनश्च धैर्याद्यनुपपेता धैर्येण धृतिबलेन आदिशब्दात् संहननवलेन च कालदोषतोऽनुपपेताः तएवित्ति तकानपि तद्धर्माता तेषामिव आदितीर्थकरतीर्थवर्तिनामिव धर्मोऽशठत्वादिकः स्वभावो येषां ते तद्धर्माणस्तभावः तद्धर्मता सा शोधयति इयमत्र भावना इह अशटभावेनानिहितबलवीर्यतया यथाशक्ति तपःकर्मणि प्रवृत्तिविंशोधेरांतरं कारणं तच बाह्यतपः कर्मणो वैषम्येपि सर्वेषामप्यविशिष्टमतः सर्वेषां तुज्या विशोधिः युक्तं चैतत् तथाहि प्रथमतीर्थकर तीर्थपि न सर्वेषां देहवलं धृतिबलं च समानमथ च सर्वेषामप्यशठभावतया प्रवृत्तेस्तुलया विशोधिरेवमत्रापि भावनीयमित्यदोषः । अत्रैव निदर्शनमाह । | पथ्थगा जे पुरा श्रासि हीणमाणाउ तेधुणा, माण भंडाणि धन्नाणि सोहे जाणे तहेवय भा० १४६॥ ये पूरा पूर्वकाले प्रस्थक आसीरन् ते कालदोषतः क्रमेण हीना हीनतरा जायमाना अत्यंतहीनमाना जातास्तथा धान्यादिभांडानि प्रस्थकादिपरिमाणपरिछेद्यानि तथैव संख्याव्यवहारस्य सर्वदाप्यविशिष्टत्वात् एवमिहापि प्रायश्चित्तानां वैषम्येपि अशठभावेन तपःकर्मणि प्रवृत्तिरांतरं कारणं सर्वेषामप्यविशिष्टमपि शोधिमपि तुशब्दस्यापि शब्दार्थस्य भिन्नक्रमत्वात् तथैव धान्यानां प्रस्थकपरिच्छेद्यतामिव तुल्यां जानीहि प्रस्थकदृष्टांतेन सर्वत्र तुल्यां विशोधिमवबुध्यस्वेति भावः, उक्तमारोपणाप्रायश्चित्तमिदानी प्रतिकुंचनाप्रायश्चित्तमाह । दव्वे खेत्ते काले भावे पलिउंचणा चउविगप्पा, चोयगकप्पारोवण इहइं भणिया पुरिसजाया ॥भ०१५०॥ For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H श्री व्यवहारसूत्रस्य पीठिका ॥५०॥ प्रतिकुंच्यते अन्यथा प्रतिसेवितमन्यथा कथ्यते, यया सा प्रतिकुंचना सा चतुर्विधा तद्यथा दव्ये द्रव्यविषया एवं क्षेत्रे काले भावे च अत्र परस्य प्रश्नमभिधित्सुराह चोयगत्ति । अत्र चोदको ब्रूते ननु कल्पेपि प्रायश्चित्तमभिहितं, व्यवहारेपि तदेव प्रायश्चित्तमभिधीयते इति द्वयोरप्यध्ययनयोर्विशेषाभावः अत्रार्थे रिवचनं । कप्पारोवणेत्यादि । कल्पे कल्पाध्ययने कल्पितानां मूलोत्तरगुणापराधप्रायश्चित्तानामारोपणं, दानमिह व्यवहाराध्ययने भणित, इंइति पादपूरणे इजेराः पादपूरणे इति वचनात् , सानुस्वारता प्राकृतत्वात् प्राकृते हि पादांते सानुस्वारता भवतीति किमुक्तं भवति । कल्पाध्ययने आभवत् प्रायश्चित्तमुक्तं नतु दानमिह तु दानं भणितमिति विशेषः, तथा कम्पाध्ययने प्रायश्चित्ताहोः पुरुषजाता न भणिता इह तु भणिता इति महान् विशेषः एष गाथासंक्षेपार्थः सांप्रतमेनामेव गाथा म्याचिख्यासुः प्रथमतो द्रव्यादिभेदभिन्ना प्रतिकुंचनां व्याख्यानयति । सचित्ते अचित्तं जणवयपडिसेवियं तु अद्धाणे, मुभिक्खंमि भिक्खे हठेण तहा गिलाणेणं ।। भा०१५१॥ द्रव्यविषया प्रतिकुंचना नाम सचित्ते उपलक्षणमेतत् मिश्रे वा प्रतिसेविते अचित्तं मया प्रतिसेवितमित्यालोचयति, क्षेत्रप्रतिकुंचना जनपदे प्रतिसेव्य यदध्वनि प्रतिसेवितमित्यालोचयति, कालप्रतिकुंचना यत्सुभिक्षे काले सेवित्वा दुर्भिक्ष मया प्रतिसेवितमित्यावेदयति, भावप्रतिकुंचना यत् दृष्टेन सता प्रतिसेव्य ग्लानेन सता मया प्रतिसेवितमित्यालोचयति उक्ता प्रतिकुंचना अधुना अनंतरगाथोत्तरार्ध व्याख्यानयन् अज्झयणाण विसेसो इति द्वारं व्याख्यानयति तत्र चोयग इत्यवयवं व्याचिख्यासुराह । ॥५०॥ For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * कप्पमिवि पच्छित्तं ववहारंमिवि तहव पच्छित्तं। कप्पववहाराणं को णु विसंसोत्ति चोएइ ॥भा०१५२॥ | ननु कल्पे प्रायश्चित्तमुक्तं. व्यवहारेपि तदेव प्रायश्चित्तमभिधीयते ततः कल्पव्यवहारयोः को नु विशेषो नैव कश्चनापीतिभावः | न तुशब्दस्याक्षेपद्योतकत्वादिति चोदयति । प्रश्नयति शिष्यः । अपि चाभिधानतोपि कल्पव्यवहारयोविशषानुपपत्तिः तथाचाह । | जो अवितहक्वहारी सो नियमा वट्टए उ कप्पमि । इय बिहु नत्थिविसेसो अज्झयणाणं दुवेण्हंपि॥१५३।। यो नाम साधुरवितथव्यवहारी स नियमादवश्यंभावेन वर्तते एव तुरेवकारार्थः कल्पे आचारे आचारवर्त्तिन एवं यथोतावितथव्यवहारकारित्वात् । यश्च वर्तते कल्पे आचारे स नियमादवितथव्यवहारकारी अवितथव्यवहारकारिण एवाचारे वृत्तिसंभवात् इत्थं च परस्परमविनाभावित्वं कल्पव्यवहारशब्दयोरेकार्थिकत्वात् तथाहि कल्पो व्यवहार आचार इत्यनर्थातरमिति इयबिहु इत्यपि एवमपि अर्थगत्याभिधानाभेदतोपि प्रास्तां प्रागुक्तप्रकारेणाभिधेयाभेद इत्यपि शब्दार्थः हुनिश्चितं द्वयोरपि कन्पव्यवहारयोरध्ययनयोनास्ति विशेषः एवं परेणाभिधेयाभेदतोऽभिधानाभेदतश्चैक्ये प्रतिपादिते मूरिरभिधेयभेदं दर्शयन् कप्पारोवणेत्ति अवयवं व्याख्यानयति कप्पंमि कप्पिया खलु मलगुणे चेव च उत्तरगुगणे य:ववहारे क्वहरिय। पायच्छित्ता भवंते य॥भा०१५४॥ ____ कन्पे कम्पाध्ययने कल्पितान्येव प्ररूपितान्येव खलु शब्दस्यैवकारार्थत्वात् नतु दानव्यवहारे प्रवर्तितानि कानीत्यत आह मूलगुणा चव उत्तरगुणा य इति विषयेण विषयिणो लक्षणात मूलगुणापराधप्रायश्चित्तानि उत्तरगुणापराधप्रायश्चित्तानि । For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -* पीठिका श्री व्यवहारसूत्रस्य Ka-**- व्यवहारे व्यवहाराध्ययने पुनर्व्यवहृतानि दानव्यवहारविषयीकृतानि किमुक्तं भवति कल्पाध्ययने मूलगुणापराधे वा आभवंति प्रायश्चित्तान्युक्तानि अस्मिंस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्चित्तानां दानमुक्तमिति यानि च कल्पाध्ययने आभवंति प्रायश्चित्तानि नोक्तानि तानि व्यवहारभिधीयते तेषां दानं च किंच । अविसेसियं च कप्पे इहइंतु विसेसियं इमं; चउहा पडिसेवण संजोयण श्रारोवण कुंचियं चेव ॥भा०१५५॥ चः समुच्चये अन्यच्चेत्यर्थः । कल्पे कल्पाध्ययने प्रायश्चित्तमविशेषितं विशेषरहितमुक्तं । इहइन्तुत्ति इः पादपूरणे सानुस्वारता पूर्ववत् तुः पुनरर्थे इह व्यवहाराध्ययने पुनरिदं प्रायश्चितं चतुर्दा चतुर्भिः प्रकारेविशेषितं, तानेव प्रकारान्नाह । प्रतिसेवनं संयोजनमारोपणं कुंचनमिति प्रतिकुंचनं एतानि अनंतरमेव सप्रपंचं व्याख्यातानीति न भूयो व्याख्यायते तदेवभिधेयाभेदतो नास्ति विशेष इति यदुक्तं तदसिद्धमिति प्रतिपादितमभिधेय भेदस्य दर्शित्वात् । यत्पुनरुच्यते अभिधानाभेदतो नास्ति विशेष इति तदनैकांतिकमिति दर्शयति । नाणत्तं दिस्सएप थे. अभिन्ने जणम्मिविः वंजणस्स य भेदमि कोइअत्थो न भिजए।भा०१५६॥ ___व्यज्यते प्रकटीक्रियते अर्थाऽनेन प्रदीपेनेव घट इति व्यंजनं शब्दस्तस्मिन् अपिशब्दो भिन्नक्रमः स चैवं योजनीयोऽभिअपि एकरूपेपि एकअर्थे अर्थविषय नानात्वं दृश्यते यथा सैधव इन्युक्ते तत्तत्प्रस्तावादिना अश्वलवणवस्त्राद्यर्थनानात्वं, तथा व्यंजनस्य शब्दस्य भेदेपि च शब्दोऽपिशब्दाथों भिन्नक्रमश्चेत्यत्र संबध्यते कश्चिदयों न भिद्यते. यथा खं, व्योम, आकाशमिति ke- - k Fire-ick- o For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -**********++++ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कस्मादेवं शब्दाभेदेपि अर्थनानात्वमिति चेत् ? उच्यते शब्दार्थयोर्भेदाभेदविषये चतुभंगिकायाभावात् तथाहि अर्थस्थाप्यभेदः शब्दस्थाप्यभेद इति प्रथमो भंग: अर्थस्याभेदः शब्दस्य भेद इति द्वितीयः, अर्थस्याभेदः शब्दस्याभेदः इति तृतीयः अर्थस्य भेदः शब्दस्य भेदः इति चतुर्थः एतेष्वेव चतुर्थभंगकेषु क्रमेणोदाहरणान्युपदर्शयति । पढमो इंदोत्ति बिइय होइइंदसकोन्ति; तइओ गो भूप पसू रस्तिणोत्ति चरमो धडपडोति ॥ भा० १५७॥ प्रथमो भंगोऽथभेदः शब्दोऽभेदः इत्येवंरूपो यथा इंद्र इंद्र इति । तथाह्येकेनापि इंद्र इत्युक्तं द्वितीयेनापि इंद्र इति अत्र च द्वितीयेनापि इंद्र इति । अत्र च द्वयोरपि शब्दयोः स्वरूपाभेदेऽथभेदय । द्वितीयभेदः शब्दस्य भेद इति रूपो यथा इंद्रशइति अत्र हि शब्दस्य नानात्वमर्थस्त्वभिन्न एव द्वयोरप्येकार्थिकत्वात् तृतीयोऽर्थस्य भेदः शब्दस्याभेद इत्येवंलक्षणो यथा भूप पशु रश्मिषु पुरुषभेदेन कालभेदेन वा प्रयुज्यमाना गोशब्दाः । अत्र हि गौरिति सर्वत्राप्यभिन्न इति, चरमो यथा घट पट इति अत्र हि द्वयोरपि शब्दयोः रूपभेदोप्यस्ति अर्थभेदोपि तत उपपद्यते शब्दाभेदेपि अर्थनानात्वमर्थाभेदेपि शब्दनानात्वं तेन यदुच्यते अभिधानाभेदतो नास्ति विशेष इति । तदनेक्रांतिकमुपदर्शितं भूपपशुरश्मिवाचिनां । गोशब्दानामभिधानाभेदेप्यर्थविशेषदर्शनात् स चार्थविशेषोत्रीऽप्यस्ति यथोक्तं प्राक् अभिधानाभेदत इति यद् उक्तं तत् प्रत्यक्षविरुद्धं व्यंजनभेदस्य साचादुपलभ्यमानत्वात् तथाह्येकत्र कल्प इति - अपरत्र व्यवहार इति ॥ अथार्थगत्याभिधानाऽभेद उच्यते न स्वरूपतस्तदप्यसत् अर्थविशेषस्याप्युभयत्र भावात्तथा चाह । For Private and Personal Use Only ******************* Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यय-* वंजणेण य नाणत्तं अस्थतो अविकप्पियं, दिस्सए कप्पनामस्स ववहारस्स तहेव य ॥ भा० १५८ ॥ इारसूत्रस्य कल्पनाम्नोध्ययनस्य तथैव व्यवहारस्य व्यवह.राध्ययनस्य दृश्यते व्यंजनेन व्यंजनभेदेन नानात्वं, प्रत्यक्षतः एव ॥५२॥ । पृथग्विभिन्नानां व्यंजनानामुपलभ्यमानत्वात् । तथाऽर्थतोऽर्थमाश्रित्यास्ति नानात्वं, अविकन्पितं निश्चित प्रायश्चित्तभेदानां *प्रतिसेवनासयोजनादीनां प्रायश्चित्ताह पुरुषजातानां च कम्पाध्ययनानुक्तानामिह व्यवहाराभिधानात् तदेवमज्झयणाण विसेसो इति द्वारं व्याख्यातम् इदानीं तदरिहपरिसाय इत्येतत् द्वारं व्याचिख्यासुरिहई भणिया पुरिसजाया इत्यवयव व्याख्यानयमाह । वहृतस्स अकप्पे पच्छितं तस्स वलिया भेदा, जे पुण पुरीसजाया तस्तरिहा ते इमे होंति॥भा०॥१५॥ इह कल्पे वर्तमानस्य सूत्रोक्तविधिनायतनया प्रवृत्तेः प्रायश्चित्तविषयतैव नोपजायते, इत्यकल्पग्रहणमकल्प दादौ वर्तमानस्य यत् प्रायश्चित्तं तस्ययेभेदाः प्रतिसेवनासंयोजनादयस्ते वर्णिता ये पुनस्तस्य प्रायश्चित्तस्याही योग्याः पुरुषजाताः पुरुषप्रकाराः पुरुषभेदा इत्यर्थः, ते इमे वक्ष्यमाणस्वरूपा भवंति । तानेव दर्शयति ।। कयकरणा इयरे वा सावेक्खा खलु तहेव निरवेक्खा:निरवेक्खाजिणमादीसावेक्खा पायरियमादी भा० कृतकरणा नाम पठाटमादिभिर्विविधतपोविधानैः परिकम्मितशरीराः इतरे अकृतकरणाः षष्ठाटमादिभिस्तपोविशेषैरपरिकम्मितशरीराः तत्र ये कृतकरणास्ते द्विविधास्तद्यथा सापेक्षाः खलु तथैव निरपेक्षाः, सह अपेक्षा गच्छस्येति गम्यते येषां ते सापेक्षा गच्छवासिनः, निर्गता अपेक्षा येभ्यस्तेनिरपेक्षाः तत्र ये निरपेक्षास्ते त्रिविधा जिनादयः तद्यथा। जिनकल्पिकाः कल्पिकाः ॥५२॥ For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ++++++++++ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धपरिहारविशुद्धिका यथालंदकन्पिकाश्च, एते नियमतः कृतकरणा एव अकृतकरणानामन्यतमस्यापि कल्पस्य प्रतिपच्ययोगात् सापेक्षा अपि त्रिविधा आचार्यादयस्तद्यथा । आचार्या उपाध्याया भिक्षवच एते प्रत्येकं द्विधा भूयो भवति तद्यथाआचार्याः कृतकरणा कृतकरणाच उपाध्याया अपि कृतकरणा अकृतकरणाच भिक्षवोपि कृतकरणा अकृतकरणाश्च तत्र कृतकरणानां चित्यमानत्वादस्यां गाथायामेते कृतकरणा ग्राह्याः ॥ अककरणावि दुविहा, अणहिगया अहिगया य बोधव्वा, जं सेबेइ अहिगए अणहिगए अस्थिरे इच्छा इहाचार्या उपाध्यायाश्च कृतकरणा अकृतकरणा वा नियमात् गीतार्थाः स्थिराश्च तत इहाकृतकरणा भिचव एव ग्राह्याः, ते कृतकरणा भिक्षवो द्विविधास्तद्यथा अनधिगताश्च अधिगताश्च अनधिगता नाम श्रगीतार्थाः अधिगता गीतार्थाः, अपिशद्धः संभावने सचैतत्संभावयति, ये भिक्षवोऽनधिगतास्ते द्विविधास्तद्यथा स्थिरा अस्थिराव स्थिरा नाम धृतिसंहननसंपन्नाः तद्विपरीता स्थिराः, अधिगता अपि द्विधा स्थिरा अस्थिराश्च कृतकरणा अपि भिक्षवो द्विधा अधिगताः अनधिगता अनधिगता श्रपि द्विधा स्थिरा अस्थिर अधिगता अपि द्विविधाः स्थिरा अस्थिराव अत्रैव संक्षेपतः प्रायश्चित्तदानविधिमाह जं सेवेह इत्यादि यत् प्रायश्चित्तस्थानं सेवते प्रतिसेवते अधिगतो गीतार्थ उपलक्षणमेतत् कृतकरणः स्थिरथ तस्मै तदेव परिपूर्ण दीयते, तदेव प्रायश्चित्तस्थानं प्राप्ते अनधिगते अस्थिरे व अस्थिरे, च शज्ञादकृतकरणे च गुरोः प्रायश्चित्तदानविधौ इच्छा सूत्रोपदेशानुसारेण स्वेच्छा तथाहि यदि श्रुतोपदेशानुसारतः कृतकरणः स्थिरोधिगत इति वा कृत करणादिरपि समर्थइति विज्ञातो भवति तदा यदेव प्रायश्चित्तमापन्नस्तदेव तस्मै दीयते । अथासमर्थे इति परीचित इति For Private and Personal Use Only ***+++++++++***--*+++ Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ ५३ ॥ -***@**•**• www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाथावत्प्रायश्चित्तं प्राप्तस्तस्यार्वाक्तनमनंतरं दृयिते, तत्राप्यसमर्थतायां ततोप्यनंतरं तत्राप्यसामर्थ्यं ततोप्यनंतरमेवं यथापूर्वं क्रमेण तावन्नेयं यावन्नित्रिकृतिकं तत्राप्यसमर्थतायां पौरुषी प्रत्याख्यानं तत्राप्यशक्तौ नमस्कारसहितं गाडग्लानत्वादिना तस्याप्यसंभव एवमेवलोचनामात्रेण शुध्यापादनमिति, संप्रति पुरुषभेद मार्गणायामेव प्रकारांतरमाह । अहवासा विक्खियरे निरवेक्खा सव्वहा उकय करणा, इयरे कया कयावा, थिराऽथिरा होंति गीयत्था ॥ अथवेति प्रकारांतरद्योतनार्थः तच्च प्रकारांतरमिदं पूर्वं कृतकरणा कृतकरणभेदावादौ कृत्वा पुरुषभेदमार्गणाकृता, अत्र तु सापेक्षनिरपेक्षभेदौ तथाचाह । साविक्खियरेति द्विविधाः प्रायश्चित्ताह: पुरुषास्तद्यथा । सापेक्षा इतरे च सापेक्षा गच्छ्वासिनस्ते च त्रिधा आचार्या उपाध्याया भिक्षवः, निरपेक्षा जिनकल्पिकादयस्तत्र ये निरपेक्षास्ते सर्वशः सर्वात्मना कृतकरणास्तुशद्रस्य समुच्चयार्थत्वादधिगताः स्थिराश्च, इतरे सापेक्षा द्विविधास्तद्यथा कयाकयात्रा इति पदैकदेशे पदसमुदा योपचारात् कृतकरणा अकृतकरणाच वाशद्धः समुच्चये कृतकरणा अपि द्विधा स्थिरा अस्थिरा अस्थिराव, अकृतकरणा अपि द्विधा स्थिरा अस्थिराश्च एकैके द्विधा गीतार्था श्रगीतार्थाश्व सूत्रे गीतार्था इत्युपलक्षणं, ततोऽगीतार्था अपि विवृताः । अथ किस्वरूपाः कृतकरणा इति कृतकरणस्वरूपमाह । माहिं करणा तेउ उभयपरियाए । अहिगयकयकरणत्तं जोगायतगारिहा केई || भा०१६३ ॥ कृतकरणा नाम ये पष्ठाष्टमादिभिस्तपोविशेषरुभयपर्याये श्रामण्ये पर्याये चत्यर्थः परिकम्मितशरीरास्ते ज्ञातव्यास्तद्विल For Private and Personal Use Only ****++*193*>**++K++**++++**<*03++* पीठिका ।। ५३ ।। Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie क्षणा इतरे सामादकृतकरणाः; अत्रैव मतांतरमाह । अहिगयेत्यादि केचिदाचार्या ये अधिगतास्ते नियमात कतकरणा इत्यधिगतानां कृतकरणस्वमिच्छति, कस्मादिति चेदत आह जोगायतगारिहाइति, निमित्तकारणहेतुपु सर्वासां विभक्तीनां प्रायोदर्शनमिति वृद्धवैयाकरणप्रवादात् हेतावत्र प्रथमा ततोयमर्थः यतस्तैर्महाकल्पश्रुतादीनामायतकाला योगा उद्व्यूढास्तत आयतकयोगाहा अभवनिति नियमतो अधिगताः कृतकरणा इति, तदेवं कृताः पुरुषभेदमार्गणा सांप्रतममीयां प्रायश्चित्तदानविधिवक्तव्यस्तत्र ये निरपेक्षा जिनकल्पिकादयस्ते यत् प्रायश्चित्तमापनास्तदेव तेभ्यो दीयते न तद्विषया गुरुलाघवचिंता निरपेक्षत्वात सापेक्षाणां तु सापेक्षतयैव प्रायश्चित्तदानविधौ तद्विषया गुरुलाघवचिंता कर्त्तव्या, तत्र यानि प्रायश्चित्तानि दातव्यानि, तानि संक्षेपतो गाथाद्वयेनाह । निम्विइए पुरिमड्डे. एकासण अंबिले चउत्थेय, पणगं दस पहारसा वीसा तह पन्नवीसाय भा० १६४॥ मासोलहुओ गुरुगो, चउरो मासा हवंति लहुगुरुगा, छम्मासा लहुगुरुगा छेदो मूलं तह दुगं च भा०१६५॥ निर्विकृतिक विकृतिप्रत्याख्यानं पुरिमटुंति दिवसपूर्वार्द्धप्रत्याख्यान, एकाशनाचाम्लचतुर्थानि प्रतीतानि, पणगंति, रात्रिंदिवानां पंचकं लहुगुरुयंति वक्ष्यमाणं पदमत्रापि व्याख्यानतो विशेषप्रतिपत्तिरिति विभक्तिपरिणामेन संबंध्यते, लघुरात्रिंदिवपंचकं गुरुरात्रिंदिवपंचकं च तत्र लघुरात्रिंदिवपंचकमाचाम्लेन एकद्व्यादिदिन हीनं, परिपूर्ण गुरुरात्रिंदिवपंचक एवं दसत्ति लघुरात्रिंदिवदशकं गुरुरात्रिंदिवदशकं, पन्नरसात्ति लघुरात्रिदिवपंचदशकं गुरुरात्रिंदिवपंचदशकं पणवीसत्ति | For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य लघुरात्रिंदिवपंचविंशतिकं गुरुरात्रिंदिवपंचविंशतिकं । मासो लहुओ गुरुओत्ति लघुमासो गुरुमासाः । चत्वारो लघुमासाश्चवारो गुरुमासा, पण्मासा लघवः पण्मासा गुरवः, तथा छेदः कतिपयपर्यायस्य, मूलं सर्वपयोयोच्छेदेन व्रतारोपणं, तहदुगवत्ति अनवस्थाप्यं पारांचितं च; इह पारांचितप्रायश्चित्तवर्ती प्रायो जिनकल्पिकप्रतिरूपको वर्तते उक्तं च पारंचिउएगागीइच्चादि, जिणकप्पियपडिरूवगो इति अनवस्थाप्यप्रायश्चित्तव_प्येवं गुणः उक्तं च संघयणविरियागम सुत्तविही एजो समुज्जुत्तो निग्गाहजुत्तो तबस्सी, पवयण सारे गहियअत्थो ॥ १॥ तिलतुसतिभागमित्तोवि जस्स असुभो न विजए, भावो; निज्जूहणारिहो सो, से से निज्जूहण नस्थि ॥२॥ एयगुणसंपन्नो पावइ अणवट्टाणमुत्तमगुणो हो, एय गुण विप्पहीणोतारिसगंभीरे भरे मूलं ॥३॥ इति । एतौ चैकांततो निरपेक्षौ, सापेक्षाणां त्वयं प्रायश्चित्तदानविधिः कथयितुमुपांतस्ततो मूलादारभ्य प्रायश्चित्तदानविधिरुच्यते तथा चाह । पढमस्स होइ मलं विइए मूलं वेदोच छगुरुगा; जयणाए होइ सुद्धो, अजयणा गुरुगा तिविहभेदो | प्रथमस्याचार्यस्य कृतकरणस्य सापेक्षस्य महत्यपिअपराधे सापेक्षत्वात् प्रायश्चित्तं मूलमुपलक्षणमेतत् तेन तस्यैवाकृतकरणस्यासमर्थात् । छेद इत्यपि द्रष्टव्यं, द्वितीय उपाध्याये कृतकरणे । तथारूपायां धृतिबलसमर्थतायां मूलमितरथा च्छेदः । अकृतकरणे गुरुपण्मासिकं, इहाचार्य उपाध्यायो वा यदि यतनया कारणे देशकालानुरूपं प्रायश्चित्तस्थाने अवर्विष्ट, तदा शुद्धो न प्रायश्चितविषयः यतनया कारण प्रवृत्तेः अयतनया तु प्रायश्चित्तस्थाने प्रवृत्ती मूलं छेदो बाचार्यस्य, उपाध्यायस्य तु गुरुकादारम्योक्तप्रकारेण त्रिविधा प्रायश्चित्तस्य भेदः पगुरुछेदो मूलं च, एवंमुक्तानुसारतो भिक्षुष्वपि प्रायश्चित्तदानविधि For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रनुसरणीयः एतदेव व्याचक्षाण आह । सव्वेसिं अविसिट्टो पावत्तीतेण पढमया मूलं, सावेक्खे गुरुमूलं कयाकए होइ पुण छेत्रोउ ।भा-१६७॥ सावेक्खोत्ति च काउं, गुरुस्स कयजोगिणो भवे छेदो. अकयकरणंमि छगुरु इइअड्डोकतीए नेयं । इति प्रायश्चित्तदानविधिरुक्तप्रकारेण कथयितुमभीष्टो, यदा सर्वेषामाचार्यादीनामापत्तिः प्रायश्चित्तस्यापादनं, अविशिष्टा सापेक्षाणां च महत्यपराधे मूलं नानवस्थाप्यं, पारांचितं वा ततः प्रथमतया सर्वेषां मूलमापनमविशिष्टमधिकृत्य गुरुलाघव चिंतया प्रायश्चित्तदानविधिरुच्यते, तत्र सापेक्षे गुरौ आचार्य गाथायां विभक्तिलोपः प्राकृतत्वात्कृते कृतकरणे प्रायश्चित्तं मूलं, सापेक्षे इति वचनात् , महत्यप्यपराधे गुरौ सापेक्षत्वात् मूलमेव प्रायश्चित्तं, नवनवस्थाप्यं, परांचितं वेति ज्ञापितं एतदेव चोपजीव्य प्रागप्येवमस्माभिर्व्याख्यातं; अकृते अकृतकरणे गुराविति संबंधादाचार्ये भवति प्रायश्चित्तं छेदः, | सावेक्खोत्ति च काउमित्यादि, अत्र गुरुशब्देनोपाध्यायः प्रोच्यते आचार्यस्योक्तत्वात् गुरोरुपाध्यायस्य कृतयोगिनः कृतकरणस्य मूलं प्रायश्चित्तमापनस्यापि सापेक्ष्य इति कृत्वा प्रायश्चित्तं छेदो भवति, तस्यापि कृतकरणस्य मनाक् निरपेक्षतायां मूलमपि प्रायश्चित्तं बिइए मूलं व छेदो छग्गुरुगा इति वचनाद् अकृतकरणे तु तस्मिन्नेवोपाध्याये मूलमापनेपि प्रायश्चित्तं पद्गुरुकाः । गुरवः षण्मासाः। अकृतकरणतया छेदप्रायश्चित्तस्याप्यनहत्वात् इति एवममुना प्रकारेण अड्डोकंतीए इति एकैकस्भिन्नाचार्यादौ स्थाने कुतकरणभेदतो द्वे द्वे प्रायश्चित्ते तयोश्च द्वयोरेकमायं प्रायश्चित्तमुपकामति न तूत्तरस्थानेऽनुवर्तते १. For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie पीठिका श्री व्यवहारसूत्रस्य ॥५५॥ द्वितीयं चोत्तरस्थानेऽनुवर्तते एकंच द्वयोरर्द्धमित्यत्रा पक्रांत्या ज्ञेयं प्रायश्चित्तदानमिदमिति संक्षिप्तमुक्तमिति, विनेयजनानुग्रहाय यंत्रककल्पनया विशेषतो भाव्यते, तत्र यंत्रकविधानमिदं तिर्यक द्वादशगृहकानि क्रियते, अधोमुखं च विंशतिगृहाणि एवं च द्वादशगृहात्मिका विंशतिग्रहपंक्तयो जाताः । तत्र विंशतितमायां पंक्तौ दक्षिणतो ये अंतिमे ये दे दे गृहके ते मुक्त्वा तस्या अधस्तात् दशगृहात्मिका एकविंशतितमा पंक्तिः स्थाप्या, तस्यामप्येकविंशतितमायां पंक्तौ ये द्वे मंतिमे गृहके ते मुक्त्वा अधस्तात् अष्टगृहात्मका द्वाविंशतितमा पंक्तिः स्थापनीया, तस्यामपि ये द्वे अंतिमे गृहके ते मुक्त्वा तस्या अधस्तात पगृहात्मिका प्रयोविंशतितमा पंक्तियंसनीया, तस्यामपि ये द्वे अंतिमे गृहके ते विमुच्य तस्या अधस्ताच्चतुर्ग्रहात्मिका चतुर्विंशतितमा पंक्तिः स्थापयितव्या तस्यामपि ये द्वे अंतिमे गृहके ते परित्यज्य तस्या अधस्तात् द्विगृहात्मिका पंचविंशतितमा पंक्तिः स्थाप्या, तस्या अधस्तादेकगृहात्मिका षड्विंशतितमा पंक्तिः, एवं पड्विंशपंक्त्यात्मकस्य यंत्रकस्य सर्वोपरि तस्याः प्रथमपंक्तरुपरि प्रथमगृहके कृतकरण आचार्यः स्थापनीयः, द्वितीये गृहके अकृतकरणः, तृतीये कृतकरण उपाध्यायः, चतुर्थे स एवाकृतकरणः, पंचमे अधिगतस्थिरभिक्षुः कृतकरणः, षष्टे स एवाकतकरणः, सप्तमे अधिगतास्थिरभिक्षुः कृतकरणः, अष्टमे स एवाकृतकरणः, नवमे अनधिगतस्थिरभिक्षुः कृतकरणः, दशमे स एवाकृतकरणः; एकादशे अनधिगतास्थिरभिक्षुः कृतकरणः, द्वादशे अनधिगतोऽ स्थिरोऽकृतकरणः, एवं स्थापयित्वा कृतकरणस्याचार्यस्य मूलं तस्मिन्नेवापराधेडकृतकरणस्य छेदः उपाध्यायस्य मूलमापन्नस्य कृतकरणस्य च्छेदः प्रकृतकरणस्य षण्मासगुरुस्तत्रैवापराधे मिक्षोरधिगतस्य स्थिरस्य कुतकरणस्य पएमासगुरुः, अकृतकरणस्य षण्मासलघुः। अधिगतस्य भिक्षोरस्थिरस्य कृतकरणस्य षण्मासलघु, ॥ ५५॥ For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकृतकरणस्य चतुर्मासगुरुः, अनधिगतस्य भिक्षोः स्थिरस्य कृतकरणस्य चतुर्मासगुरु, अकृतकरणस्य चतुर्मासलघु अन| धिगतस्य भिक्षोरस्थिरस्य कृतकरणस्य चतुर्मासलघु तस्यैवाकृतकरणस्य मासगुरु ।। १२ ।। एवं प्रथमपंक्ती मूलादारब्धं मासगुरुके निष्टितं, द्वितीयपंक्तो प्रथम गृहके च्छेदः, द्वितीये षड्गुरु, तृतीयेपि पड्गुरु, चतुर्थे पड्लघु पंचमे षट्लघु षष्टे चतुर्गुरु सप्तमेऽपि चतुर्गुरु । अष्टमे चतुर्लघु नवमेपि चतुर्लघु. दशमे मासगुरु एकादशेपि मासगुरु, द्वादशे मासलघु अत्र छेदादारब्धं मासलघुके निष्टितं । तृतीयपंक्तौ प्रथमे गृहके षड्गुरु द्वितीये पडलघु तृतीयेपि पडलघु चतुर्थे चतुर्मासगुरु । पंचमेपि चतुर्मासगुरु, षष्ठे चतुर्मासलघु सप्तमे चतुर्मासलघु अष्टमे मासगुरु नवमेपि मासगुरु दशमे मासलघु एकादशेपि मासलघु द्वादशे भिन्नमासगुरु * अत्र पङ्गुरुकादारब्धं भिन्नमासे गुरौ निष्ठितं चतुर्थपंक्तौ प्रथमे गृहके षड्लघु, द्वितीये चतुर्मासगुरु, तृतीयेपि चतुर्मासगुरु, चतुर्थे चतुर्लघु, पंचमेपि चतुर्लघु, षष्ठे मासगुरु, सप्तमेपि मासगुरु, भष्टमे मासलघु, नवमेपि मासलघु, दशमे भिन्नमासो गुरुएकादशेपि भिन्नमासगुरु, द्वादशे भिन्नमासो लघुः । अत्र षद्लघुकादारब्धं लघुभिन्नमासे निष्टितं, पंचमपंक्ती प्रथमे गृहे चतुर्मासगुरु, द्वितीये चतुर्लघु, तृतीयेपि चतुर्लघु चतुर्थे मासगुरु पंचमेति मासगुरु, षष्ठे मासलघु सप्तमेपि मासलघु अष्टमे भिन्नमासागुरुः । नवमेपि भिन्नमासो गुरुर्दशमे भिन्नमासो लघु एकादशेपि भिन्नमासो लघु द्वादशे गुरुविंशति रात्रिदिवं, अत्र चतुर्गुरुकादारब्धं गुरुके विंशतिरात्रिदिवे स्थितं; षष्ठपंक्तौ प्रथमगृहे चतुर्मासलघु द्वीतीये | मासगुरु, तृतीयेपि मासगुरु, चतुर्थे मासलघु, पंचमेपि मासलघु, षष्ठे गुरुकं पंचविंशतिकं, सप्तमेपि गुरुकं पंचविंशतिकं, अष्टमे For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहार सूत्रस्य लघुपंचविंशतिक, नवमेपि लघुपंचविंशतिकं दशमे गुरुविंशतिकं एकादशेपि गुरुविंशतिक द्वादशे लघुविंशतिकै अत्र चतुर्लघुकादारब्धं लघुविंशतिके निवृतं सप्तमपंक्तौ प्रथमग्रहे मासगुरु द्वितीये मासलघु तृतीयेपि मासलघु चतुर्थे गुरुपंचविशतिकं पंचमे गुरुपंचविंशतिकं पष्टे लघुपंचविंशतिकं सप्तमे लघुपंचविंशतिकं अष्टमे गुरुविंशतिकं नवमे गुरुविंशतिकं दशमे लघुविंशतिकं एकादशेपि लघुविंशतिकं द्वादशे गुरुपंचदशकं । अत्र मासगुरुकादारब्धं गुरुपंचदशके पर्याप्तं । अष्टमपंक्तौ प्रथमे गृहके मासलघु द्वितीये गुरुपंचविंशतिकं तृतीये गुरुपंचविंशतिकं चतुर्थे पंचविंशतिकं लघु पंचमे पंचविंशतिकं लघु षष्ठे गुरुविंशतिकं सप्तमे गुरुविंशतिक, अष्टमे लघुविंशतिकं नवमे लघुविंशतिक, । दशमे गुरुपंचदशकं, एकादशे गुरुपंचदशकं द्वा. दशे लघुपंचदशकं, अत्र मासलघुकादारब्धं लघुपंचदशके पर्याप्त, नवमपंक्तौ प्रथमगृहे गुरुपंचविशीतकं द्वितीये लघुपंचविंशतिक, तृतीये लघुपंचविंशतिकं चतुर्थे गुरुविंशतिकं पंचमे गुरुविंशतिक, पष्ठे लघुविंशतिकं सप्तमे लघुविंशतिकं, अष्टमे गुरुपंचदशकं नवमे गुरुपंचदशकं, दशमे लघुपंचदशकमेकादशके लघुपंचदशक, द्वादशे गुरुदशकं, अत्र गुरुपंचविंशतिकादारभ्य गुरुदशके निष्टितं, दशमपंक्तौ प्रथमगृहे लघुपंचविंशतिक, द्वितीये गुरुविंशतिकं तृतीये गुरुविंशतिकं चतुर्थे लघुविंशतिक, पंचमे लघुविंशतिकं, पष्ठे गुरुपंचदशकं सप्तमे गुरुपंचदशकं, अष्टमे लघुपंचदशकं नवमे लघुपंचदशकं, दशमे गुरुदशकमेकादशे गुरुदशकं, द्वादशे दशक लघु, । अत्र लघुपंचविंशतिकादारब्धं लघुदशके स्थितं, एकादशपंक्तौ प्रथमे गृहके गुरुविंशतिकं, द्वितीये लघुविंशतिकं तृतीये लघुविंशतिक, चतुर्थे गुरुपंचदशक, पंचमे गुरुपंचदशकं, पष्टे लघुपंचदशकं सप्तमे लघुपंचदशकं । अष्टमे गुरुदशकं नवमे गुरुदशकं । दशम लघुदशकं एकादश लघुदशकं द्वादशे गुरुपंचकं, अत्र For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [\]-->$08-03+-***--**-**--*.७ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुविंशतिकादारब्धं गुरुपंचके पर्याप्तं, द्वादशपंक्तौ प्रथमे गृहके लघुविंशतिकं, द्वितीये गुरुपंचदशकं तृतीये गुरूपंचदशकं, चतुर्थे लघुपंचदशकं, पंचमे लघुपंचदशकं षष्ठे गुरुदशकं सप्तमे गुरुदशकं । अष्टमे लघुदशकं । नवमे लघुदशकं दशमे गुरुपंचकमेकादशे गुरुपंचकं, द्वादशे लघुपंचकं अत्र लघुविंशतिकादारब्धं लघुपंचके पर्याप्तं, त्रयोदशपंक्तौ प्रथमे गृहके गुरुपंचदशकं द्वितीये लघुपंचदशकं तृतीये लघुपंचदशकं चतुर्थे गुरुदशकं पंचमे गुरुदशकं । षष्ठे लघुदशकं सप्तमे लघुदशकं, अष्टमे गुरुपंचकं नवमे गुरुपंचकं, दशमे लघुपंचकं एकादशे लघुपंचकं, द्वादशे दशमं । अत्र गुरुपंचदशकादारब्धं दशमे निष्ठितं । चतुर्दशपंक्तौ प्रथमगृहके लघुपंचदशकं द्वितीये गुरुदशकं तृतीये गुरुदशकं, चतुर्थे लघुदशकं । पंचमे लघुदशकं, । षष्ठे गुरु पंचकं सप्तमे गुरुपंचकं, अष्टमे लघुपंचकं नवमे लघुपंचकं, दशमे दशममेकादशे दशमं द्वादशे अष्टमं अत्र लघुपंचदशकादारब्धमष्टमे निष्ठितं । पंचदशपंक्तौ प्रथमे गृहके गुरुदशकं द्वितीये लघुदशकं तृतीये लघुदशकं, चतुर्थे गुरुपंचकं पंचमे गुरुपंचकं, षष्ठे लघुपंचकं सप्तमे लघुपंचकमष्टमे दशमं नवमे दशमं, दशमे अष्टममेकादशे अष्टमं द्वादशे षष्ठं । अत्र गुरुदशCarrot षष्ठे निष्ठितं, पोडशपंक्तौ प्रथमगृहके लघुदशकं द्वितीये गुरुपंचकं तृतीये गुरुपंचकं, चतुर्थे लघुपंचकं पंचमे लघु पंचकं, षष्ठे दशमं सप्तमे दशमं, अष्टमे अष्टमं नवमे अष्टमं दशमे षष्ठं एकादशे षष्ठं, द्वादशे चतुर्थमत्र लघुदशकादारब्धं चतुर्थे निष्ठितं सप्तदशपंक्तौ प्रथमगृह के गुरुपंचकं द्वितीये लघुपंचकं । तृतीये लघुपंचकं । चतुर्थे दशमं पंचमे दशमं, पष्ठे अष्टमं सप्तमे श्रष्टमं, अष्टमे षष्ठं । नवमे षष्ठं, दशमे चतुर्थमेकादशे चतुर्थ द्वादशे आचामाम्लमिति । अत्र गुरुपंचकादारब्धमाचामाम्ले निष्ठितमष्टादशपंक्तौ प्रथमगृहके लघुपंचकं द्वितीये दशमं, तृतीये दशमं चतुर्थेऽष्टमं पंचमे अष्टमं षष्ठे षष्ठं सप्तमे षष्ठं, अष्टमे For Private and Personal Use Only *A*••*@*-**-*-•- › Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य चतुर्थ नवमे चतुर्थ दशमे आचामाम्ल, एकादशे आचामाम्लं द्वादशे एकाशनकमत्र लघुपंचकादारब्धमेकाशने निष्ठितमेको-|* नविंशतितमाया पंक्तौ प्रथमगृहके दशमं द्वितीये अष्टमं तृतीये अष्टमं चतुर्थे षष्ठं पंचमे षष्ठं षष्ठे चतुर्थ सप्तमे चतुर्थ अष्टमे आचामाम्लं नवमे आचामाम्लं दशमे एकाशनकं एकादशे एकाशनकं द्वादशे पूर्वार्ध अत्र दशमादारब्धं पूर्वार्धे स्थितं, विंशतितमायां पंक्तौ प्रथमग्रहके अष्टमं द्वितीये षष्ठं तृतीये षष्ठं चतुर्थे चतुर्थ पंचमे चतुर्थ षष्ठे आचामाम्लं सप्तमे आचामाम्लं अष्टमे एकाशनकं नवमे एकाशनकं दशमे पूर्वार्धमेकादशे पूर्वाधं द्वादशे निर्विकृतिकमत्राष्टमादारब्धं निर्विकृतिके निष्टित मेकविंशतितमायां पंक्तौ प्रथमे गृहके षष्ठं, द्वितीये चतुर्थ। तृतीये चतुर्थ चतुर्थे आयामाम्लं, पंचमे आयामाम्ल, षष्ठे एकाशनं सप्तमे एकाशनं अष्टमे पूर्वार्द्ध, नवमे पूर्वार्द्ध दशमे निर्विकृतिक, अत्र षष्ठादारब्धं निर्विकृतिके निष्ठितं द्वाविंशतितमायां पंक्ती प्रथमे गृहके चतुर्थ द्वितीये आचाम्लं तृतीये आचाम्लं चतुर्थे एकाशनं पंचमे एकाशनं पष्ठे पूर्वोई सप्तमे पूर्वाद्ध अष्टमे निर्विकृतिकमत्र चतुर्थादारब्धं निर्विकृतिके निष्ठितं, त्रयोविंशतितमायां पंक्तौ प्रथमे गृहके आचामाम्लं द्वितीये एकाशनकं । तृतीये एकाशनकं । चतुर्थे पूर्वार्द्ध पंचमे पूर्वार्द्ध, षष्ठे निर्विकृतिक, चतुर्विंशतितमपंक्तौ प्रथमे गृहके एकाशनकं द्वितीये पूर्वार्द्ध तृतीये पूर्वार्द्ध । चतुर्थे निर्विकृतिक, पंचविंशतितमपंक्तौ प्रथमे गृहके पूर्वार्द्ध द्वितीये निर्विकृतिक पइविंशतितमायाँ पंक्तौ निर्विकृतिकमिति, तदेवं कयकरणा इयरे वा इत्यादिना ये पुरुषभेदाः प्रागुक्तास्तेषां प्रायश्चित्तदान विधिरुक्तः । ___ संप्तति जे सेवेह अहिगतो इत्यादि यत् गाथोत्तरार्द्धमुक्तं, तद्व्याख्यानार्थमाह,। अकयकरणाउ गीयाजे य अगीया य अकयअथिरा य, ते सावत्तिअणंतरबहुयं तरियं व झोसोवा।१६९।। ॥ ५७॥ For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ये गीता गीतार्था अधिगता इत्यर्थः, अकृतकरणाः ये च अगीता अगीतार्था अनधिगता इति भावः, अकयत्ति अकृतकरणाश्च, चशब्दात् अकृतकरणाश्च । अस्थिराश्च कृतकरणा अकृतकरणाश्च तेषां कदाचित् आपत्तिप्रायश्चित्तं दीयते, यत् यत् प्रायश्चित्तं आपनं तदेव दीयते इति, यावत् कदाचित् तथाविधायामसमर्थतायां यत्प्रायश्चित्तमापन्न, तस्याक्तिनमनंतरं दीयते, कदाचित्प्रभूतायामसमर्थतायां बह्वतरित बहुभिः प्रायश्चित्तैरनंतरितमक्तिनं दीयते इति यावत् अत्यंतासमर्थतायां झोसो वा सर्वस्य प्रायश्चित्तस्य परित्यागः आलोचनमात्रेणैवतस्यामवस्थायां तस्य शुद्धिभावात् ।, यथा कुतकरणस्योपाध्यायस्य मूलमापन्नस्य तथाविधयोग्यतायां मूलं दीयते, अकृतकरणस्य पुनरसमर्थ इति कृत्वा छेदस्तथाप्यसमर्थतायां षद्गुरु तत्राप्यशक्तौ पट्रलघु एवं तावत् नेयं यावन् निर्विकृतिकं तत्राप्यशक्तौ पौरुषी तत्राप्यसमर्थतायां नमस्कारसहितं तस्यापि गाढग्लानत्वभावतोऽसंभवे एवमेवालोचनामात्रतः शुद्धिरिति । तदेव कयकरणा इयरे वा इत्यादिगाथाद्वयसकलमपि भावितमधुना सावेक्खा आयरीयमादीति यदुक्तं तत्र परस्याक्षेपमाह ।। श्रायरियादी तिविहो सावेक्खाणंतु किं कतो भेदो, एएसिं पच्छित्तं दाणंचऽपणं अतो तिविहो ।भा०१७०॥ नवाचार्योपाध्याययोरपि भिक्षुत्वस्यावस्थितत्वात् तद्हणे तयोरपि ग्रहणमिति किं किमर्थ सापेक्षाणां त्रिविध आचार्या|| दिकः आचार्योपाध्यायभिक्षुलक्षणः कृतो भेदः १ एवमुक्ते सरिराह एएसिणामित्यादि । एतेषामाचार्यादीनां यत् भवति प्रायश्चित्तं यश्च तस्य प्रायश्चित्तस्य समर्थासमर्थपुरुषाद्यपेक्ष्य दानं, तत् पृथक पृथक् अन्यत् अतः सापेक्षाणामाचार्यादिकस्त्रिविधो भेदः कृतः, एतदेव सविशेषमाह ।। For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवडारसूत्रस्य ५८॥ कारणमकारणं वा जयणा अजयणा व नत्थि अगीयत्थे, एएण कारणेणं आयरियाई भवे तिविहा इदं कारणं प्रतिसेवनाया इदमकारणं वा, तथा इयं यतना इयमयतना इत्येतनास्ति अगीतार्थे, गीतार्थस्य तु, अर्थात्गीतार्थस्यास्तीति प्रतीयते, तत्राचार्योपाध्यायो गीतार्थी, भिक्षुः गीतार्थोऽगीतार्थश्च, गीतार्थस्य अगीतार्थस्य च कारणे यतनया कारणे अयतनया अकारणे यतनया अकारणे अयतनया पृथक् प्रथक् अन्यत् अन्यत् प्रायश्चिचं, सहासहपुरुषाद्यपेक्षातुल्येपि प्रायश्चित्ते आपद्यमाने पृथगन्योऽन्यो दानविधिरत एतेन कारणेनाचार्यादयस्त्रिविधा भवंति, मूत्रे भवे इति बहुत्वेप्येकवचनं प्राकृतत्वात् प्राकृते हि वचनव्यत्ययोपि क्वविद् भवति इति, एनामेव गाथां व्याख्यानयति ॥ कज्जाकजजयाजय अविजाणतो अगीतो जे सेवे, सो होइ तस्स दप्पो गीये दप्पो जह दोसाभा०१७२॥ कार्य नाम प्रयोजनं, यच्च प्रयोजनं तच्च अधिकृतप्रवृत्तेः प्रयोजकत्वात् कारणं, अत एवान्यत्रोक्तं कारणंति वा कजंति वा एगई, ततोयमर्थः अगीतोऽगीतार्थः कारणं न जानाति, यस्मिन्प्राप्ने प्रतिसेवना क्रियते । अकारणं न जानाति यस्मिन् प्रतिसेवना न क्रियते, तथा कारणे अकारणे वा प्राप्त सेवनं कुर्वन् यतनामयतनां वा न जानाति, एतान्यजानानो यः सेवते प्रतिसेवते, तस्य दप्पो भवति । सा तस्य दपिका प्रतिसेवना भवतीति भावः, गीतार्थः पुनः सर्वाण्यप्येतानि जानाति ततः कारणे प्रतिसेवते, ना कारणे, कारणेपि यतनया न पुनरयतनया ततः शुद्ध एव न प्रायश्चित्तविषयोऽगीतार्थस्य त्वज्ञानतया दर्पण प्रतिसेवमानस्य प्रायश्चित्तं यदि पुनः गीतार्थोपि दर्पण प्रतिसेवते, कारणेप्ययतनया च तदा तुल्यामगीतार्थेन समं त ॥ ५८॥ For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्य प्रायश्चित्तं । तथाचाह गीए दप्पा जए दोसा, गीते गीतार्थे दर्पण प्रवर्तमाने प्रतिसेवनायामिति गम्यते कारणेपि प्रतिसेवनाया अयतमाने अगीतार्थेन तुल्यं तस्य प्रायश्चित्तमिति भावः, प्रतिसेव्यमाने तुल्ये वस्तुनि दर्पणापि क्रियमाणायां प्रति | सेवनायां यतनया प्रवृत्तौ न तुल्यं प्रायश्चित्तं, कारणे पुनर्यतनया प्रवर्त्तमानः शुद्ध एव न प्रायश्चित्तविषयः । तत्राचार्या उपाध्यायाध नियमात् गीतार्था इति गीतार्थत्वापेक्षया समाः केवलं प्रतिसेव्यमानं वस्तुप्रतीत्य विपमाः भिक्षको गीतार्थागीतार्थाश्च भवंति प्रतिसेव्यमपि वस्त्वधिकृत्य भेद इति, वस्तुभेदतो गीतार्थत्वागीतार्थत्वतश्च पृथक् विभिन्न विभिन्न प्रायश्चित्तं, सहासहपुरुषाद्यपेक्षया तु तुल्येप्याभवति प्रायश्चित्ते पृथक् विभिन्न विभिन्न प्रायश्चित्तदानं तथाचाह ।। दोसविहवाणुरूवोलोए दंडोवि किमुत उत्तरिए॥तित्थुच्छेदोइहरा निराणुकंपा नय विसोही।भा.१७३। दंडोवीन्यपिशब्दो भिन्नक्रमत्वात् लोकेपीन्येवं द्रष्टव्यः लोकेपि दंडो दोषानुरूपो विभवानुरूपश्च, तथाहि महत्यपराधे महान् दंडोऽल्पेऽल्पीयान् तथा समानेऽपि दोषेऽल्पधनस्याल्पो महाधनस्य महान् लोकेपि तावदेवं किमुत किंपुनरौत्तरिके लोकोत्तरसंबंधिनि व्यवहारे, तत्र सुतरां दोषसामर्थ्यानुरूपो दंडस्तस्य सकलजगदनुकंपायाः प्रधानत्वात् यदि पुनरल्पेपि दोषे महान दंडो महत्यप्यल्पीयान् तथा यदि समानेप्यपराधे कृतकरणत्वमकृतकरणत्वं वाचार्योपाध्याययोर्भिक्षोरपि कृतकरणत्वमकृतकरण त्वमधिगतत्वं स्थिरत्वमस्थिरत्वं चानपेक्ष्य न तदनुरूपो दंड: स्यात् किंतु तुल्य एव, तदा व्यवस्थाया अभावतः संतानप्रवृत्यसंभवे तीर्थोच्छेदः स्यात् , तथा निरनुकंपा अनुकंपाया अभावः । प्रायश्चित्तदायकस्य असमर्थभिक्षुप्रभृतीनामनुग्रहात् न च तस्य प्रायश्चित्तदायकस्य विशोधिरप्रायश्चित्तस्य प्रायश्चित्तेप्यतिमात्रप्रायश्चित्तस्य दानतो महाशातना For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य संभवात् अप्पच्छिते य देइ पच्छित्तं पच्छित्ते अइमत्तं आसायणा तस्स महतीउ, इति वचनात् ततः सापेक्षा आचार्यादयस्त्रिविधा उक्ताः । अत्रैव प्रकारांतरमाह । श्रवा कज्जा कजे जयाजयंते य कोविदोगीयो; दप्पानातोनिसेवे, अणुरूवं पावए दोस।भा०१७४॥ ___ अथवेति प्रकारांतरे गीतार्थः सकारणमपि जानाति । अकारणमपि जानाति, यतनामपि जानाति । अयतनामपि जानाति एवं कार्याकार्ये यतायते कोविदो गीतार्थो यदि दर्पण प्रतिसेवते । कारणेप्ययतनया तदा स दायतनातो निषेव-11 माणोऽनुरूपं दानुरूपमयतनारूपं दोषं प्रायश्चित्तं प्राप्नोति, दोऽयतनानिष्पन्नं तस्मै प्रायश्चित्तं दीयते इति भावः, कप्पेय अकप्पम्मिय, जो पुण श्रविणिच्छितो अकजंपि, कजामिति सेवमाणो अदोसवंतो असढमावो॥ ____ यः पुनः कल्पेऽकल्पे च अविनिश्चितः किं कल्प्यं किमकल्प्यमिति विनिश्चियरहितः सोऽकार्यमपि अकरणीयमपि अक लप्यमिति भावः कार्यमिति कल्पिकमिति बुध्या सेवमानोऽशठभावः अत्र हेतो प्रथमाऽशठभावत्वाददोषवान् न प्रायश्चित्त! भाग भवतीति भावः । जं वा दोसमयाणंतो हेहंभूतो निसेवई, निदोसवं केण हुजा, वियाणंतो तमायारं । भा० १७६ ॥ हेहंभूतो नाम गुणदोषपरिज्ञानविकलोऽशठभायः स यं दोपमजानानो निषेवते प्रतिसेवते तमेव दोपं विजानानः कोविदो गीतार्थः आचरन् समाचरन् केन हेतुना निदोपवान् दोपस्याभावो निदोपं तदस्यास्तीति निदोपवान् दोषाभाव ॥ ५ । For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra @*-*-*@*••*O*→ --10+1++++ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वान् न भवेत् नैव भवतीति भावः । तीव्रदुष्टाध्यव्यवसायभावात् । न खलु जानानस्तविदुष्टाध्यवसायमंतरेण तथा प्रवर्त्तते इति तदेवं दृष्टांतमभिधायाधुना दाष्टतिकयोजनामाह । एमेव तु मिवि वराहपर्यमि वट्टिया दोवि, तत्थवि जहाणुरूवं दलंति दंडं दुवेराहंपि ॥ भा० १७७॥ एवमेव अनेनैव प्रकारेण अनेनैव दृष्टांतेनेति भावः द्वावपि जनौ आस्तामेक इत्यपि शब्दार्थः । तुल्येपि समानेप्यपराधपदे वर्त्तितौ तत्रापि तुल्येप्यपराधपदे द्वयोरपि तयोर्यथानुरूपं गीतार्थागीतार्थयतनासंहननविशेषानुरूपं दंडं दलयंति प्रयच्छन्ति, तस्मात् प्रायश्चित्तभेदतः प्रायश्चित्तदानभेदतश्चाचार्यादिकस्त्रिविधो भेदः कृतः, तदेवमाचार्यादित्रिविधभेदसमर्थनारूपतवतो गीतार्थागीतार्थादिभेदतः अभवत् प्रायश्चित्तनानात्वं चोपदर्शितमिदानीमत एव दृष्टांतादवस्थाभेदतो गीतार्थे एव केवले शोधिनानात्वमुपदर्शयति । सेव दितो तिविहे गीयंमि विसोहिनाणत्तं वत्थुसरिसो उ दंडो दिज्जइ लोएवि पुत्तं ॥ १७८ ॥ गीते गीतार्थे त्रिवि प्रकारे बालतरुण वृद्धलक्षणे यत् शोधिनानात्वं तद्विषये एप एवानंतरोदितस्त्ररूपो दृष्टांतस्तहि यथाकल्पयाकल्प्यविधिपरिज्ञानविक लोकल्पनीयमपि कल्पनीयमिति बुद्ध्या प्रतिसेवमानो न दोषवान् भवति । कोविदस्तु कल्पयाकल्पये जानानोऽकल्पनीयं प्रतिसेवमानो दोषवान् एवमिहापि तुल्ये प्रतिसेव्यमाने वस्तुनि तरुणे प्रभूतं प्रायश्चित्तं समर्थत्वात् । बालवृद्धयोः स्तोकमसमर्थत्वात् न चैतदन्याय्यं यतो लोकेपि वस्तुसदृशः पुरुषानुरूपो दंडो दीयते, तथाहि For Private and Personal Use Only ********************* Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य वाले बढेच महत्यप्यपराधे करुणास्पदत्वात् स्तोको दंड: तरुणे महान् , एतच्च पुव्युत्तमिति प्रागेवोक्तं दोसविहवाणरूवो * इत्यादिना ततो न्याय्यमनंतरोदितामिति, संप्रत्याचार्योपाध्यायभितणामेव चिकित्साविपये विधिनानात्वं दर्शयति । तिविहे तेगिच्छंमि उज्जुय वाउलणसाणा चेव, पराणवणमणिच्छंते, विठ्ठतो भंडिपोएहि ॥१७९॥ त्रिविधे त्रिप्रकारे प्राचार्योपाध्यायभिक्षुलक्षणे चिकित्यमाने गीतार्थे इति गम्यते, उज्जुयत्ति ऋजुकं स्फुटमेव व्याप्त साधुना व्यापृतक्रियाकथनं कर्तव्यं इयमत्र भावना प्राचार्याणामुपाध्यावानां गीताथानां च भिक्षणां विचिकित्स्यमानानां यदि शुद्धं प्रासुकमेषणीयं लभ्यते, तदा समीचीनमेवं न तत्र विचारः अथ प्रासुकमेपणीयं न लभ्यते, अवश्यं च चिकित्सा कर्तव्या, तदा ऽशुद्धमप्यानीय दीयते, तथाभूते च दीयमाने म्फुटमेव निवेद्यते. इट मेवंभृतमिति, तेषां गीतार्थत्वेनापरिणामदोषस्यातिपारिणामदापेस्य चासंभवान् । अगीतार्थभिक्षोः पुनः शुद्धालाभे चिकित्सामसुद्धेन कुर्वतो मुनिवृषभा यतनया कुति, न चाशुद्धं कथयति । यदि पुनः कथयंत्ययतनया कुर्वति, तदा सोऽपरिणामत्वादनिच्छन् यत् आगाढादि परितापनममनुभवति । तनिमित्तं प्रायश्चित्तमापद्यते तेषां मुनिवृषभाणां यद्वातिपरिणामतया सोतिप्रसंगं कुर्यात् , तस्मान्न कथनीयं नाप्ययतना कर्तव्या, अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवेत् यथा अकम्पिकमानीय मह्य दीयते इति, तदा तदनिच्छन् प्रज्ञाप्यते * तथाचाह पराणवणमणिच्छते इति अकल्पिकमनिच्छत्यगीतार्थे भिक्षी प्रज्ञापना कर्तव्या । यथा ग्लानार्थ यदकल्पिकमपि । यतनया सेव्यते, तत्र शुद्धो ग्लानो, यतनया प्रवृत्तेरल्पीयान् दोपोऽशुद्धग्रहणान् सोपि च पश्चात् प्रायश्चित्तेन शोधयिष्यते न चासावल्पीयान् दोपो नांगीकर्तव्यः । उत्तरकालं प्रभूतसंयमलाभात् । तथाहि चिकित्साकरणतः प्रगुणीभूतः सन्परिपालयि- दायत इति, तदनानार्थ यायिष्यते न ।। ६० ॥ । ६० । For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्यति चिरकालं संयम, संयमप्रभावतश्च कदाचित् गम्यते तद्भव एव मोक्षो, यदि पुनश्चिकित्सां न कारयिष्यसि । ततस्तदकरणतो मृतः सन्नसंयतो भविष्यासि, असंयतस्य च भूयान् कम्मबंधस्तस्म्मादम्पन बह्वन्वेष्यतामेतद्विद्वत्ताया लक्षणं, उक्तं च, अप्पेण बहुमेसेजा एवं पंडियलक्खणमिति, एवं प्रज्ञापना तरुणे क्रियते, यः पुनः बालः स चालत्वात् यथा भणितं करोAil त्येव यस्तु वृद्धस्तरुणो वातिरोगग्रस्तोचिकित्सनीयः स प्रोत्साह्यते महानुभाव ! कुरु भक्तप्रत्याख्यानं, साधय ! पूर्वमहर्षि रिवोत्तमार्थमेतन्जिनवचनाधिगमफलमिति, यदि पुनरेवमुत्साह्यमानोपि न भक्तप्रत्याख्यानं कर्तुमिच्छति, तदा भंडीपोताम्यां दृष्टांतः करणीयः, भंडीगंत्री, पोतः प्रवहणं, दृष्टांतकरणं चाग्रे स्वयमेव दर्शयिष्यति । एष गाथासमासार्थः सांप्रतमेनामेव गाथां विवृणोति ॥ सुद्धालाभे अगीते अजयणकरणकहणे भवे गुरुगा, कुज्जा व अति पसंगं, असेवमाणेव असमाही ॥१८॥ अगीते अगीतार्थे भिक्षौ शुद्धालाभे प्रासुकैपणीयालाभे अशुद्धेन चिकित्स्यमाने यदि अयतना क्रियते कथ्यते वा, तदा मुनिवृषभाणामयतनाकारिणां कथयतां प्रायश्चित्तं भवति, गुरुकाश्चत्वारो मासा गुरवः, इयमत्र भावना यदि अयतनाकरणतोऽकरणतो वा ज्ञातं भवति । यथा ममाशुद्धेन चिकित्सा क्रियते तदा तेषां मुनिवृषभाणां चत्वारो गुरुकाः एतच्चासामाचारीप्रवृत्तिनिषेधार्थ प्रायश्चित्तं, या पुनरनिच्छतोऽसमाधिप्रवृतेरनागाढादिपरितापना तनिष्प्रनमन्यदेव पृथगिति, यदिवा सोतिपरिणामकत्वादतिप्रसंगं कुर्यात् । अथवा चिकित्सायाः प्रतिषेधतोऽकल्पनीयमसेवमाने रोगवृद्धिवशादसमाधिस्तस्य स्यात् असमाहितस्य च कुगतिप्रपातस्तस्मात् तस्मिन् यतनया कर्त्तव्यं, न च कथनीयमिति. सांप्रतं यदुक्तं भंडीयोन For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ ६१ ॥ --*Q**-**-*-**-**-**«**O*** दृष्टांतः कर्त्तव्य इति । तत्र मंडीदृष्टांतं भावयति । www.kobatirth.org जा एगदेसे अदढाउ भंडी, सीलप्पए साउ करइ कजं । Acharya Shri Kailassagarsuri Gyanmandir जादुब्बा संठवियाविसंती न तंतुसीलंति विसण्ण दारुं भा० ॥ १८९ ॥ या मंडी मंत्री एकदेशे कचित् श्रद्धा सा शीलाप्यते तस्याः परिशीलनं कार्यते तुशब्दो यस्मादर्थे यतः सा तथाशीलिता सती करोति कार्य, या पुनः संस्थापिता सती दुर्बला न कार्यकरणक्षमा तां विषण्णदारुं नैव तुशब्द एवकारार्थो भिन्नक्रमत्वादत्र संबध्यते, शीलयंति, कार्यकरणाचमत्वात् एष मंडीदृष्टांत एतदनुसारेण पोतदृष्टांतोपि भावनीयः । तद्यथा । जो एगदेसे अदा उ पोतो, सीलप्पए सोउ करेइ कज्जं ॥ जो दुब्बलो संठवितोवि संतो न तंतुसीलति विसपणदारुं भा० ।। १८२ ।। दातिक योजना त्वेवं यदि प्रभूतमायुः संभाव्यते, प्रगुणीकृतश्च देहः संयमव्यापारेषु समर्थ इति ज्ञायते, तदा चिरकालं संयमपरिपालनाय युक्ता चिकित्सा, अल्पेन प्रभूतमन्वेषयेदिति वचनात् यदा चायुः संदिग्धं न प्रगुणीकृतोपि देहः संयमव्यापारक्षमस्तदैवं प्रज्ञापनानिष्फला चिकित्सेति न चिकित्सा कारयितुमुचितेति अन्यच्च । संदेहियमारोग्गं, पउणोवि न पच्चलोनुजोगाणं, इइ सेवंतो दप्पे वहइ नय सो तहा कज्जो भा० ॥ १८३॥ संदिग्धमारोग्य प्रतिरोगग्रस्तत्वात् न च प्रगुणोषि प्रगुणीकृतोपि योगानां संयमव्यापाराणां करणे प्रत्यलः समर्थ इति For Private and Personal Use Only 11.OR ॥ ६१ ॥ Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vike-001 । नो यदि यतनयाप्यकन्यं प्रतिसेवते, तदा स द वत्तेते, न च स तथारूपो दो गीतार्थेन करणीयः । दकिप्रतिया दीर्घसंसारमूलत्वात् इति प्रज्ञाप्यते यदि पुनरेवमपि प्रज्ञाप्यमानो नावबुध्यते, तदा यतनया समाधिमुत्पादयद्भिइतव्यं यः पुनस्तरुणो मनाक् वृद्धो वा प्रगुणीकृतः सन् तपःसंयमादिषु प्रत्यलो भवितेति ज्ञायते, तदा तं चिकित्सातेपद्यमानं प्रत्येवं प्रज्ञापना ।। कोहं अछित्ति अढवाग्रहीहं तवोविहाणसुयउज्जमिज ॥ गणं वनीइएयसारविस्सं सालंबसेवी समुवेइ मोक्खं भा० ।। १८४ ॥ यो ग्लान: सम्भवमवबुध्यते. समर्थों भूतः सन्नछित्तिं प्रभृतलोकप्रबाजनादिना तीर्थाव्यवच्छेदं करिष्यामि । अदुविति अथवा अहमध्येध्ये सूत्रतोऽर्थतश्च द्वादशांगं दर्शनप्रभावकाणि वा शास्त्राणि । यदिवा तपो लब्धिसमन्वितत्वात्तपोविधानेषु नानाप्रकारेषु उज्जमिस्सति उद्यमिष्यामि उद्यम करिष्यामि, गणं वा गच्छं वा नीत्या सूत्रोक्तया सारयिष्यामि गुणैः प्रवृद्ध करिष्यामि स एवं सालंबसंवी एतैग्नंतरोदितैगलंबनैर्यतनया चिकित्सार्थमकल्पमपि प्रतिसेयमानः समुपैति प्राप्नोति मोक्षं सिद्धिमिति । छ । इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां व्यवहारपीठिका समाप्ता । छ । ग्रंथा० २३५५ ।। व्यवहार पीठिका नाम व्यवहारसुत्रस्य प्रथमो विभागः समाप्तः For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रार्थना. पीठिका भीष्यवहारसत्रस्य ॥ ६२॥ आ व्यवहार सूत्र छ छेदमांनु एक सूत्र छे. तेमा विषय पणो गंभीर छे तेथी तेनी पीठिकामां तेनु संक्षिप्त वर्णन कयु के, आ छेद सूत्र बांचनार भव्यात्मा चारित्रमा हढ निपुण बुद्धिवाळो पंदर वर्षना चारित्रपर्यायवाळो होवो जोइए, बीजां सूत्रोनुं ज्ञान मेळवेलु हशे, तेने आत्मार्थी गीतार्थ गुरुनी सहायताथी प्राये घणो भाग समजाय तेवू छे. कोई क्षुद्र बुद्धिनो अल्प पर्यायवाळो भाजुबाजुनो संबंध समग्या विना अनर्ध करी बेसे तेवा हेतुधी तेने प्रसिद्ध करवामां केटलोक भाग विरुद्ध पण छे. पण जो लही पाओनी लखेली प्रतो भूल परंपरावाळी नकलो लगभग चारसो रुपियाना खर्च भंडारोमा अथवा साधुओ पोताने माटे लखावी राखे छे, अने ते पण ब्राह्मण के जैन ग्रहस्थ विद्वान् पासे वाचवा छतां अनथ थती नथी, तो यथाशक्ति अनेक प्रतो मेळवी सुधारी योग्य पुरुषोने बांचवा माटे जो थोडी किंमतमा अपाय तो वधारे सारु.] | तेथी पालनपुरना सं. १६७८ मां प्रेसकोपी शरु थइ, अने सं. १९८२ मा पूर्ण थइ. मुनि माणेक. ज्यारे सं. १६८० मा सुरतमां जैन साहित्य परिषद भराइ ते समये झवेरी मगनभाई नगीनभाईए प्रथम रुपिया ५००) पांचसो आपेला तेमां पीठिका छपावा सुरत | समाचार प्रेसमा अपाई, पण पूरता टाइप विगैरेना अभावे चार फरमाथी कार्य अटक्यु, तेथी पीठिका फरी भावनगरमा आनंद प्रेसमा छपाई के. त्यारपछीना पहेला उद्देशाना बे विभाग पाण्या ये, जेमानो प्रथम एटले पीठीका पछीना बीजा भागमा सीरपुर-खानदेशना जैन श्वेतांबर संघ तरफथी रुपिया ५००) रोनी मदद मळी के एटले ते बदल ते पुण्यात्माअोनो ज्ञान-भक्ति प्रत्ये जे उत्साह के ते अनुमोदनीय छे. वीजो विभाग तुर्त छपाबानो छे जेमा मददनी आवश्यक्ता होवाथी आबे विभागो भव्यात्माओना करकमळमां अर्पण कराय छे. परचुरण मदद माटे जुईं लीस्ट मां भावशे. ॥ ६२. For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अहम् ॥ श्रीमान् मलयगिरि विरचित विवरणयुक्त भाष्यनियुक्ति समेत---- श्री व्यवहारसूत्रस्यपीठिकाऽनंतर द्वितीयो विभागः। गतो नाम निष्पनो निक्षेपः, संप्रति सूत्रालापक निष्पन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति, मूत्रं चानुगमे, सचानुगमोद्विधा सूत्रानुगमो नियुक्त्य नुगमश्च, तत्र नियुक्त्य नुगमस्त्रि विध स्तद्यथा निक्षेप नियुक्त्य नुगमः उपोद्घात नियुक्त्य नुगमः सूत्र स्पर्शिक नियुक्त्य नुगमश्च, निक्षेप नियुक्त्य नुगमोऽनुगतः; मूत्र स्पर्शिक नियुक्त्य नुगमो वक्ष्यते, उपोद्घात नियुक्त्य नुगम स्त्वाभ्यां द्वार गाथाभ्यां समवगंतव्यः, तद्यथा उद्देसे निदेसे य निग्गमे खित्तकालपुरिसेय । कारणपच्चयलक्खण नए समोयारणाणुमए ॥१॥ कि कइविहं कस्स कहिकेसुकहिंकच्चिरं हवइ कालं। कइसंतरमविरहियं भवागरिसफासणनिरुत्ती ॥२॥ अनयोरर्थः आवश्यक टीका तोऽवसेयः, महार्थत्वात् ; सूत्रस्पर्शिक नियुक्त्य नुगमस्तु सूत्रप्रवृत्ती भवति, सूत्रं सूत्रानुगमे सरप्राप्त एव युगपञ्च मूत्रादयो ब्रजंति । तथा चोक्तं For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः नतरः। तत्तंसुत्ता णुगमो सुत्तालावगततोनिवखेवो, सुत्तफासिय निज्जुत्ति नयाय समगंतु वच्चंति ॥१॥ विषय विभागः पुनरयममीषामवसातव्यः । होइ कयत्थो वोत्तुं सपयच्छेयं भवे सुयाणुगमो सुत्तालावगनासो, नामादिन्नासविणिओगं ॥१॥ सुत्त फासिय निज्जुत्तिनियोगोसेसएपयत्थादी ॥ पायंसोच्चियनेगमनयादिनयगोयरोहोइ ॥२॥अत्राक्षेपपरिहारौसामायिका ध्ययने निरूपिताविति, नेहवितायेते, सूत्रानुगमेचाऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रं ॥ जेभि (क् खू) वखू मासियं परिहार ठाणं पडिसेवित्ता पालोएजा अपलिउचियं पालोएमाणस्स मासियं, पलिउंचियं पालोएमाणस्सदोमासियं ॥१॥ अस्य व्याख्या । तलक्षणं चेदं संहिताचपदंचैव पदार्थः पदविग्रहः, चालनाप्रत्यवस्थानं व्याख्यासूत्रस्पषड्विधा ॥१॥ तत्रास्खलितपादोच्चारणंसंहिता साचैवंजेभिक्खूमासियमित्यादिपाठः । अधुनापदानि-य:भिक्षुर्मासिकंपरिहारस्थानंप्रतिसेव्यआलोचयेत् । अपरिकुंच्यआलोचयमानस्यमासिक परिकुंच्य आलोचयमानस्यद्वैमासिकमितिअधुना पदार्थः ॥ १॥ आस्मन्प्रस्तावे यत्पीठिकायामुक्तं " सुत्तत्थो " इतिद्वारम् तदापतितम् य इति सर्वनाम अनिर्दिष्टनाम्नानिर्देशे, मिक्षियाश्चायां । यमनियमव्यवस्थितः कृतकारित्वानुमोदितपरिहारेण भिक्षतइत्येवंशीलोभिक्षुःसन् भिक्षासंरोरुरितिउप्रत्ययः । यदिवांनैरु For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ अहम् श्री व्यवहारसूत्रम् । श्रुतकेवली भद्रबाहूद्धरित मूलसूत्रं नियुक्ति समेतम् पार्यप्रणीत भाष्यं श्रीमान् मलयगिरिविरचितविवरणसमेतम् स्य पीठिका तथा प्रथमोद्देशकस्य प्रथमो विभागः संशोधको मुनि माणेक. : संघसहाय्येन-दकील केशवलाल प्रेमचन्द, बी, ए; एल, एल, बी. गै आनंद प्रीन्टींग प्रेसमां शाह गुलाबचंद लल्लुभाइ द्वारा मुद्रितम् . काइष्टाब्द १९२६. विक्रमाब्द १९८२. वेतनम-रुप्यक चतुष्टयम. For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रनी प्रस्तावना. . एका मन्त्र घणु गंभीर है. नेम पीटिका पगा ममुद्र तस्या जेवी कटया लेतथी माशु विषय हे ते अहीं मनो पियरे म प्रजाना क्षण मांट राश्यना कायदामो छे, तेममा साके: कायदा भगेला न्यायाग्य शिक्षा को भने जने नुकशान थयं होय तने बदलो अपावे डे: ते प्रमागे साधुओए केम चालवं ते दश-। या में उत्साहिन थाय नी अपवाद मार्ग उचित रीते सेवयानु तथा अयोग्य रीत सेवनारने योग्य नमः नेमकी श्रम दयानम्नानी उदय, अने नेना उपर पोत नियुक्ति रची हे बनेनो गंभीरता जोई ते नयन महाराज दीया यी मुनि माणेक. रवाण हे मी पो बचन भाषवा हपाचशामा जाय, तम मूल्य वधार थाय, नवा हेनुथी पीठिका तथा प्रथम जन मल्य नरापद है. अने बीजो भाग जेमा प्रथम उदंशो पूर्ण थाय छे त बणे भागमा लगभग अग्यार हजार रा. गाने अने साम भदान के नियमोने मोहा मनमो मवे. नांद तर किंमतेज मापवा कनी देव के पधारे प्रानको उपाययार्थः माछा मूल्य मक नहितो अझटके बमाणु मूल्य लेवामां आवगे. . केशवलाल प्रेमचंद मोदी. वकील. हाजा पटेलनी पोळ-अमदाबाद. मळवार्नु ठेकाणु: श्रीमत मोहनलाल जी जैन धे. ज्ञानभंडार, गोपीपुरा, सुरत, For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्तीशब्दव्युत्पत्तिः क्षुधबुभुक्षायां शुध्यतिबुभुक्षतेभोनुमिच्छति, चतुर्गतिकमापिसंसारमस्मादितिसंपदादित्वात् क्षुत्अष्टप्रकारकर्मतं ज्ञानदर्शन चारित्र तपोभिभिनत्तीतिभिक्षुः पृषोदरादय (३-२-१५५) इतीष्टरूपनिष्पत्तिः। मासेन निवृत्तं मासिकं, | तेननिवृत्ते च (६-२-७१) इती कणपरिहियते परित्यज्यते गुरु मूलं गत्वायत्तत् परिहारविषयः। अकर्त रीतिकणि द्य तिष्ठतिजंतवःकर्म कलुषिताअस्मिन्नितिस्थानं करणाधारे इत्यनट्परिहारःस्थानंपरिहारस्थानविशेषणसमासः पडिसवितेत्ति प्रतिशब्दोभृशार्थेप्रकर्षेवा सवित्या प्रतिसेव्यगतिक्वन्यस्तत्पुरुष (३-१-४२) इतिसमासः अनावत् क्त्वोयवादेशःसूत्रेयवभाव: प्राकृतत्वात् । आलोचोतलोचूदर्शने चुरादित्वात्णिच आइमर्यादायांआमर्यादया जहबालो जपतोइत्यादिरूपयालोचयेत्यथात्मनस्तथागुरोः प्रकटीकुर्यात् यच्छब्दस्तच्छब्दापेक्षोऽतोऽत्रतम्येतिसामर्थ्यादवमीयते, तस्य अपलिउंचियत्ति कुचु कुंचु कौटिल्या. अल्पाल्पीभावयोः परि सर्वतोभापरिसमंतात कुंचित्वाकौटिल्यमाचर्यपरिकुंच्यसूत्रेडश्चऋपीडादीनामिति विकल्पवचनतोरेफस्यलकारभावः न परिकुंच्य अपरिकुंच्य आलोचयमानस्यमासिकंलघुकं गुरुकंवा, प्रतिसेवनानुसारतःप्रायश्चित्तंदद्यादितिशेषः, परि-1 कुंच्यकौटिल्यमाचर्य आलोचयमानस्यद्वैमासिकंदद्यात्मायाकरणतोऽधिकस्यगुरुमासस्यभावात् तथाहि यः प्रतिकुंचयन्नालोचयतितस्ययदापनदीयतेऽन्यश्चमायाप्रत्ययोगुरुकोमासः इति उक्तःपदार्थः । अधुनापदविग्रहः, सचसमासभाक्षु पदेपुभवतीति, परिहारस्थानमित्यत्रपरिकुंच्येन्यत्र च द्रष्टव्यः । सचयथाभवति तथादर्शित एव संप्रति चालनाबसरस्तत्रचादकाह यदिपरिहारएवस्थानं, ततोद्वयोरप्येकार्थत्वात् परिहारशब्दस्यैवग्रहण मुचितं, परमस्योक्तार्थत्वादप्रयोगः । उक्तार्थानामप्रयोगः । इति न्यायात् अत्राचार्यः प्रत्यवस्थानं करोति, स्थानशब्दोनामशब्दशीक्तस्वाभाव्यादने कविशेषाधारसामान्याभिधायी, तेनएतत् For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। त्रस्य पीठिकानंतरः। ॥२॥ ध्वनयति । अनेकप्रकाराणिनाममासिकप्रायश्चित्तानि, अनेकप्रकारेण च मासिकेन प्रायश्चित्तेनोपन्यस्तेन प्रयोजनं, कन्प्पाध्ययनोक्तसकलमासिकप्रायश्चित्तविषयदानालोचनयोरभिधातुमुपक्रमात् । अतोपत्रस्थानग्रहणं पुनरप्याह, किं कारणं मासिकप्रायश्चित्तमधिकृत्यादिसूत्रोपनिबंधः कृतः, अथमतंजघन्यमिदंप्रायश्चित्तमत एतदधिकृत्यकृतोजघन्यमध्यमोत्कृष्टेषुप्रथमतोजघन्यस्याभिधातुमुचितत्वात् तदसम्यक्, रात्रिंदिवपंचकस्यजघन्यत्वात् । अत्रभाष्यकृन्प्रत्यवस्थानार्थमिदमाह । दुहतोभिन्न पलंबे, मासयसोहिउ वस्मिथा कप्पे,तस्सपुणइमं दाणंभणियंत्रालोयणविहीय ॥भा.१॥ कल्पाध्ययनेआदिसूत्रेआमेताल पलंबे इत्यादिरूपेप्रलंबते । प्रकर्षेण वृद्धियातिवृक्षोऽस्मादितिप्रलंबमूलं । अकर्तरीतिपत्र प्रत्ययः तस्मिन्उपलक्षणमेतत् तलोवृक्षस्तत्रभवंतालं तालवृक्षफलं तस्मिन्नपिचद्विधातोभिन्ने द्रव्यतोपि भावतोपि भिन्ने, मासिकीशोधिरूपवर्णिता मासिकं प्रायश्चित्तमुपवर्णितमिति भावः । अथ चा स्मिनव्यवहाराध्ययनोक्तस्यप्रायश्चित्तस्यदानविधिरालोचनाविधिश्ववक्तुमुपक्रांतस्ततोयदादौकल्पाध्ययने मासिकं प्रायश्चित्तमुक्तं, तस्सपुन इत्यादि पुनःशब्दोविशेषणेस चे विशेष द्योतयति तत्रहि सामान्यतएव मासिकं प्रायश्चित्तमुक्तंनदानविधिरालोचनाविधिति, इहपुनर्व्यवहारेनस्य मासिकस्यप्रायश्चित्तस्येदंदानं भणितमालोचनाविधिश्च, न केवलमस्यैवमासिकस्य प्रायश्चित्तस्य, किंत्वन्येषामपिमासिकप्रायश्चित्तानां तत्रोक्तानां सामान्ये नसूत्रस्यप्रवृत्तत्वात् तथा चाह ॥ ॥ एमेवसेसएसुवि सुत्तेसुकप्पेनामअज्झयणे जहिं मासिय पावत्ती, तीसेदाणं इहं भणियं भा. २॥ ॥ २ ॥ For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमेव अनेनैव प्रकारेण कल्पनाम्नि अध्ययने यानि शेषाणि सूत्राणि सपरिकवे अबाहिरिए कप्पइहेमंतगिम्हासु मासं वत्थए, जइमासकप्पंभिंदइ मास लहु एवं निग्गंथीणवि तहा अत्रस परिखेचे इति सपरिक्षेपेवृत्ति वरंडकादिसमन्वितेअबा ग्रामस्या त्यंतमबहिभूतेउपाश्रये इति गम्यतेवत्थए इति वस्तुंशेषसुगमं. तथा अभिनिवगडाए तइएभंगे मासलहु । अत्र अभिनिव्वगडाए इति अभिनिाकृतायां पृथग्विभिन्नद्वारायां वसतावित्यर्थः एवंशेषाण्यपिसूत्राण्युच्चारणीयानि तेषुशेषेष्वपिसूत्रेपुगहितिअगृहीतवीप्स्योप्येषशब्दःसामर्थ्यात् वीप्स्यांगमयतिशेषः सूत्राणामतिप्रभूतत्वात् । ततोयमर्थः तत्रयत्रमासिका आपत्तिरुक्ता तीसेइति । अत्रापिवीप्सार्थोद्रष्टव्यः तच्छब्दस्ययच्छब्दापेक्षत्वात् । तस्यास्तस्थाइहादिसूत्रेदानंभणितमुपलक्षणत्वात् । आलोचनाविधिश्च ॥ ॥ छट्टअपच्छिममुत्तेजिणथेराणांठिई समक्खाया, तहियपिहोइ नातो अनेरतोलोउनिप्फन्नो भा. ३॥ षष्टेषष्टोद्देशकेअपश्चिमे सूत्रे अंतिमसूत्रे जिनकल्पिकानांस्थविराणांच स्थितिः समाख्यातातत्रापियदिजिनानांस्थविराणांच वकल्पस्थित्यनुरूपसामाचायतिक्रमस्ततोभवति मासोमासलघुप्रायश्चित्तंतथाचाह । अमेरतोसोअनिष्पन्न, स्तस्याप्यस्मिन्नादिसूत्रेदानमालोचनाविधिश्चोक्तः । अतोर्थमासिकंप्रायश्चित्तमधिकृत्यादिसूत्रोपनिबंधः कृतः एपः सूत्रार्थः अधुनानियुक्तिकृताविस्तरंवक्तुकामबाह ॥ जेत्तिवसेत्तिकेत्तिवनिदेसाहोतिएवमादीया ॥ भिक्खस्लपरूवणया जेत्ति कएहोइनिदेसो ॥ भा. ४॥ For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यवहारसूत्रस्य । पीठिकानंतरः। जेइतिवासेइतिवाके इतिवा कियंतोनामनामग्राहंदर्शयितुंशक्यंते, तताह । एवमादिकाआदिशब्दादेगेइत्यादिपरिग्रहदुनि-* देशाभवति । सामान्यार्थेइतिगम्यते तत्र जेइतिनिर्देशो यथाअत्रैवसूत्रेअथवाजेणंभंते, अपरं असंतएणं अब्भक्खाणेणं अब्भक्खाइञ्जाइत्यादि सेइतिनिर्देशो यथासे गामंसि वा । नगरंसिवा । इत्यादि, के इति यथाके आगच्छइ दित्तरूवेइत्यादि सामान्यंचविशेषनिष्टमतोजेइति निर्देशेकृतेभिक्षोर्भवति निर्देशो, योभिक्षुर्नान्यइतितस्यचभिक्षोस्तथानिर्दिष्टस्यप्ररूपणानामादिनिक्षेपरूपकर्त्तव्या सूत्रस्पर्शिकनियुक्तेर वसरप्राप्तत्वात् तामेवाह ॥ ॥ नामंठवणाभिक्खू दव्वभिक्खूभावभिखूय दव्वेसरीरभवितो भावेणयसंजतोभिक्खू ॥ भा. ५ ।। भिक्षशब्दस्सनिक्षेपश्चतुष्कोनामंति भिक्षुशब्दस्यावापिसंबंधात्नामभिक्षुस्थापनाभिक्षुःद्रव्यभिक्षुर्भावभिक्षुश्चचशब्दौ स्वग-1 तानेकभेदसूचको तत्रयस्यपुरुषस्यभिक्षुरितिनामसनाम्नाभिक्षु नामभिक्षुर्यदिवा नामनामवतोरभेदोपचारात्नामासौभिक्षुश्चनामभिक्षुरितिव्युत्पत्तेर्नामभिक्षुः स्थापनयाआकारमात्रेणअसत्कल्पनाभिक्षुस्थापनाभिक्षुः चित्रकर्मादिलिखितोबुद्धिकल्पितोवाक्षादिः द्रव्यभिक्षुर्द्विधा आगमतोनोआगमतश्च तत्रागमतोज्ञातातत्रचानुपयुक्तोऽनुपयोगो द्रव्यमितिवचनात् नोआगमतस्त्रिविधस्तद्यथाज्ञशरीरं, भव्यशरीरं, तदव्यतिरिक्तश्चतत्र भिक्षुपदार्थज्ञस्ययतशरीरंव्यपगतजीवितंतत्शरीरंद्रव्यभिक्षुर्भूतभावत्वात् , यस्तु बालको नेदानींभिक्षुशब्दार्थमवबुध्यते । अथचायत्यांतेनैवशरीरेणभोत्स्यते, तस्ययत् शरीरंतत्भव्यशरीरंद्रव्यभिक्षुः भाविभावत्वात् । तद्व्यतिरिक्तस्त्रिधातद्यथाएकभविकोबद्धायुष्कः अभिमुखनामगोत्रश्च तत्रएकभविकोनामयोनिरयिकस्तियङमनु- | प्योदेवोवाऽनंतरभवेभिक्षुर्भावी, बद्धायुष्कोनामयेनभिक्षुपर्यायनिमित्तमायुर्बद्धं, अभिमुखनामगोत्रो यस्यभिक्षुपर्यायप्रवर्त्तनाभि For Private and Personal use only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुखेनामगोत्रकर्मणीसचार्यक्षेत्रेमनुष्यभवेभाविभिक्षुपर्याये समुत्पद्यमानः । यदिवास्वजनधनादिपरित्यज्यगुरुसमीपेप्रव्रज्याप्रतिपत्त्यर्थस्वगृहात्विनिर्गच्छन्तथाचाहदव्वेसरीरभवितोत्ति द्रव्येइतिद्वारपरामर्शः। द्रव्यभिक्षुर्नोआगमतो इतिगम्यते इति, शरीरत्तिशरीरग्रहणेनज्ञशरीरंभव्यशरीरं चपरिगृहीतं । भवियत्तिभव्याभावीत्यनर्थातरं भावीचत्रिविधायइतितद्ग्रहणेएकभविकादित्रिभेदपरिग्रहः । भावभिक्षुर्द्विधाआगमतोनोअागमतश्च । आगमतोभिक्षुशब्दार्थस्यज्ञातातत्रचोपयुक्तः उपयोगोभावनिक्षेपइतिवचनातनोबागमतः संयतस्तथाचाह ॥ भावेणउसंजतो भिक्खू भावेन भिक्षुस्तुशन्दोविशेषणार्थः। सचामुंविशेषद्योतयति नो आगमतः संयतः सम्यक् त्रिविधंत्रिविधेनसमस्त सावद्यादुपरतः । अत्रैवनोआगमतो भावभिक्षुर्भिक्षणशीलोभिक्षरिति व्युत्पत्तिमधिकृत्याक्षेपपरिहारावभिधित्सुराह । भिक्खण सीलोभिक्खू, अविनतेश्रणयवित्तित्ता निप्पिसिण्णंनायंपिसियालंभेणसेसाउ ॥ भा-६ ॥ ननुयदेतत्वयोक्तं, भिक्षणशीलोभिक्षुरितितदसमीचीनमीतव्याप्तिदोषप्रसंगात् । तथाहिभिक्षणशीलोभिक्षुरित्युच्यमानेऽन्यपिरक्तपटादयोनोआगमतोभावमिक्षवःप्राप्नुवंति तेषामपि, भिक्षाजीवितयाभिक्षणशीलत्वात् । नचैतदिष्यते तस्मादतिव्याप्तिर्भावभिक्षुलक्षणस्यदोषः । अत्रसूरिराहनतेशेषारक्तपटभृतयोभिक्षवः कुतइत्याह । अनन्यवृत्तित्वात्नविद्यतेअन्याभिक्षा मात्रात्व्यतिरिक्तावृत्तिवर्तनंयेषांतअनन्यवृत्तयस्तभावस्तत्वंतस्मादनन्यगतिकत्वादित्यर्थः किमुक्तंभवतियदाआधार्मिकमौदेशिकमम्याहृतं बानलभंते तदाअनन्यगतिकयाभिक्षापरिभ्रमणशीलास्ततोनतेभिक्षवः इयमत्रभावना, देशब्दस्यनिमित्ते For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका द्वितीयो विभाग। नंतरः। ॥४ ॥ तद्यथा व्युत्पत्तिनिमित्तंप्रवृत्तिनिमित्तंच यथागोशद्रस्य । तथाहिगोशब्दस्यव्युत्पतिनिमित्तगमनक्रियागच्छतीतिगौरितिव्युत्पादनात् तेनचगमनेनैकाथिसमवायितयायदुपलक्षितंसास्नादिमत्वंतत्प्रवृत्तिनिमित्तंतेनचगच्छति अगच्छति वागोपिंडेगोशब्द: प्रवर्तते उभय्यामप्यवस्थायांप्रवृत्तिनिमित्तभावात्प्रश्वादोतुनप्रवर्तते । यथोक्तरूपस्यप्रवृत्तिनिमित्तस्यतत्राभावात । एवमत्रापिभिक्षुशब्दस्यद्वेनिमित्ते, व्युत्पत्तिनिमितप्रवृत्तिनिमित्तंचतत्रभिक्षणव्युत्पत्तिनिमित्तंभिक्षतोइत्येवंशीलोभिक्षुरितिव्युत्पत्तिःतेनचभिक्षणेनैकार्थसमवायितया यदुपलक्षितमिहपरलोकाशंसाविप्रमुक्ततया यमनियमेषुव्यवस्थितत्वंतत् प्रवृत्तिनिमित्तं तेनभिक्षमाणे अभिक्षमाणे वाभिक्षौ भिक्षु शब्दः प्रवर्त्तते, उभय्यामपि अवस्थायां प्रवृत्तिनिमित्तसद्भावात, रक्तपटादौतुन प्रवर्त्तते, नवकोट्य परिशुद्धानभोजितयातेषुयथोक्त रूपस्यप्रवृत्तिनिमित्तस्याभावात्, अत्रार्थेज्ञातमुदाहरणं कर्त्तव्यं, पिशितालाभेन यो निःपिशित स्तेनयथा कोऽपि ब्रुयात् यावत् मांस न लभेतावदहं निःपिशितः पिशितव्रती ॥ अविहिंसा बंभयारी, पोसहिय अमद्यमंसियाचोरा सतिलंभे परिच्चाई होंतितदक्खानसेसाउ॥भा.॥७॥ | कोपि भाषेत अहमहिंसावृत्तिर्यावन् मृगादीन् न पश्यामि, । अन्यः कोप्येवंते अहं ब्रह्मचारी यावन्मम स्त्री न संपद्यते अथवा कोप्येवमाह | अहमाहारपोषधीयावन्ममाहारोन संपद्यते, यथावा कोपिवदेत् अहम्मद्यमांसवृत्तिर्यावत्मद्यमांसे न लभे यथा वा कोपि नियमप्रतिपद्यते । अचोरवृत्तिरहंयावत् परस्यच्छिद्रन पश्यामि इतिएते यथा पिशिताद्य लाभेन निःपिशितादयोनाम पिशिवव्रत्तादयः व्रतंचसति असतिवावस्तुनि तदिच्छापरित्यागतस्तनिवृत्तिः निःपिशितादीनां तुपिशितादि- ॥४॥ For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विच्छा सततानुबंधिनीततो नपिशितव्रत्यादयः व्रतिशब्दप्रवृत्तिनिमित्ताभावात् । तथचाह सतिलंभेइत्यादिसति विवक्षितस्य पिशितादेर्वस्तुनो लाभेपितत्परित्यागिनस्ते तदाख्याभवंति सत्यपिवस्तुनो लाभेतत्परित्यागतः सत्यसतिवावस्तुनितद्विषयेच्छापरित्यागात् शेषास्त्वनंतरोदिता निपिशितादयोन तदाख्यापिशिताद्य लाभेपितद्विषयेच्छा निवृत्यभावात् एवं रक्तपटादयो पिनभिक्षवः पचन पाचनादिनवकोटीविषयेच्छा निवृत्यभावात् तदभावश्चाधाकादिष्वपि प्रवृत्तेः तदेवं निःपिशितादि दृष्टांतोपन्यासन रक्तपटादिषु यथोक्तरूपप्रवृत्ति निमित्ताभावतो भिक्षुशब्द प्रवृत्त्यभावः उक्तः । अथवा किमेतैरुपन्यस्तैदृष्टांतभिक्षुप्रवृत्ते जगत्प्रसिद्धायास्तेषु साक्षादभाव दर्शनतएव भिक्षुशब्द प्रवृत्यभावस्य सिद्धत्वात् तथाचाह ॥ अहवाएसणासुद्धं जहागिहणंतिसाहुणो; । भिक्खं नेवलिंगत्था, भिक्खजीवीवितेजदि ॥ भा. ॥८॥ __ अथवेतिप्रकारांतरद्योतने, तच्चप्रकारांतरं पातनिकायामेवभावितं, तद्यद्यपितेरक्त पटादयोभिक्षाजीविनस्तथापि यथासाधवः | एषणाशुद्धं एषणादोषैः शंकितादिभिरुपलक्षणमेतत्, उद्गमदोषैराधा कादिभिरुत्पादनादोषैर्धात्री इत्यादिभिः परिशुद्धां भिक्षागृहणंति नैवम मुनाप्रकारेण कुलिगस्थाः कुत्सितलिंगधारिणोरक्त पटादयस्ततो भिक्षुवृत्तेजगत्प्रसिद्धाया स्तेष्वभावतोनते मिक्षवस्तथाचाह । दगमुद्देसियंचेव कंदमूलफलाणि य सयं गाहा परातोय गिण्हंता कहंभिक्खुणो ॥ भा. ॥ ९ ॥ दकमुदकंसचित्तं तडागादिगतं ऊदेसिकमुद्दिष्टकृत कर्मभेदमुपलक्षण मेतताधाकांदिच तथा कंदमूलफलानिच For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यव-* स्वयमात्मना गृहणंती तिस्वयंग्राहा, वा ज्वलादिदुनीभूग्रहास्रोर्णः इति वैकल्पिको णप्रत्ययः स्वयं गृहणंत इत्यर्थः, परतश्चहारसूत्रस्य- गृहणंतः कथं भिक्षवः, भिक्षावृत्तेरभावात् । अथकासाजगत्प्रसिद्धा भिक्षुवृत्तिर्यदभावानते भिक्षवइति भिक्षुवृत्तिमुपदर्शयति ।। पीठिकाऽ अचिता एसणिज्जा यमियाकाले परिक्खिया जहालद्धा विसुद्धाय एसावित्तीय भिक्खुणो॥भा.॥१०॥ नंतर ।। अचित्ताप्रासुकानतुसचित्तीमश्राबाएषणीया आधाकादि दोषरहित। मिता एकत्रिंशदादिकवल प्रमाणतः परिमिताकालदिवा, अथवातृतीयस्यां पौरुष्या, परीक्षा दायकादिदोष विशुद्धा, यथा लब्धासंयोजनादि दोषरहिता, विशुद्धा परिभोगकाले रागद्वेषाकरणतोअंगारादि दोषरहिता, एवं रूपा या सदाभिक्षाएषाभिचूणांवृतिः, साचरक्तपटादिषुसर्वथानास्तीति तेषुभिक्षुत्वाभावतोनातिप्रसंगः, तदेव भिक्षणशीलोभिक्षुरितिव्युत्पत्तौयदति प्रसंगापादनं परेणकृतं तदपाकृतं, क्षुधं भिनत्ति इतिभिक्षुरितिनिर्वचने तु परस्यानवकाशएवकेवलं किंचिद्वक्तव्यमस्तीतितद्विवक्षुराह ॥ दव्वेयभावेभेयग, भेयणभेत्तव्वयंचतिविहं तु । नाणाइभावभेयण कम्मक्खुहे गट्टय भेजं ॥भा.॥११॥ ॐ क्षुधभिनत्तीतितिभिक्षुरितिव्युत्पत्याभिक्षुभेदकउक्तो, भेदकोनामभिदिक्रियाक भिदिक्रिया च सकर्मिका, सकर्मिकायाश्च क्रियायाः क ीकरणकर्मव्यतिरेकेण न भवतीति तद्ग्रहणेनभेदनं भेत्तव्यमितिद्वयंसूचितं, एतच्चभेदकभेदनभेत्तव्यरूपंवस्तुनिकुरंTIबंत्रिविधमपि, तु शब्दोऽपि शब्दार्थः त्रिभेदमपिप्रत्येक द्विधा तद्यथा दब्बेयभावेति, च शब्दोभिन्नक्रमः द्रव्यतोभावतश्चेत्यर्थः तथाहिभेदकोद्विधाद्रव्यस्वभावस्य च, भेदनमपि द्विधाद्रव्यस्थभावस्यच, भेत्तव्यमपिद्विधाद्रव्यरूपं, भावरूपंच । तत्रभेदकोरथका For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रादिद्रव्यस्यभेदनं परश्वादि द्रव्यंभेतव्यं काष्टं भावस्यभेदकोभिक्षुर्भावस्यभेदनानिज्ञानादीनि भावभेत्तव्यंकर्मातथाचाह । नाणादीत्यादिज्ञानादि आदिशब्दात्दर्शनचारित्रपरिग्रहः भावभेदनं भेद्यंभावतइति च संबध्यतेकर्मकर्मक्षुध इति एकार्थ । तथा चोक्तं । कम्मंतिवा खुहतिवा कलुसंतिवा वजंतिवावेरांति वा पंकोत्तिवा । मलोत्तिवा एएण्गट्ठियाइति; भिक्षोरपिशक्रपुरंदरादिवदमून्येकाथिकानिभिक्षुःयतिःतपस्वीभावांतइति तथाचैतेषांव्युत्पत्तिमाह ।। भिंदंतोयाविखुहभिक्खू जयमाणगोजईहोइ तवसंजमेतवस्सीभवखवंतोभवंतोय ॥ भा. ॥ १२॥ क्षुधमष्टप्रकारकर्मभिंदानोभिक्षुः यतेप्रयत्ने संयमयोगेषुयतमानःप्रयत्नवान् यतिः, तपः संयमेतपःप्रधान संयमेवर्तमान| स्तपस्वीतपोऽस्यास्तीतितपस्वीतिव्युत्पत्तेः भवं नारकादि भवंक्षपयन् भवान्तः भवमंतयति भवस्यांतं करोतीतिव्युत्पत्तेः अनेनचनो आगमताभावभिक्षुणाधिकार भिक्षुरितिगतमिदानींमासिकमित्यत्रयोमासशब्दस्तन्निक्षेपप्ररूपणार्थमाह । नामंठवणादविए खित्तेकालेतहेवभावेय मासस्सपरूवणया पगयंपुणकालमासेण ॥ भा. ॥ १३ ॥ नामतिमासशब्दसंबंधातनाममासःएवंस्थापनामासादविएत्तिद्रव्यमासःएवंक्षेत्रमासःकालमासोभावमासश्च एपापविघा मासस्यप्ररूपणताप्ररूपण स्यप्ररूपण शब्दस्यभावःप्रवृत्तिनिमित्तंप्ररूपणताप्ररूपणेत्यर्थः । प्रकृतमाधिकारःपुनरत्रकालमासेन एषगाथा संक्षेपार्थः । सांप्रतमेनामेवगाथांविवरीषुनामस्थापनेसुप्रतीतत्वादनादृत्यद्रव्यमासादिव्याख्यानार्थमाह । दव्वेभवेनिव्वत्तिोयखेतंमिजमिवण्णणया कालेजहिं वणिजइनक्खत्तादीवपंचविहो । भा-१४ ॥ For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यव द्वितीयो विभागः। हारसूत्रस्य पीठिकानंतरः। द्रव्यमासोद्विधा पागमतोनोआगमतश्चतत्रागमतोमासशब्दार्थज्ञातातत्रचानुपयुक्तः। नोआगमतस्विविधस्तद्यथाज्ञशरीरभव्यशरीरतदव्यतिरिक्तश्चतत्रज्ञशरीरभव्यशरीरेप्राग्वत् । तद्व्यतिरिक्तमाह दव्वेभवोनिव्वत्तिोत्ति द्रव्येमासो, भव्यइतिभाविएकमविकादि इहमासइतिरूपंप्राकृतेषशब्दस्यापिभवति, ततएकभाविकादिरत्रमापोद्रष्टव्यः तत्रएकभविकोनाम योदेवोमनुष्यस्तियङ्वाअनंतरमुध्धृत्यमाषोभविष्यति, बद्धायुष्कोयेनमाषभवायुर्वद्धं । अभिमुखनामगोत्रीयो माषभावंसमुत्पत्तुकामःसमवहतःस्वदेशान् तत्रविक्षिपन्वर्त्तते । अथवातहव्यतिरिक्तोद्रव्यमाषोद्विधा निवत्तियोयत्ति मूलगुण निवर्तनानिवर्तितःउतरगुणनिर्वर्तनानितितश्चतत्रमूलगुणनिर्वर्तिता नामयेनजीवेनतत्प्रथमतयामाषभवानुगतनामगोत्रकर्मोदयतोमाषद्रव्यप्रायोग्यानि द्रव्याणिगृहीतानि उत्तरगुणनिवर्तनानिवर्तितोमाषस्तंबश्चित्रकर्मणिलिखितः, खेत्तमोत्यादि यस्मिनक्षेत्रेमासस्यवर्णनासमासक्षेत्रप्राधान्यविवक्षायांतत्क्षेत्रमासइत्यपिद्रष्टव्यं । तथायत्रकालेयोमासोवयेतेसकालप्रधानताविवक्षणात्तत्कालमासः । अथवामासः श्रावणमाद्रपदादिकः । यदिवास्वलक्षणनिष्पन्नोनाक्षत्रादिकःपंचविधःपंचभेदःकालमासःतानेवभेदानुपदर्शयति । नक्खते चंदेयाउ उ, श्रादिच्चेय होइ बोधब्बो; अभिवड्डिएयतत्तो पंचविधो कालमासोउं ॥ भा. ॥१५॥ नक्षत्रेषुभवानाक्षत्रःकिमुक्तंभवतिचंद्रश्वारंचरन्यावताकालेनाभिजितंत्रारभ्योत्तरषाढानक्षत्रपर्यंतं गच्छति । तत्कालप्रमाणोनाक्षत्रोमासः । यदिवाचंद्रस्यनक्षत्रमंडलेपरिवर्त्तनतोनिष्पन्नइत्युपचारतोमासोपिनक्षत्रम्, तथाचंदेयाइति चंद्रभवश्चांद्र युगादौश्रावणमासेवहुल पक्षप्रतिपदारभ्ययावत्पौर्णमासी परिसमाप्तिस्तावत्कालप्रमाणश्चांद्रोमासःएकपौर्णमासीपरावर्त्तश्चांद्रोमासइ For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तियावतअथवाचंद्रचारनिष्पनत्वादुपचारतोमासोपिचंद्रः । चा समुच्चये, दषित्वमाषत्वात् उउइतिऋतुःसचकिल लोकरूढ्यापश्यहोरात्रप्रमाणोद्विमासात्मकस्तस्याईमपिमासोऽवयवेसमुदायोपचारात्ऋतु रेवार्थात्परिपूर्णत्रिंशदहोरात्रप्रमाणः एषएवऋतु. मासः, । कर्ममासइतिवा सावनमासइतिवा व्यवहियते, उक्तंचएसचेव उउमासो कम्ममासोसावणमासोभनाइइति । मादित्यस्यायमादित्यः । पत्युत्तरपदयमादित्यदितेोऽणपवादो वेतिण्यप्रत्ययः, व्यंजनात्यम्यन्तस्यसरूपेवा इतिपाक्षिकस्यएकस्ययकारस्यलोपः। सचैकस्यदक्षिणायनस्योत्तरायणस्यवाव्यशीत्यधिकदिनशतप्रमाणस्यषष्टभागमानः यदि वा आदित्यचार निष्पअत्वादुपचारतोमासोप्पादित्यः, अभिवड्डिए यतत्तोइति ततश्चतुर्थादादित्यान् मासादनंतरपंचमोमासोऽभिवतिः , अभिवद्धितोनाममुख्यतस्त्रयोदशचंद्रमासप्रमाणः संवत्सरेद्वादशचंद्रमासप्रमाणात्संवत्सरादेकेन मासेनाभिवर्द्धितत्वात् , परंतद्वादशभा. गप्रमाणोमासोप्पवयवेसमुदायोपचारादभिवद्धितः एषपंचविधः कालमामः तुः पुरणार्थः तदेवमुक्तानामतोनाक्षत्रादयः पंचापिमासाः सांप्रतमेषामेवमासानादिनपरिमाणमभिधित्सुस्तदानयनाय करणमाह ॥ रिकाईमासाणं करणमिणमंतुआणणोवाओ जुगदिणरासिंठाविय बट्टारम्याइतीसाइंभा०॥ १६ ॥ ऋक्षेषुचंद्रस्यपरिवर्तनतोमासोप्याधेये आधारोपचारातऋक्षः ऋक्षादिर्येषांतऋक्षादयः । श्रादिशब्दात्चंद्रमासादिपरिग्रहः । तेषामृक्षादीनांमासानामानयनोपायकरणमिदंवक्ष्यमाणंतदेव ह जुगदिणे त्यादि युगेचंद्रचंद्राभिवर्द्धित संवत्सरप्रमाणेदिनराशिरहोरात्रराशियुगदिनराशिस्तस्थापयित्वाकियत्प्रमाणमित्याहअष्टादशशतानित्रिंशानिीत्रंशदाधिकानिएता For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। द्वितीयो विभागः वान दिनराशियुगेभवतीति कथमवसीयतेइतिचेत् ? उच्यते, इहसूर्यस्यदक्षिणमुत्तरंवाअयनंत्र्यशीत्यधिकदिनशतात्मकंयुगेचपंचदक्षिणायनानिपंचोत्तरायनानि सर्व संख्यया दशायनानि ततस्त्रयशीत्यधिकं दिन शतंदशकेन गुण्यते इत्यागतो यथोक्तो दिनराशिरेवं प्रमाणं दिनराशि स्थापयित्वा किमित्याह । ताहेहराहिभागं, रिक्खाईयाणदिणकरंताणं, सत्तट्ठी बावट्ठी एगट्ठी सही भागेहिं ॥ भा० ॥१७॥ ततो दिनराशि स्थापनानंतरमृक्षार्दानां ऋक्षमासप्रभृतीनां दिनकरांतानां सूर्यमास पर्यंतानां नक्षत्र चंद्रादित्यमासाना| मित्यर्थः दिनमानानयनाय यथाक्रमं सप्तपष्टि द्वाषष्टि एकषष्टि षष्टिभागैः सप्तषष्ट्यादिभिर्भागहारित्यर्थः भागहराहित्ति हर ततोयथोक्तं नक्षत्रादिमासगतदिनपरिणामागच्छतितच्चोत्तरत्रदर्शयिष्यते, सांप्रतमभिवर्द्धित मासगतदिन परिमाणानयनायवेदंकरणमिति करणांतरमाह ॥ अभिवड्डियकरणंपुणठावियरासिइमंतुकायव्वं ऊणालीससयाइं पणठाइंअणूणाई ॥ भा० ॥ १८ ॥ | श्रीभवद्धितकरणमभिवद्भुितमासगतदिनपरिमाणानयनायकरणं पुनरिदंवक्ष्यमाणं कर्तव्यंप्रयोक्तव्यमितियोगः तदेवाहस्थापयित्वाराशिंकिंप्रमाणमित्यताह ( ३६६५) एकोनचत्वारिंशत् शतानिपंचषष्ट्यधिकान्यन्यूनानिपरिपूर्णानिकेषांराशिsरयमितिचेत् । उच्यते, अभिवर्द्धित मासगतदिन चतुर्विशत्युत्तर शतभागानां तथाह्यभिवर्द्धितमासस्य दिनपरिणाममेकत्रिंशदहोरात्राएकविंशत्युत्तरंशतंभागानां अहोरात्राश्च प्रत्येकं एकत्रिंशत् चतुर्विंशत्युत्तरशतेनगुण्यते जातान्यष्टात्रिंशत्शतानि चतु ॥ ७ ॥ For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चत्वारिंशदधिकानि ३८४४ उपरितनंचएकविंशत्युत्तरं शतं तत्रप्रक्षिप्यते जातोयथोक्तप्रमाणो राशिः ।। ३९६५ ॥ तंस्थापयित्वाकिमित्याह । एयस्सभागहरणं चउवीसेणं सएणकायव्वं जेलद्धातेदिवसा सेसाभागामुणेयव्वा ॥ भा०॥ १९ ॥ एतस्यअनंतरोदितस्य पंचषष्टयधिकैकोनचत्वारिंशच्छतप्रमाणस्यराशेश्चतुर्विंशत्यधिकेनशतेनभागहरणं भागेचहृते अंकालब्धास्ते दिवसा ज्ञातव्याः शेषास्त्वंका उद्धरिता अहोरात्रस्य चतुर्विशत्युत्तरशतभागाः।। अहवावितीसइगुणे, सेसेतेणेवभागहारेण ॥ भइयं मिजंतु लब्भइ तेउमुहुत्तामुणेयव्वा ॥भा०॥२०॥ अथवेतिप्रकारांतरद्योतने, तच्चप्रकारांतरमिदं लब्ध दिवसानामुपरिभागास्तावत्तदवस्था एव धियंते तथैव शास्त्रे व्यवहार दर्शनात् अथवा अपिसमुच्चये स च समुच्चयः प्रकारांतरस्यै वान्यस्या श्रूयमाणत्वात् शेषे उडरिते राशौमुहूर्त्तानयनायस्त्रिंशद्णेकृतेततस्तेनैव चतुर्विंशत्युत्तरशतप्रमाणेन भागहारेण भक्ते यत्लभ्यतेतेमुह ज्ञातव्या तस्सविजंअवसेसं वावठीएउतस्सगुणकारो गुणकारभागहारे बावठीएयउववहो । भा० ॥ २१ ॥ तस्यापिमुहूर्तस्यसंबंधियदवशेषमुद्धरितं तस्यमुहूर्त्तगतद्वाषष्टिभागानयनाय द्वाषष्ट्या गुणकारः गुणकरणं किमुक्तं भवति यदवशेषतिष्टति, ततुद्वाषष्ट्या गुण्यते ततोगुणकारभागहारेइतियस्योपरितनस्यराशेर्गुणकरमभवत् स गुणकार योगात् गुणकारः, अनस्तनस्तुभागहरतीति भागहारः गुणकारश्च भागहारश्च गुणकारभागहारं समाहारो द्वंद्वस्तस्मिन् षष्टीसप्तम्योरर्थप्रत्य For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारस्त्रस्य पीठिका नंतरः। द्वितीयो विभाग। भेदस्ततएतदुक्तं भवति गुणकारभागहारयोषष्ट्याअपवर्तोऽपवर्तनाक्रियते । दोहिं तु हितेभागे जेलद्धाते बिसठिभागाओ एएसिमागयफलंरिक्खाईणं कमेणइमं भा०॥२२॥ भागहारराशेश्चतुर्विशत्यधिकशतप्रमाणस्यद्वाषष्टया पवर्तनायां जातौद्वौ ताभ्यांतुद्वाभ्यांइते भागे ये घंका लन्धास्तद्विषष्टिभागाएव तुरेवकारार्थोः मुहूर्तस्य ज्ञातव्याः सांप्रतमागतफलप्रतिपादनार्थमिदभाह एएसिमित्यादि एतेषां भागहाराणांमृक्षादीनां नक्षत्रादिमासानां दिनपरिमाणा नयनायभागं हरता, यत् आगतमेवफलमागतफलं तत् क्रमेण ऋक्षादि मासपरिपाट्या इदं वक्ष्यमाणंतदेवाह । अहोरत्तसत्तवीसंति सत्तसत्तट्ठिभागनक्खत्तो; चंदो उउगुणतीसं बिसट्ठिभागायबत्तीसं ॥भा०॥२३॥ __नाक्षत्रो नक्षत्र संबंधीमासः सप्तविंशति रहोरात्राः सप्तषष्टिभागाः त्रिःसप्त त्रयोवारासप्त एकविंशतिरित्यर्थः २७१७ तथाहियुगदिनराशिः त्रिंशदधिकाष्टादश शतप्रमाणो ध्रियते, तस्य सप्तपष्टियुगेनक्षत्र मासा, इति सप्तषष्ट्या भागोहियते लन्धासप्तर्विशति रहोरात्रा एकविंशतिरहोरात्रस्यसप्तपष्टिभागाः, तथा चांद्रश्चंद्रमासएकोनत्रिंशदहोरात्राद्वाषष्टिभागा अहोरात्रस्यद्वात्रिंशत् २६३. तथाहितस्यैवयुगदिनरााशस्त्रिंशदधिकाष्टादशशतमानस्य युगे चंद्रमासाद्वापष्टिरिति द्वाषष्ट्यामागेहतेएतावदेवलभ्यते इति । उडुमासोतीसदिणाप्राइच्चोतीसहोइ अद्धंच अभिवडिएकत्तीसाएगवीससयंचभागाणां ॥ भा० ॥ २४ ॥ For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋतु:मासपरिपूर्णानि त्रिंशदिनानि एकषष्टियुगेऋतुर्मासइत्येकषष्ट्याअनंतरोदितस्यध्रुवराशेर्भागहरणे एतावत्तोलभ्यमानत्वात् । आदित्य आदित्य मासो भवति, त्रिंशदहोरात्रा अहोरात्रास्याईयतः सूर्यस्ययुगे मासाः षष्टिस्ततः षष्ट्याध्रुवराशेभोगहरणे एतावअभ्यते इति अभिवर्द्धितो अभिवद्भुितमास एकत्रिंशदहोरात्रा एकस्यचाहोरात्रस्य चतुर्विशत्युत्तररातभागानामेकविंशशतं एकविंशत्यधिकंशतं ३१११३ तथाहि एकोनचत्वारिंशच्छतानांपंचषष्ट्यधिकानां ३९६५ चतुर्विशत्युत्तरेण शतेनभागे द्रियमाणे यथोक्तं लम्यतएवेति अथवा न भागैः संख्या किंतुमुहूर्त्तादिभिरताह । एकत्तीसंचदिणाइ गुत्तीसमुहत्तसत्तरसभागा एथ्थपुणअहिगारोनायव्वोकम्ममासेण ॥ भा ॥ २५॥ एकत्रिंशद्दिनानि एकोनत्रिंशन्मुहूर्त्ता सप्तदशद्वापष्टिभागाः ३१-२६-१७-६२ एकत्रिंशतदिनानितावत् पूर्ववत्ततोयदेकाविंशत्युत्तरंशतमवशेषजातंतत्अहोरात्रस्यत्रिंशमुहूताईतिमुहूर्तानयनायात्रिंशतागुण्यतेजातानि त्रिंशदधिकानिषदत्रिंशत्शतानि ३६३० एतेषांचतुर्विशत्यधिकेनशतेनभागहरणं लब्धाएकत्रिरात्मुहूर्त्ता २६ शेषमवतिष्टते चतुःत्रिंशत् । ३४ सद्वाषष्टिभागानयनायद्वाषष्ट्यागुण्यते जातान्येकविंशतिशतान्यष्टोत्तराणि २१०८ । तेषां चतुर्विशत्युत्तरशतेनभागोहियतेलब्धाःपरिपूर्णाःसप्तदशद्वाषष्टिभागाः १७ अत्रपुनः प्रायश्चित्तविधावधिकार प्रकृतंज्ञातव्यो नक्षत्रादिनामासानां मध्येकर्ममासेन, संप्रति भावमासप्रतिपादनार्थमाह। मूलादिवेदगोखलु भावेजोवाविजाणतोतस्स नहिग्गिनाणतोग्गीणाणंभावोततो प्रणलोभा॥२६॥ भावभावोमासोद्विधा मागमतो नोआगमतश्चतत्रनोआगमतः खलुमूलादिवेदकः, मूलकंदकांडपत्रपुष्पफलवेदकः किमुक्तं For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य। पीठिकानंतरः। द्वितीयो विभागः। ॥ ६ ॥ भवति । योधान्यमाषजीवोधान्यमापभवेवत्तेमानो मूलरूपतयाकंदरूपतयाकांडरूपतयापत्ररूपतया पुष्परूपतयाफलरूपतया वा धान्यमाषभावायुर्वेदयते, सनोमागमतोभावमासः, प्राकृतेमाषशद्वस्यापिमासइतिरूपसंभवात आगमताह जोवाविजाणतोतस्स तस्यमाषस्यमासस्य वा योज्ञायकोज्ञाता अपिशब्दादुपयुक्तश्चसागमतोभावमासः, उपयोगोभावनिक्षेपइतिवचनात अपराह नहीत्यादि. ननुयदिमासस्यज्ञातातत्रचोपयुक्तस्तथापिकथमसौभावमासःतयग्नि ज्ञानोपयुक्तोमाणवकोग्निहपाकाद्यर्थ क्रियाकारित्वाभावात मूरिराह नाणमित्यादि यदेतदुक्तंतदसत्सम्यग्वस्तुतचापरिज्ञानात् इहाद्यथोभिधानप्रत्ययास्तन्यनामधेयाः । तथाहिघटोपिघट इत्यभिधीयते घटशब्दोपिघटज्ञानमपि घटइति एतच्च सवेवादिनामविसंवादस्थानं ततोमासज्ञानमपिमासशब्दवाच्यंतञ्चभावो जीवगुणत्वात सचज्ञानल क्षणोभावस्तस्मादात्मनोऽनन्यइतिमास ज्ञानोपयुक्तोभावमासः अत्र पडिधमासनिक्षेप मध्येकालमासेनाधिकारस्तत्रापिकम्मेमासेनेत्यनंतरमेवोक्तं शेषास्त्वपाकरणबुद्ध्योपन्यस्ताः एतदेवनिक्षेप प्ररूपणायाः फलंगन प्रस्तुतस्यव्याकरणमप्रस्तुतस्यनिराकरणमिति, यदुक्त मप्रसुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाचनिक्षेपः फलवानितितदेवंमासनिक्षेपप्ररूपणाकृता संप्रति परिहार शब्द निक्षेप प्ररूपणार्थमाह ।। नामंठवणादविए परिरयपरिहरणवजणुग्गहता; भावावणेसुद्धे नव परिहारस्स नामाई ॥भा।। २७ ।। परिहारशब्दोविभक्तिपरिणामेन सर्वत्रसंबध्यते, तद्यथानाम परिहारः स्थापनापरिहार । दविएइतिद्रव्योद्रव्यविषयः परिहारोद्रव्यपरिहारः, परिग्यपरिहारः परिहरण परिहार:वृजीवर्जनेवृज्यतेइति वर्जनकर्मण्यनटवर्जनमित्यर्थः वर्जनस्यपरिहारोव For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्जनपरिहारः अनुगृह्यते इति अनुग्रहः कर्म्मण्य च तस्यभावो अनुग्रहताऽनुग्रहणमित्यर्थः । अनुग्रहतया परिहारोऽनुग्रहता परिहारः, भावत्तिभावचितायामापत्रे आपन्नस्यपरिहार आपन परिहारः । अशुद्धे शुद्धस्य परिहारः एवं परिहारस्यनामादि विशेषणतो नवनामानि भवति, एषगाथाक्षरार्थः अधुना भावार्थ उच्यते, तत्र नामस्थापने प्रतीते, द्रव्यपरिहारो द्विधाआगमतो नो आगमतश्च, तत्रागमतः परिहारशब्दार्थज्ञाता तत्र चानुपयुक्तः, नोआगमतस्त्रिधा ज्ञ शरीरं भव्य शरीरं तद्व्यतिरिक्तः तत्र ज्ञ शरीर भव्य शरीरे प्राग्वत् । तद्व्यतिरिक्त परिहार परिश्य परिहारादि प्रतिपादनार्थ माह । कंटगमादी दब्वे, गिरिनदि माईण परिरयोहोइ; परिहरणधरणभोगे, लोउत्तरवज्ज इत्तरिए ॥ भा ॥२८॥ द्रव्य इति द्वार परामर्श: नो आगमतो ज्ञ शरीर भव्यशरीर व्यतिरिक्तो द्रव्यपरिहारोनाम यत् कंटकादिकंटकमादि शद्धात् स्थाणु विषसर्पादिकं च परिहरति द्रव्यस्य परिहारो द्रव्यपरिहार इति व्युत्यत्तेः । परिरयो नाम पर्याहारः परिधिरितियावत् उक्तं च पञ्जाहारोत्तिवा परिरयोति वा एगठं; परिरयेण परिहारः । परिरय परिहारः स च परिरयो भवति संभवति, गिरि नद्यादीनां विषयेयमत्र भावनायत् गिरिनदीमादि शब्दात् समुद्रमटवीं वा परिरयेण परिहरति एष परिश्यपरिहारः । तथा परिर्ह्रियते इति परिहरणं भावे अनतद्विधा लौकिकं लोकोत्तरं च तत्र लौकिकं यथा माता पुत्रं परिहरति भ्रातरं परिहरति न परिभुंक्ते इत्येवमादि, लोकोत्तरं साक्षादाह । परिहरणधरणभोगे For Private and Personal Use Only -*-*-*-* Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie द्वितीयो विभागः। उक्तं च, भी व्यव लोकोत्तरं परिहरणं द्विधाधरणे भोगे च । धरण परिहरणं, परिभोगपरिहरणं चेत्यर्थः, तत्र धरण परिहरणं नाम यत् हारसूत्रस्य किमप्युपकरणं संगोपति प्रतिलेखति च न परिसुंक्ते, परिभोग परिहरण यत् सौत्रिककल्पादि परिसुंक्ते प्रावृणोतीत्यर्थः । पीठिकाs-7 नंतरः। | लोगे जहमाताऊ पुत्तं परिहरति एवमादीमो लोउत्तर परिहारो दुविहो परिभोग धरणेयं ॥ १ ॥ ॥१०॥ ____ अत्रैवंव्युत्पत्ति परिहरणमेवपरिहारः । परिहरण परिहारः लोउत्तरवजइतरिए वर्जवयं, तद्विधा लोगत्ति लौकिकं, उत्तरति लोकोत्तरं, लौकिक द्विधा इत्वरं यावत् कथितं च, तत्रेत्वरंयत् सूतकं मृतकादिदशदिवसान् यावत् वय॑ते इति यावत्कथितं वरुडम्पिकचर्मकारोबादि एतेहियावजीवं शिष्टैः संभोगादिना वय॑ते, लोकोत्तरमपिवयं द्विधा इत्वरंयावत्काथितं च तत्रेत्वरं दाणे अभिगमसड्डे इत्यादि यावत्कथि कमट्ठारसपुरिसेसुं वीसं इथ्थीसुदसनपुंसे, इत्यादि वज्यं इत्तरिएइत्यत्रत्वरग्रहणमुपलक्षणं तेन यावत्कथिकमित्यपिद्रष्टव्यं, तस्यपरिहारः परित्यागो वर्जन परिहारः । खोडादिभंगणुग्गहभाव भावालसुद्धपरिहारो॥ मासादीपावणे तेणउ पगयं न अन्नेहिं ।भा॥२६॥ खोटभंगइतिवाउकोडमंगइतिवा अक्षोटभंगइतिवाएकार्थ, उक्तंच निशीथचूर्णीखोटभंगोत्तिवाउकोडमंगोत्तिवा अक्खोड मंगोत्ति एगहुँ । खोटनामयत्र राजकुलेहिरण्यादिद्रव्यंदातव्यं । आदिशम्दात् वेष्टिकरणं चारभटादीनां भोजनादि प्रदानमित्यादि परिप्रहः, खोडादेर्भगः खोडादिभंगाऽनुग्रहःपदैकदेशेपदसमुदायोपचारादनुग्रहपरिहारः। एतदुक्तं भवंति राजकृतानुग्रहवशेन एकद्वि For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यादि वर्ष मर्यादयायथोक्तरूपंखोटादिभंजन एक द्वे त्रिणि वर्षाणि यावत् वसति तावन्तंवाकालं यावत् राज्ञानुग्रहः कृतस्तावंतंकालं वसति न च हिरण्यादि प्रददाति नापि वेष्टिं करोति न चापि चारभटादीनां भोजनादि प्रदानं विधत्ते एष खोटादि भंगो अनुग्रह परिहारः; भावेइति भावविषय परिहारो द्विधा तद्यथा आपनपरिहार: शुद्धपरिहारश्च तत्र यत् विशुद्धः सन् पंचयाममनुत्तरंधर्म परिहरति करोति, परिहारः शन्दस्य परिभोगेऽपिवर्तमानत्वात् स शुद्धपरिहार: शुद्धस्य सतः परिहारः पंचयामानुत्तरधर्मकरणं शुद्धपरिहार इति व्युत्पत्तेः यदिवा यो विशुद्ध कल्पव्यवहार क्रियते, स शुद्धपरिहार शुद्धश्चासौ परिहारश्च शुद्धपरिहार इति व्युत्पत्तेः । यथायत् मासिकं वा यावत् षण्मासिकं वा प्रायश्चित्तमापनं तत् आपने अपरिभोगपिवते, परिहियते इति, परिहारः । कर्मणिपन् आपत्रमेव परिहारः। आपनपरिहार इति व्युत्पत्तेः तथाचाह मासादी आवने इति मासादिकं यत्प्रायश्चित्तस्थानमापनं तत् आपने आपनपरिहारे द्रष्टव्यं मासादिकं यत् प्रायश्चित्तस्थानमापन तत् आपनपरिहार इति भावः । अथवा परिहरणं परिहार इति भावेघञ् । आपनेन प्रायश्चित्तस्थानेन परिहारो वर्जनं साधोरितिगम्यते आपन| परिहारः । तथाहि स प्रायश्चित्ती अविशुद्धत्वात् विशुद्धचरणैः साधुभिर्यावत् प्रायश्चित्त प्रतिपच्यान विशुद्धो भवति तावत् | परिहियते इति इह तेन आपन्नपरिहारेण प्रकृतमधिकारो न शेषैः परिहारैः तदेवं परिहार शन्दनिक्षेप प्ररूपणाकृता, संप्रतिस्थानशन्दे निक्षेपप्ररूपणार्थमाह ।। नामंठवणादविए, खेत्तऽद्धाउड्व वसहि विरतीय ॥ संगमपग्गहजोहे अचलगणण संधणा भावे॥भा०॥३०॥ For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका5नंतरः । ॥ ११ ॥ *********+++++******+++ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इह स्थानशब्द प्रकरणात् प्रत्येकमभिसंबध्यते । नामस्थानं स्थापनास्थानं दविए इति द्रव्ये द्रव्यस्य स्थानं द्रव्यस्थानं क्षेत्रस्थानं अद्धा काल इत्यनर्थातरकाले काल एववास्थानं कालस्थानं उर्द्धस्थानां वसतिस्थानं विरतिस्थानं संयमस्थानं प्रग्रहस्थानं योधस्थानमचलस्थानं गणनास्थानं संघनास्थानं भावेभावविषयं । एषगाथाक्षरार्थः । भावार्थ उच्यते तत्र नामस्थापने प्रतीते द्रव्यस्थानं द्विधा आगमतो नोआगमतश्च आगमतः स्थानशब्दार्थज्ञातातत्रचानुपयुक्तः, नोश्रागमतो ज्ञशरीर भव्यशरीर तद्व्यतिरिक्त भेदात् त्रिविधं तत्र ज्ञशरीरभव्यशरीरे प्रतीते इति, तद्द्व्यतिरिक्त द्रव्यस्थानं क्षेत्रादि स्थानं च प्रतिपादयति ।। सचित्तादीदव्वेखेन्ते गामादि अटु दुविहाओ, सुरनारगभवठाणं सेसाणं कायभवठाणं ॥ भा० ॥ ३१ ॥ ज्ञशरीर भव्यशरीर व्यतिरिक्तं नोश्रागमतो द्रव्ये द्रव्यस्य स्थानं त्रिधा सचित्तादि । पदैकदेशे पदसमुदायोपचारादेवं निर्देशो यावदपुनरिदं द्रष्टव्यं सचित्तद्रव्यस्थानादि तद्यथा सचित्तद्रव्यस्थानमचित्तद्रव्यस्थानं मिश्रद्रव्यस्थानं च । तत्र सचितद्रव्यस्थानमपि त्रिधा द्विपद सचित्तद्रव्यस्थानं चतुष्पद सचिचद्रव्यस्थानमपदसचित्तद्रव्यस्थानं च तत्र दिने दिने यत्र मनुष्या उपविशति, तच्च द्विपदानां सचित्तद्रव्याणां स्थानं यत्र पुनर्दिनेदिने चतुष्पदागवादयो निवसति तच्च चतुष्पद सचित्तद्रव्यस्थानं यत्र पुनर्गुरुकंफलं निक्षिप्यते तत्रापदानां हरितकायानां स्थानं जायते किलेति तत् अपदसचित्तद्रव्यस्थानं यत्र फलकादीनि निक्षिप्यते तत् श्रचित्तद्रव्यस्थानं यत्पुनस्तेषामेव द्विपदादी नामलंकृतविभूषितानां स्थानं जलभृतस्य वाघटस्य यत् स्थानं तत् मिश्र द्रव्यस्थानं खेत्ते गामादि इति । क्षेत्रे विचार्यमाणे गामादि द्रष्टव्यं किमुक्तं भवति, क्षेत्रं नामग्रामनगरादिस्तस्य स्थानं For Private and Personal Use Only *-*-* 8-10-2018+ द्वितीयो विभागः ॥ ॥ ११ ॥ Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षेत्रस्थानं, अथवा यत्र क्षेत्रे ग्रामादिग्राम नगरादि निवेश्यते तत् क्षेत्रं ग्रामादीनां स्थानमिति क्षेत्रस्थानं क्षेत्रमेवस्थानं क्षेत्रस्थानमिति व्युत्पत्तेः, तथा च लोके ग्रामादीनामुद्वसितानां स्थानमवलोक्यवक्ताभवति । इदं ग्रामस्थानमिदं नगरस्थानमिति अद्धदुविहाउ इत्यादि । अद्धाकालः स द्विधा जीवेषु अजीवेषु च तत्राजीवेषु यस्य यावती स्थितिः तस्यतावान् कालः स्थान जीवेषु संसारिषु पुनर्द्विविधः कालः कायस्थितिः भवस्थितिश्च तत्र सुरनारकाणामेकभवावस्थानात् भवस्थानं भवस्थितिः कालस्थानं, शेषाणां तिर्यङमनुष्याणामनेकभवग्रहणसंभवात् कायभवस्थानं यथासंभवाकाय स्थितिः कायस्थानं भवस्थितिः, भवस्थानं कालस्थानमित्यर्थः अथवा कालस्थानं समय आवलिका इत्यादि कालसामान्यस्य एतेषु विशेषेष्ववस्थानात् , ऊर्ध्वादि स्थानप्रतिपदनार्थमाह ॥ ठाणनिसीयतु अट्टण उड्ढा दीवसहि निवसए जथ्थ, विरत्तीदेसे सव्वे संजमठाणा असंखाउभा०॥३२॥ मूलगाथायां उर्ध्वग्रहणतजातीयतया निपीदनत्वग्वर्त्तनयोरुपलक्षणं ततइहोक्तमूर्धादिकिंतत् ऊर्धादीनिचेदताहस्थाननिपीदनत्वग्वर्त्तनानिसूत्रेत्रविभक्तिलोपः प्राकृतत्वात् तत्रस्थानमूर्धस्थानं कायोत्सर्गइत्यर्थः, निषीदनमुपवेशनंत्वग्वर्त्तनंशयनं तथा साधुजनइतरो वा यत्रनिवसतिसा वसतिः सैवस्थानं वसतिस्थानं, विरतिद्विधादेशे सर्वस्मिश्च तत्रदेशविरतिः श्रावकाणां पंचाणुव्रत भावात् सर्वविरति साधूनामपंचमहाव्रत भावात सैवस्थानं तत्र श्रावकाणां साधूनां चावस्थानात् विरतिस्थानं संयमस्थानं ज्ञानदर्शनचारित्र परिणामात्मकोध्यवसाय विशेषः तान्यसंख्येयानि तत्रप्रथममपि संयमस्थानं पर्यवपरिमा For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विमागः। भी व्यवहारसूत्रस्य पीठिका नंतरः। ॥१२॥ णचिंतायां सर्वाकाशप्रदेशेभ्योऽनंतगुणं द्वितीयादीनितु संयमस्थानानि तानि उत्तरोत्तर विशुध्ध्याप्रवर्द्धमानानि यथोत्तरमनंतभागाधिकादीनि षट्स्थानक परिवृध्ध्याज्ञातव्यानि, तानिच सामायिकवतः छेदोपस्थापनवतश्च प्रत्येक मूलदारभ्यासंख्येयानि परस्परंतुल्यानि चतानि, परिहारविशुद्धित्वात् ततः परंयान्यसंख्येयानि संयमस्थानानि तानि प्रत्येकंत्रयाणामपि परिहारविशुद्धिक १ ।। सामायिक । २। छेदोपस्थापनवतां च प्रत्येकंप्रायोग्याणि, नतु परिहारविशुद्धिकानामतिविशुद्धत्वात् । ततः पराणि सूक्ष्मसंपरायस्यैव केवलस्यप्रायोग्याणि नतु सामायिकादिवतामातिविशुद्धत्वात् , तानिचांतर्मुहर्तसमयप्रमाणान्यसंख्येयानि ततः परमनंतगुणमेकं यथाख्यातं संयमस्थानं स्थापना;* प्रग्रहस्थान प्रतिपादनार्थमाह ॥ पग्गहलोइयरेय, एकेकोतत्थहोइपंचविहो रायजुयरायमच्चे सेट्टिपुरोहियलोगंमि ॥ भा० ॥ ३३ ॥ प्रकर्षेण प्रधानतया वागृह्यते उपादीयते इति प्रग्रहः कर्मण्यल् प्रत्ययः प्रभूतजनमान्यः प्रधानपुरूपः स द्विधा लौकिक | इतरश्चतत्र तयोर्द्वयोर्मध्येएकैकोलौकिक इतरश्चप्रत्येकंभवति पंचविधः पंचप्रकारः । तानेवपंचप्रकारान् लौकिके तावद्दर्शयति राजाप्रजापतिर्युवराजः द्वितीयस्थानवी अमात्यो राजकार्य चिंताकृत् श्रेष्टीतुष्टनरपति प्रदत्त श्रीदेवताध्यासित सौवर्णपट्ट विभूपितोत्तमांगोनगरचिंताकारी नागरिकजन श्रेष्टः, पुरोहितः शांतिकर्मकृत् । एषपंचविधः प्रग्रहोलोके राजादीनांजनैः प्रधानतयो पादीयमानत्वात् इतरमाह । ॥१२॥ . . . . .." For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पायरिय उवज्झाए पवत्तिथेरे तहेव गणवच्छे, एसो लोगुत्तरितो पंचविहो पग्गहो होइ । भा०॥३४॥ आचार्योनुयोगाचार्यादिको, उपाध्यायः सूत्रप्रदायी, प्रवर्तयतीत्येवं शीलःप्रवर्त्ता प्रवर्तकः, धर्मे विषीदतां प्रोत्साहक: स्थविरः श्रुतस्थविरादिः, गणावच्छेदको गणतप्तिकारी एष लोकोत्तरिको लोकोत्तरभावी पंचविधःप्रग्रहो भवति आचार्यादीनां लोकोत्तरेप्रधानतयोपादीयमानत्वात्। योधादिस्थानप्रतिपादनार्थमाह ।। ॥ पालीढपच्चालीढे वेसाहे मंडले य समपाए, अयलेयनिरेयकाले गणणे एक्काइजोकोडी ॥३५॥ ___ योधानां स्थानं पंचविधं तद्यथा आलीढं प्रत्यालीढं वैशाख मंडलं समपादं च, तत्र दक्षिणमुरुमग्रतो मुखं कृत्वा वाममूरु पश्चात्मुखमपसारयति। अंतराचद्वयोरपि पादयोः पंचपादाः ततो वामहस्तेन धनुर्गृहीत्वा दक्षिणाहस्तेनप्रत्यंचामाकति तत् आलीढस्थानं यत्पुनर्वाममुरुमग्रतो मुखमाधाय दक्षिणमूरं पश्चात्मुखमपसारयति अंतरा वात्रापि द्वयोरपि पादयोः पंचपादास्ततः पूर्वप्रकारेण युध्यते तत् प्रत्यालीढं स्थानमालीढस्य प्रतिपथिविपरीतत्वात् प्रत्यालीढं प्रत्युनः पाणी अभ्यंतराभिमुखे कृत्वा समश्रेण्याकरोति अग्रिमतले च बहिर्मुखे ततो युध्यते तत वैशाखं स्थानं तथा द्वावपि पादौ समौ दक्षिणवामतोऽपसार्य ऊरू प्रसारयति यथामध्ये मंडलं भवति अंतरा चत्वारः पादास्तत् मंडलं द्वावपि पादौ समौ निरंतरं यत् स्थापयति जानुनी उरू चाति सरले करोति तत्समपादं, एतैर्हि पंचभिरपि स्थानोधायथायोगं युध्यते, तत् एतानि योधस्थानानि, तथा अचलो निःप्रकंपः परमाएवादिर्भवति, यत् निरेजकाले तत् अचलस्थानं अचलं च तत् स्थानं चावस्थानमचलस्थानमिति व्युत्पत्तेवो निरेजकालच विद्वयोरपि पादाक्षणमूह पश्चारमाधवपरीतत्वा वामहस्तेन धनुगृहात वात्रापि द्वयोराण अभ्यंतराभिमुर For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग। श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥१३॥ | परमाणवादीनामयं परमाणुपुग्गलेणं भंते निरेयकाल तोकेवचिरं होइ जहन्नेणं एक समय, उक्कोसेणं असंखेज कालं असंखेजा वा उस्सप्पिणि ओसप्पिणिो इत्यादि । तथा गणने संख्यायां स्थानमे कादि एक दशशतं सहस्रमित्यादि यावत् कोटी कोट्यः पर्यतत्वमभिदधानं एतज्ज्ञापयति, प्रायो लोकव्यवहारेकोट्याः परं संख्यास्थानं कोट्येव दशशतादि विशेषितानि त्वन्यत् संख्यांतररूपस्थानमिति । संधनास्थानमाह ॥ रज्जुयमादि अच्छिन्नं, कंचुयमादीण छिन्नसंधणया। सेटिदुगं अछिन्नं अपुव्वगहणं तु भामि॥३६॥ ___ संधना संधानकरणं सा द्विधा द्रव्यसंधना भावसंधना च द्रव्य संघना द्विविधा च्छिन्नसंधना अच्छिन्नसंधना च तत्र रज्जुकादिकमछिन्नं यत् वलयति एषा छिन्ना द्रव्यसंधना कंचुकादीनां छिन्नसंधनता कंचुकादयो बन्योन्यखंडमीलनतः संधीयते ततस्ते छिन्नसंधना । भावसंधनापि द्विधा, छिन्नसंधना अछि नसंधना च तत्राछिन्नसंधना श्रेणिद्विकमुपशमश्रेणिः क्षपकश्रेणि श्च तथापशमश्रेण्यां प्रविष्टो यदाऽनंतानुबंधिप्रभृतिमोहनीयमुपशमयितुं तथा यतते, यथा सर्व मोहनीयमुपशमयति, तदा भवत्युपशमश्रेणिरछिन्नसंधना क्षपकश्रेण्यामपि दर्शन सप्तकक्षयानंतरं कषायाष्टकादि क्षपयितुं प्रवृत्तो नियमादाकेवलप्राप्ते निवर्त्तते, ततः क्षपकश्रेणिरप्यच्छिन्नसंधना, अव्वगहणं तु भावंमि इति प्रशस्तेषु भावेषु प्रवर्त्तमानो यदपूर्व भावं संदधाति एषाप्यछिन्ना भावसंधना शुभभावसंधनस्या च्यवछिन्नत्वात् । इयं पुन: छिन्नसंधना ॥ | मीसातो उदइयं गयस्स मीसगमणेपुणोच्छिन्नं, अपसस्थ पसत्थं वा भावे पगयं तु च्छिन्नेण ॥भा०॥३७॥ यत् वलयति एषापा , छिन्नसंधना आयमुपशमयितुं तथा यतनपयितुं प्रवृत्तो निर For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छिन्नाभावसंधनामिश्रः क्षायोपशमिको भावः तस्मात् मिश्रात् क्षायोपशमिकात् भावात् यदा औदयिक भावं संक्रामति तदा तस्य औदयिकं गतस्य छिन्नं भावसंधानं भावांतरे संक्रांतत्वात् , तथा तस्मादौदयिक भावात् यदापुनर्मिश्रगमनं भवति मिश्र | भावं संक्रामति तदापि छिन्नं भावसंधान एवं शेषेष्वपि भावेषु यथा यथायोगं भावनीयं, अथवा द्विविधा छिन्नभावसंधना प्रशस्ताऽ प्रशस्ता च तत्र यदा प्रशस्ते चरणादिभाव स्थितः सन् तथाविधकर्मोदयवशतोऽप्रशस्तं चरणभावं संक्रामति, तदा अप्रशस्ता छिन्नाभावसंधना यदा पुनरप्रशस्तादचरणभावात् प्रशस्तं चरणभावं संक्रामति तदा प्रशस्ता छिन्नाभावसंधना अत्र प्रकृतमधिकारः च्छिन्नेन भावसंधानेन तत्राप्यप्रशस्तेन तथाहि प्रायश्चित्तस्थानं तदा प्रतिसेवते यदा प्रशस्ताद्भावाद प्रशस्त भावं संक्रांतो भवति तदेवं स्थाननिरूपणा कृता, संप्रति यदुक्तं सूत्रे पडिसेबित्ता इति तत्र प्रतिसेवना व्याख्यानार्थमाह ।। मूलुत्तरपडिसेश मूले पंचविहे उत्तरे दसहा । एक्केका वि य दुविहा दप्पे कप्पे नायव्वा ॥ भा॥३८॥ प्रतिसेवनानाम प्रतिसेवना सा च द्विधा मूलोत्तरत्ति, पदैकदेशे पदसमुदायोपचारात् मूलगुणातिचार प्रतिसेवना, उत्तरगुणातिचारप्रतिसेवना च तत्र मूले पंचविहत्ति मूले मूलगुणातिचारप्रतिसेवना पंचविधा पंचप्रकारा, मूलगुणातिचाराणां प्राणातिपातादीनां पंचविधत्वादुत्तरे त्ति उत्तरगुणातिचारप्रतिसेवना दशधा दशप्रकारा उत्तरगुणानां दशविधतया तदतिचाराणामपि दशविधत्वात् ते च दशविधा उत्तरगुणा दशविधं प्रत्याख्यानं तद्यथा । अनागतमतिकांत कोटीसहितं नियंत्रितं, साकारमनाकारं, परिमाणकृतं निरवशेष सांकेतिकमद्वा प्रत्याख्यानं च । अथवा इमे दशविधा उत्तरगुणाः ।। For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यवहारसूत्रस्य पीठिकानंतरः। द्वितीयो विभागः। तद्यथा पिंडविशोधिरेक उत्तरगुणः पंचसमितयः पंचउत्तरगुणाः एवं पद तपोबाह्यं षट्प्रभेदं सप्तम उत्तरगुणः अभ्यंतर षद्प्रभेदमष्टमः, भिक्षुप्रतिमा द्वादश नवमः अभिग्रहा द्रव्यक्षेत्रकालभावभेदभिन्ना दशमः एतेषु दशविधेषूत्तरगुणेषुयातिचारप्रतिसेवना सापि दशविधेति एकेकावियदुविहा इत्यादि एकैका मूलगुणातिचारप्रतिसेवना उत्तरगुणातिचारप्रतिसेवना च प्रत्येक सप्रभेदाद्विविधा द्विप्रकारा ज्ञातव्या तद्यथा दर्षे कल्पे च दपिका कल्पिका चेत्यर्थः । तत्र या कारणमंतरेणप्रतिसेवना क्रियते सा दपिका या पुनः कारणे सा कल्पिका । अत्र शिष्यः पृच्छति ॥ किहभिक्खू जयमाणो आवजइ मासियं तु परिहारं। कंटगपहेवछलणा भिक्खूवि तहा विहर- | माणो ॥ भा० ॥ ३९ ॥ कथं केन प्रकारेण भिक्षुर्यतमानः सूत्रोक्तनीत्या प्रयत्नपरो मासिकं परिहारं प्रायश्चित्तस्थानमापद्यते, नैवापत्तिसंभवो, यतनया सर्वत्र प्रवृत्तेरितिभावः, आचार्य आह कंटगेत्यादि कंटकाकीर्णः पंथाः कंटकपथस्तस्मिन्निव यतनयापि वर्तमानस्यच्छलना भवति, ततो भिक्षुरपि तथा विहरन् यतमानो मासिकमापद्यते प्रायश्चित्तस्थानमिति, अत्रैव दृष्टांतरमाह ।। तिक्वमि उदगवेगे, विसमं विवजलंमि वच्चंतो। कुणमाणो विपयत्तं अवसोजह पावए पडणं भा०॥४॥ ___तीक्ष्णे अतिप्रवले शीधे च उदकवेगे उदकरये यदि वा विषमे अतिदुर्गमे विजले सकर्दमस्थाने व्रजन् पुरुषः कुर्वन्नपि प्रयत्नमवशो यथा प्रामोति पतनं ॥१४॥ For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir इह समणसु विहियाणं सव्वपत्तेण वीजयंताणं । कम्मोदय पच्चइया विराहणा कस्सइ भवेज्जाभा०॥४१॥ इह श्रमणा लिंगमात्रधारिणोपि व्यवहियंते शाक्यादयोपि च, ततस्तद्व्यवच्छेदार्थ सुविहितग्रहणं शोभनं विहितमनुष्ठान येषां ते सुविहितास्ततः श्रमणशब्देन सह विशेषणसमासः तथा प्रागुक्तदृष्टांतप्रकारेण सुविहितानां सर्वप्रयत्ने सर्वात्मना स्वशक्त्यनतिक्रमेण अपिशब्दो भिन्नक्रमः स चैवं योजनीयः, यतमानानामपि मध्ये कस्यापि कर्मोदयप्रत्ययिका कर्मोदयहेतुका विराधना भवेत् आह ! किमेकांतेनैव प्रतिसेवना कर्मोदयप्रत्ययिका उतान्योपि कश्चित्प्रकारः प्रतिसेवनाया अस्ति ? उच्यते अस्तीति ब्रूमः तथाचाह ।। ____ अन्नाविहु पडिसेवा सा उ न कम्मोदएण जा जयतो । सा कम्मक्खयकरणी दप्पाजय कम्मजणणीउ ॥ भा०॥ ४२ ॥ ___ कर्मोदयहेतुका या प्रतिसेवना सा तावदेकास्ति किंत्वन्यापि, कर्मोदयहेतुका या व्यतिरिक्तापि प्रतिसेवा प्रतिसेवनास्ति साउन कम्मोदएणंति तु शन्दोव्ययत्वेनानेकार्थत्वात् हेतौ ततोयमथः यतः सान्या प्रतिसेवना न कर्मोदयहेतुका, कर्मोदयहेतुकत्वे अन्यथा योगात् । सा च कारणे तत्रापि यतनया द्रष्टव्या तत्र या कारणे जयतोत्ति यतमानस्य यतनया प्रवर्त्तमानस्य प्रतिसेवना सा कर्मक्षयकरणी कर्मक्षयं क्रियतेऽनयेति कर्मक्षयकरणी करणे अनद् साहि नावशस्य सतः कर्मोदयहेतुका, किंतु सूत्रोक्तनीत्या, कारणे यतनया यतमानस्य ततस्तत्राज्ञाराधनात् सा कम्भेक्षयकारिणी या पुन: प्रतिसेवना दर्पण या च For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir द्वितीयो विभागः श्री व्यवहारसूत्रस्य-* पीठिकाऽनंतः । ॥ १५ ॥ कल्पेप्ययतनया सा कर्मजननी तथाचाह । दप्पाजय कम्मजणणीउ दप्पेण कारणेपि चा यतस्य प्रतिसेवा कर्म जन्यते अनया कर्मजननी तदेवं यतो दर्पण कल्प्येपि चायतनया प्रतिसेवना कर्मजननी तत इदं सिद्धं ॥ पडिसेवणाउ कम्मोदएण कम्ममवि तन्नि मित्तागं; अन्नोन्नहेउसिद्धी तेसिंबीयंकुराणं च ॥भा०॥४३॥ प्रतिसेवना कर्मोदयेन किमुक्तं भवति, प्रतिसेवनाया हेतुः कर्मोदयः कापि च तनिमित्तकं प्रतिसेवनानिमित्तक, कर्मणोपि हेतुः प्रतिसेवना इति भावः एवं तेषां प्रतिसेवना कर्मणामन्योन्यं परस्परं हेतुसिद्धिः हेतुभावसिद्धिः केषामिव परस्पर हेतुभावसिद्धिरित्यत आह बीजांकुरयोरिव गाथायां द्वित्वेपि बहुवचनं प्राकृतत्वात् यथा बीजमंकुरस्य हेतुरंकुरोपि च परस्परया बीजस्य हेतुरित्यनयोः परस्परं हेतुभावस्तथा कर्मप्रतिसेवनयोरपि । दिट्ठा खलु पडिसेवा सा उ कहं होज पुच्छिए एवं । भलइ अंतोवस्सए बाहिं ववियारमादीसुभागा४४ परस्य चक्षुरादिप्रत्यक्षतस्तस्य स्वसंवेदनप्रत्यक्षेण दृष्टा खलु प्रतिसेवा सा नु क्षेत्रतः क भवेत् इति एवमनुना प्रकारेण पृष्टे सति भएयते उत्तरं दीयते । अंतर्मध्ये उपाश्रये उपाश्रयस्य बहिर्वा विचारादिषु विचारादि निमित्तं बहिर्विनिर्गतस्य उपलक्षणमेतत् तेन कालतः प्रश्ने दिवा रात्रौ वा भावतः प्रश्ने दर्पण कल्पेन वेत्यपि वक्तव्यमिति ॥ पडिसेविए दप्पेणं, कप्पेणं चावि अजयणाएउनविणजइवाघातो कं वेलं होज्ज जीवस्स भा०॥४५॥ दर्पण कल्पेनाप्ययतनया प्रतिसेविते मासिकादिकमतीचार प्राप्तेन संवेगमुपगच्छता आलोचना प्रयोक्तव्या एतच्च For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंतयितव्यं नापि नैव ज्ञायते का बेला कस्यां वेलायां व्याघातो जीवस्य जीवप्राणधारणे, जीवनं जीवः तस्य जीवितस्येत्यर्थः व्याघातो भवेत् अनालोचिते च यदि म्रियते, ततो दीर्घसंसारी भवति तत एतत् भएयते ॥ तं न खमं खुपमातो मुहत्तमवि भासिउं ससल्लेण। पायरियपादमूले गंतृण समुद्धरे सल्लंगभा॥४६॥ यस्मादचितितः पतति, जीवितस्य व्याघातोऽनालोचिते च मृतस्य दीर्घसंसारिता, तस्मात् पमातो इति अत्र दकारस्य लोपः प्राकृतत्वात् प्रमादतः प्रमादवशेन सशल्येनातीचारशल्ययुक्तेन मुहूर्त्तमप्यासितुं नक्षम, खु निश्चितं किंत्वाचार्यपादमले गत्वा | आलोचनाविधानेन प्रायश्चित्त प्रतिपच्या शन्यमतीचाररूपं समुद्धरेत् विशोधयेत् यस्मात् ।। ___नहु सुज्झइ ससल्लो जह भणियं सासणे जिणवराणं; उद्धरियसव्वसल्लो सुज्झइ जीवो | * धुयकिलेसो ॥ भा० ॥ ४७ ॥ यथा भणितं जिनवराणां भगवतामहतां शासने तथा ज्ञायते जिनवचनतो ज्ञायते इत्यर्थः नहु नैव सशल्यो अतीचार शल्यपरिकलितस्तपश्चरणादिकं प्रभूतमपि कुर्वन् शुध्यति अविसुद्धस्स न वड्डइ गुणसेढीतत्तियाठाइ इति वचनात् किंतूम्धृतः सर्वशल्य संस्तपश्चरणादि भावतोधुतक्लेशोऽपगमित समस्त कर्मजालो जीवः शुद्ध्यति मुक्तात्मा भवतीति ॥ अहगं च सावराहो आसोवित्रपच्छितो गुरुसगासं; वइयगगामे संखडि पत्ते पालोयणा तिविहा॥भा०॥४॥ इदमपि च चिंतनीयं, अहकं च अहमपि च सापराधस्तस्मान् मया गुरुपादमूले गत्वा प्रायश्चित्ताभ्युपगमेन शन्यमुद्धरणीयं For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H1 श्री व्यवहारसूत्रस्य पीठिकानंतरः। द्वितीयो विभाग एवं च चिंतयित्वा तस्यातीचारस्य विशोधनार्थमश्व इवयथा सारथिमनुवर्तयन् कचिदप्यप्रतिबद्धोअश्वो याति तथा संयमकेवल मनु वर्तयन् गुरुसकाशं गुरोःसमीपं प्रतिप्रस्थितो जिकायां गोकुले ग्रामे प्रचुरोत्कृष्टभिक्षालाभे संखड्यां वाकस्यांचिदप्रतिबद्धः सन् | गच्छेत् गुरुसमीपं च प्राप्तः सन् आलोचनां दद्यात् सा चाऽलोचना त्रिविधा तद्यथा विहारालोचना उपसंपदालोचना अपराधा| लोचना च तथा चाह पत्ते आलोयणतिविहा प्राप्ते तस्मिन् तेनालोचना दातव्या सा च त्रिविधा यथोक्तरूपानवरमत्राधिकारोऽ- : पराधालोचनया सूत्रे तस्या एव साक्षादुपादानात् तत्र यदुक्तमश्व इवेति, तख्यानार्थमाह ॥ सिग्घु जु गई पासो अणुयत्तइ सारहिं न अत्ताणं. इय संजमणुयत्त इवयादि अवंकितो साहाभा, ४६॥ कशोत्पाटादिना सारथ्यभिप्रायमुपलक्ष्य यथाऽश्वः शीघ्रं गतिऋजुगतिश्च सन् सारथिमनुवर्तयति न आत्मानं मंदगत्या वा इत्येवममुना प्रकारेण बजि कांदिषु अवक्रितो बजिकादिष्वगमनेन वक्रमगच्छन् साधु संयमं वाक् यस्य व्यवच्छेदफलत्वात् संयममेवकेवलमनुवर्त्तयति नतु बजिकादिषु गमनेनात्मानं आलोचना दातव्येत्युक्तं । तत्रालोचनादानं तावदस्तु आलोचना परिणामो पि महाफल इत्येतदर्शयति ॥ आलोयणापरिणतो संमं संपत्थितो गुरुसगासं, जेइ अंतराउकालं करेइ अाराहतो सोउ ।भा० ५०॥ सम्यक्आलोचनापरिणतः आलोचनापरिणामपरिणतः सन् गुरुसकाशं गुरुसमीपं संप्रस्थितो यद्यतरा कालं करोति तथापि | स आराधक एव स्वशक्त्यनिगृहनेन प्रवृत्तेस्तु शब्दएवकारार्थो भिन्नक्रमश्च स च यथा स्थानं योजितः आलोचना त्रिविधेत्युक्तं | ॥ १६ ॥ For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र प्रथमा विहारालोचनां तावदाह ।। _पक्खिय चउ संवच्छर, उक्कोसं बारसण्हवरिसाणं, से मणुन्ना आयरिया फङ्गपतियायविये. डेंति ॥ भा० ५१ ॥ समनोज्ञा एकसंभोगिका आचार्याः परस्परं तथास्य साधुसमुदायः तथास्पर्द्धकपतयश्च स्वमूलाचार्यस्य समीपे पाक्षिके तत्राभावे चातुर्मासिके तत्राप्यभावे सांवत्सरिके तत्राप्यसत्यन्यदा उक्कोसमित्यादिउत्कर्षतो । द्वादशभिर्वषैः खत्रे षष्ठीतृतीयार्थे प्राकृतत्वात् दूरादप्यागत्य विहारं विकटयंति प्रकटयंति । आलोचयंति इत्यर्थः । भावार्थो वृद्धसंप्रदायादवसातव्यः, सचायं____ संभोइया पायरिया पक्खिए बालोयंति, उमोवारायणीयस्स बालोएइ, रायणितोवि उमरायणियस्स पालोएइ, जइ सोरायणिो नत्थि, । जइ पुण उमरायणितोवि प्रोमो, वागीयत्थो न भवइ, तो चउम्मासिए आलोएई तत्थवि असइ संवच्छरिए तत्थवि असतीए जत्थमिलइ रायणियस्स उमगी. यत्थस्स वा तत्थ उक्कोसेणंबारसहि वरिसेहिं दूरतोवि श्रागंतुं पालोएयव्वं, फडुगपइहिं वि श्रागंतु श्रालोएयव्वं, फड्डुगपइयावि श्रागंतु पक्खियाइसु मूलायरियस्लमीवे आलोएति इति ।। * रा. अ. को. भा. २. प्र. ४२२. For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यव-ITI तं पण श्रोहविभागे दरभते उह जावभिन्नोउ: तेणपरेणविभागो संभमसत्थाइभयणाओ।भा०५२॥ द्वितीयो हारसूत्रस्य तत्पुनर्विहारालोचनं द्विधा । तद्यथाउहविभागे इति प्राकृतत्वात् तृतीयार्थे सप्तमी पोधेन विभागेन च प्रोघःसामान्य विभा- विभागः। पीठिकाs- भागो विस्तरः । तत्र ये साधवः समनोज्ञादरभुत्तेइति ईषद्भुक्ते वास्तव्यसाधुभिरितिगम्यते। भोक्तुमारब्धवतां वास्तव्यसाधनानंतरः। मित्यर्थः प्रापर्णकासमागतातेउहत्ति ओघेनालोचयंति यथाभन्पाविराधनामूलगुणेतूत्तरगुणेत्वल्पापावस्थादितुदानग्रहण तश्चेत्येवमालोच्य मंडन्याभुंजते तत्र यदिमूलगुणापराधनिमित्तं वा प्रायश्चित्तं पंचकादि यावभिन्नो भिन्नमासः भिन्नमासपर्यन्त॥ १७ ॥ मापना भवंति तदालोचनया आलोच्य साधुभिःसहैकत्र समुद्दिशति तदनंतरं विभागत आलोचयंति तेणपरेणविभागोत्ति तेनेत्यव्ययमनेकार्थत्वात्ततइत्यर्थे द्रष्टव्यं ततोभिनमासात् परेण परतो मासादिकं यदि प्रायश्चित्तमापन्नास्ततोविभागं पृथगभावः वि. वकसमदिशंति पश्चाद्विभागेनालोचयंति संभ्रमसत्थादि भयणाउ इति संभ्रमसार्थादिषु आदिशब्दात गाढग्लानत्वादिकारणपरिग्रहः। भजना विकल्पना विष्वग्भोजने पृथग्भोजनसंभवेभवति विष्वरभोजनं तदभावेनेतिभावः इयमत्रभावना संभ्रमोनामअग्न्यादिभयसमुत्थंत्वरणं तत्र सार्थेन सह बजतोऽतरासाथेनिवेशतः साधवः प्राघूणोः प्राघूर्णिकाः समागताः साथेश्च प्रचलितकामः। अन्यद्वा तत्र ग्रामांतरे वा गाढग्लानत्वादिकं प्रयोजनमुपस्थितं ततः प्रतीक्षणं न सहते, अथवा ते मासादिकं परिहारस्थानमापन्नाः भाजनानि पृथग्भूतानि न विद्यते येषु विष्वग्भोजनं कुयुः तत ओघेनालोच्य वास्तव्यसाधुभिःसहेकत्रैव भुंजते क्षणिकीमतपृथग्भाजनप्राप्तो विष्वक् ततो विभागेनालोचयंति; सांप्रतमालोचनायाः कालनियममाह । उहेणेगदिवसिया विभागतोणे गएगदिवसाउ। इति च दिवसतोवाविभागतो उघतो दिवसं भा०५HIM For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ओघेनालोचना नियमाच्चैकदैवसिकी एकदिवसनिर्वृत्ता अल्पापराधत्वात् आसत्रभोजनकालत्वाच विभागेनालोचना एक | दिवसिकी अनेकदिवसिकी वा कथं पुनरनैकदिवसिकी संभवतीति चेत् उच्यते, बहवो यदा अपराधास्तदा बह्वालोचयितव्य| माचार्याश्च कथमपि व्यापृता भवेयुस्ततो न बही वेलां प्रतीच्छति, पालोचको वा गच्छादि प्रयोजनतो व्यापृतोभवेत् । तत एवमनैक दिवसिकी विभागालोचना भवति सा च विभागालोचना रत्तिं वा इति रात्रौ वा गाथायां द्वितीय सप्तम्यर्थे प्राकृतत्वातप्राकृते हि विभक्तीनां व्यत्ययो भवति, व्यत्ययोप्यासामितिवचनात्, दृश्यते च । लौकिकप्रयोगेपि सप्तम्यर्थे द्वितीया यथाउअविणयतत्तिल्लेरेसि सरिद्दहेमएमरेकत्तोरत्तिमुद्देपाणि उसद्धासउणयाणमिति दिवसतो वा सप्तम्यंतात् तस् प्रत्यय:दिवागतोविभागालोचना विस्तरबहुलत्वात्साह्याचार्यस्यालोचकस्य वा प्रपारिते न भवति ततोदिवसे रात्रौ वा सा न विरुध्यते इति ओघतोषालोचनापुनदिवसं दिवसे अत्रापि द्वितीया सप्तम्याथ आघालोचना हि भोजनकाले प्रत्यासन्ने भवति साधवश्च रात्रौ न भुंजते ततः । सा | नियमतोदेवसिकी संप्रति त्रिविधाया अप्यालोचनाया वैभागिक्याः प्रशस्ताप्रशस्तदिनचितां चिकीर्षुरिदमाह ।। विभागेण अप्पसथ्थे दिणं मि रत्तिचिवक्खवतोवावि, आइल्लादोणि भवेवि वक्खवतो होइ तइयाउभा५४ । इह त्रिविधालोचना वक्तुमुपकांता तद्यथा विहारालोचना उपसंपदालोचना अपराधालोचना च एकेका द्विधा ओघतो विभागतश्च, तत्रोघतो भोजनकाले प्रत्यासन्ने भावान प्रशस्ताप्रशस्तदिनाचिंता विभागतः पुनरस्तीति सा प्रोच्यते । आदिल्लादोषिणभवेइत्ति आये द्वे आलोचने विहारालोचना उपसंपदालोचना चेत्यर्थः विभागेन विस्तरेण दीयमाने भवेयातामप्रशस्ते दिने For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका - नंतरः । ॥ १८ ॥ +*+64 +-- 10/1 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रात्र व अस्तायां विष्टिव्यतीपातादिदोष कलितेपि दिवसरात्रौ वा दीयते इति भावः दोषाभावात् तथा पूर्वमूरि भिरनुज्ञातत्वात्, विक्खवतो वा वेत्ति विपक्षतो वापि ते द्वै श्रद्ये आलोचने भवेयातां अप्रशस्तस्य प्रशस्तो विपक्षस्ततोऽयमर्थः प्रशस्ते वा दिवसे रात्रौ वा ते स्यातामिति विवक्खतो होउ तहयाओ इति तृतीया पुनरपराधालोचना विभागतो दीयमाना विपक्षतः सर्वस्य वाक्यस्य विपक्षव्यवच्छेदफलतया सावधारणत्वाद्विपचत एव प्रशस्तएव दिवसे रात्रौ वा भवतीति भावः सांप्रतमोघालोचनायाः प्रकारमाह अपामूलगुणेसु उत्तरगुणतो विराणा अप्पा | अप्पापा सथ्यादिसु दाणग्गह संप - योगोहा ॥ भा० ॥ ५५ पास्तोकविराधना मूलगुणेषु प्राणातिपातनिवृत्यादिषु रात्रिभोजनविरमणपर्यंतेषु श्रल्पा विराधना उत्तरगुणेषु पिंडविशुद्ध्यादिषु श्रल्पा विराधना पार्श्वस्थादिषु पार्श्वस्थावसन्नकुशील संसक्तेषु दानग्रहसंप्रयोगतः दानसंप्रयोगतो ग्रहण संप्रयोगतश्च एषा ओघत ओघेनालोचना एवमालोच्य मंडन्यामेकत्रसमुद्दिशंति विहारविभागालोचनाया विधिमाह ॥ भिरकादिनिग्गए सुरहिते वियडति फहुगपईओ सव्वसमक्खं केईते विसरियंनुसारेंति ॥ भा० ॥ ५६ ॥ भिक्षादिनिर्गतेषु भिक्षार्थमादिशद्वाद्विचारभूमिगमनार्थमन्यप्रयोजनार्थ वा बहिर्विनिर्गतेषु साधुषु किमुक्तं भवति यस्यां वेलायां शिष्याः प्रतीच्छकाच वहिर्विनिर्गता भवति तदानीं रहिते रहितस्य एकाकिन आचार्यस्य समीपे स्पर्द्धकपतिकाः स्पर्द्धकखामिनो विकटयंति, केचित् पुनराचार्या एतद् ब्रुवते ये स्पर्धकपतिना सह समागताः साधवस्तेषां समक्षं स्पर्धकपतयो विकटयंति, किंकारणमिति चेत् । श्राहते वीसरियंनुसारेंति, यस्मात्ते यत् किमपि विस्मृतं तत् स्मारयति कथयति संप्रति यत् For Private and Personal Use Only --********* ************************* द्वितीयो विभागः ॥ १८ ॥ Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir आलोचनीयं तदालोचनाविषयं विधिमाह ॥ मूलगुणपढमकाया तथ्यवि पढमं तु पंथमादीसु । पायअपमजणादी बिइए उल्लाइ पंथे वा॥भा०॥५७॥ इह द्विविधा अपराधा मूलगुणापराधा उत्तरगुणापराधाच, तत्र उभयसंभवे प्रथम, मूलगुणत्ति मूलगुणापराधा आलोचनीयाः, तेष्वपि मूलगुणापराधेषु मध्ये प्रथमं मूलगुणापराधः प्राणातिपात इति, स प्रथममालोचनीयः, । स च षड् | जीवकायविषय इति कायाः प्रथमतः आलोचयितव्यास्ते च कायाः पृथिव्यादिक्रमेण तत्र सूत्रे उपन्यस्ता इति, तत्थवित्ति, | तेष्वपि कायेषु पृथिव्यादिषु प्रथमं पृथिवीकायमेवमालोचयेत्, पंथमादीसु पायअपमज्जणादी, पंथादिषु यत्पादाप्रमार्जनादि कृतं किमुक्तं भवति ? पथि बजता स्थंडिलादस्थंडिलमस्थंडिलात स्थंडिलं कृष्णमृत्तिकातो वा नीलमृत्तिका नीलमृत्तिकातो | वा कृष्णमृत्तिका, एवं शेपवर्णेष्वपि भावनीयं, संक्रामता पादयोर्यत् प्रमार्जनं न कृतं तथा वातोद्धतेन सचित्तेन रजसा सचित्तया वा मृत्तिकया संसृष्टेन हस्तेन संसृष्टेन मात्रकेण वा यत् भिक्षाग्रहणं कृतं, तदेवमाद्यालोचयेदिति सर्वत्रापि सामर्थ्यात् योजनीयं, बितिए उल्लाइपंथे वा इति पृथिवीकायविराधनालोचनानंतरं द्वितीये अप्कायविषये यत् उदकाादि आदिशब्दात् सस्निग्धादि परिग्रहः एतदुक्तं भवति, उदकार्टेन सस्निग्धेन वा हस्तेन मात्रकेण वा भिक्षाग्रहणं कृतं पथि वा मार्गे वा अयतनया उदकमुत्तीर्ण च । एवमादि तदालोचयेत् । | तइए पइट्ठियादी, अभिधारणवीयणादि वाउंमि; बीयाइ घट्टपंचमे, इंदिये अणुवायतो छटे भा०॥५८॥ * रा. क्रोभा २ प्र. ॥ ४०६ ।। For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * द्वितीया विभागः । श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥१६॥ अष्काय विराधनालोचनानंतरं तृतीये तेजस्काये यत् प्रतिष्ठितादि तेजसि परंपरादिप्रतिष्ठितं भक्तं पानं वा गृहीतं, आदिशब्दात् सज्योतिषि वसताववस्थानं कृतमित्येवमादीति भाव तदालोचयेत् । तदनंतरं वायो वातकाये यत् अभिधारण वीजनादि कृतं घान बहिवातोभिसंधारितो भक्तं पानं शरीरं वा वीजनकादिना वीजितं एवमादि तदालोचयेत्, ततः पंचमे वनस्पतिकाये वीयाइघट्टित्ति यवबीजादिघट्टनं आदिशब्दात् हरितकायादिपरिग्रहः उपलक्षणमेतत् तेन यदि वा बीजादिकं भिक्षासु पतितं ग्रहीतमित्येवमादि तदालोचयेत् तदनंतरं षष्ठे त्रसकाये इंद्रियानुपात्तत इंद्रियवृद्धिक्रमणालोचना दातव्या. तद्यथा प्रथमतो द्वींद्रियाणां संघटनपरितापनाद्यालोचयेत्. तदनंतरं त्रींद्रियाणां ततश्चतुरिंद्रियाणां ततः पंचेंद्रियाणामिति एवं प्रथममूलगुणापराधेषु क्रमेणालोचितेषु सत्सु ।। दुभासिय हसियादी बीए तइए अजावियग्गहणं घट्टणपुव्वरयाई इंदियालोगमेहुण्णे |भा०॥५९॥ द्वितीये मूलगुणापराधे मृषावादे मृषावादविषये यत् किमपि दुर्भाषितं भणितं हासेन वा मृषावादो भणित आदिशब्दात | क्रोधेन वा मानेन वा मायया वा लोभेन वा भयेन वा यत् किमपि मृषाभणितमिति परिग्रहस्तदालोचयेत्, तदनंतरं तृतीये मूलगुणापराधे अदत्तादानलक्षणे यत् अयाचितस्य तृणडगलादेग्रहणं उपलक्षणमेतत् तेन अननुज्ञाप्य वा अवग्रहं कायिकादि व्युत्सृष्टं भवेदित्यादि परिग्रहः तदालोचयेत् ततो मैथुने मैथुनविषये यद्घट्टने पूर्वरतादि, किमुक्तं भवति, ? चैत्यभवनमहिमादिषु प्रभूतजनसंमद्दे स्त्रीशरीरसंघट्टने स्पर्श आस्वादितो भवेत् पूर्वरतक्रीडितं वा अनुस्मृतं स्यात् । इंदियत्ति इंद्रियाणि वा मनोहराणि उपलक्षणमेतत् वदनस्तनादिकमतिसुमनोहरमवेक्ष्य मनाक् रागं गतो भवेत् इत्यादि तदालोचयेत् । ॥१६॥ For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie . . मुच्छातिरित्तपंचमे; छट्टे लेवाडअगयसुंठादी; गुत्तिसमिईविवक्खाणामि गहणुत्तरगुणेसु भा०॥६०॥ ___ चतुर्थमूलगुणापराधालोचनानंतरं पंचमे मूलगुणापराधे परिग्रहविषयभूते यत् उपकरणेषु मूर्छा कृता भवेत्, अइरित्तत्ति | | अतिरिक्तो वा उपधिः परिगृहीत एतदालोचयेत्. तदनंतरं षष्ठे मूलगुणापराधे गत्रिभोजने लेवाडित्ति लेपकदवयवः कथमपि पर्युषितो भवेत् । श्रगदं वा शुंठ्यादि किंचित् सन्निहितं परिभुक्तं भवेत् एवमादि आलोचयेत्, एवं क्रमेण मूलगुणापराधालोचनां दत्वा तदनंतरमुत्तरगुणेषु उत्तरगुणविषये गुप्ति समितिविपक्षाः कृताः । अनेषणीयग्रहणं वाकारि, किमुक्तं भवति गुप्तिषु कदाचिदगुप्तः स्यात्, समितिषु कदाचिदसमितोऽनेषणीयं वा भक्तं पानं वा गृहीतं स्यादित्यादि आलोचयेत् तथा । संतसिवि बलविरिए तवो वहाणे यजंन उजमियं एसा विहारवियडण, वोच्छं उवसंपणाणत्ताभा०६१।। सत्यपि विद्यमानेपि बलं शरीरं प्राणः वीर्यमांतरी शक्तिर्यद्वशात् तपः कुर्वन् शरीरस्यातिकृशतायामपि न संयमयोगेषु सीदति बलं च वीर्य च बलवीर्य समाहारे द्वंद्वस्तस्मिन् तपसो द्विप्रभेदस्यापि उपधानं करणं, तपउपधानं तस्मिन् नोद्यतं, नोद्यमः कृतः एतदपि आलोचयेत् । एषा विहारविकटना विहारालोचना उपसंपदालोचनादि प्राय एवंरूपा, केवलं यन्नानात्वं तद् वक्ष्ये, तत्र प्रथमतः उपसंपदालोचनाया अपराधा लोचनायाश्च विहारलोचनया सह नानात्वं दर्शयति । एगमणेगा दिवसेसु होइ ओहे य पयविभाग य, उपसंपयावराहे, नायमनायं परिच्छति ॥भा०॥६२॥ उपसंपञ्चापराधश्च उपसंपदपराधस्तस्मिन् आलोचना इति प्रस्तावात् गम्यते उपसंपदालोचना अपराधालोचना चेत्यर्थः। For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारसूत्रस्य पीठिकानंतरः। द्वितीयो विभागः। ॥२०॥ प्रत्येकं द्विधा, ओहेय इत्यादि तृतीयार्थे सप्तमी ओघेन पदविभागेन च । तथा एकैकापि दिवसेषु चिंत्यमाना एगमणेगा इति पदैकदेशे पदसमुदायोपचारात्; एकदिवसिकी अनेकदिवसिकी च भवति । ओघालोचना एकदिवसिकी विभागालोचना एकदिवसिकी अनेकदिवसिकी चेत्यर्थः, तदेवमुक्तमनानात्वमधुना नानात्वमुपदर्शयीत । नायमनायं परिच्छंति, उपसंपद्यमानं पूर्व ज्ञातमज्ञातं च परीक्षते परिभावयंति, परिभाव्य वा ज्ञानमावश्यकपदादिभिः परीक्षते। इयमत्र भावना, । उपसंपद्यमानो द्विविधो भवति ज्ञातोऽज्ञातः, तत्र यदि ज्ञातः स न परीक्ष्यते तस्यापि ज्ञातत्वात् अथाज्ञातस्तर्हि स आवश्यकादिभिः पदैः परीक्षणीय इति, संप्रति यदुक्तं विभागेण अप्पसत्थे दिणमित्यादि, तद् व्याख्यातुकाम आह । दिवरातो उवसंपय अवराहे दिवसतो पसत्थंमि; उव्वातो तदिवसं, तिराहं तु अतिक्कमे गुरुगाभा०॥६३॥ विहारालोचनावत् उपसंपदालोचनापि विभागेन प्रशस्ते अप्रशस्ते वा दिवसे रात्रौ दातव्या दोषाभावात् । तथा पूर्वसूरिभिरनुज्ञातात् , अपराधे अपराधविषया पुनरालोचना, दिवसतो इति सप्तम्यंतात् तदिवसे उपलक्षणमेतत् रजन्यां वा, | प्रशस्ते विष्टिव्यतीपातादिदोपवर्जिते व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायात , द्रव्यादिषु च प्रशस्तेषु दातव्या, नाप्रशस्तेषु एषा जिनाज्ञा, तथा उन्धातो तदिवसमिति यस्मिन् दिवसे उपसंपद्यमान आगतः, तस्मिन् दिवसे यदि उद्वातः परिश्रांत इति कृत्वा न पृष्ट आचार्येण, ततः स आचार्यः शुद्धः । त्रयाणां तु दिवसानामतिक्रमे किमुक्तं भवति ! त्रिषु दिवसेषु मध्ये यदि न पृष्टस्ततश्चतुर्थे दिवसे तस्यापृच्छतः परिहारस्थानं गुरुकाश्चत्वारो गुरुमासा एतच्च उपरि व्याख्यास्यते । ॥२०॥ For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *loke www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समणुन्नदुगनिमित्तं, उवसंपजे ते य होइ एमेव ॥ श्रमणो नवरं, विभागतो कारणे भइयं ॥ भा० ६४॥ उपसंपद्यमानो द्विधा, तद्यथा समनोज्ञोऽसमनोज्ञश्च तत्र समनोज्ञस्य समीपे समनोज्ञ उपसंपद्यमानो द्विकनिमित्तं उपसंपद्यते, तद्यथा ज्ञानार्थं दर्शनार्थं च न चारित्रार्थं येन चरणं प्रति सदृश एव तस्मिन् समनोज्ञे द्विकनिमित्तमुपसंपद्यमाने एवमेव, विहारालोचनंव भवत्यालोचना इयमत्र भावना, समनोज्ञो द्विकनिमित्तमुपसंपद्यमान आलोचनां विहारालो चनामिव श्रघेन दद्दाति, पदविभागेन च पदविभागालोचना एक दिवसेन वा भवत्यनेकदिवसैर्वा एवं समनोज्ञस्य उपसंपदालोचना, अमर इत्यादि अन्यो नाम भिन्नसांभोगिकः अमनोज्ञाऽसंविग्नः । सोन्योऽसमनोज्ञश्च उपसंपद्यमानस्त्रिकनिमित्तमुपसंपद्यते । तद्यथा ज्ञानार्थं दर्शनार्थं चारित्रार्थं वा तस्मिंश्च तथोपसंपद्यमाने पूर्ववदालोचनाविधिः । अत्रापीयं भावना अन्योऽसमनोज्ञो वा आलोचनां ददाति श्रघेन पदविभागेन ददान एकदिवसेन वा ददाति, अनेकदिवसैर्वा नवरमिति विशेष एष पुनरत्र विशेषः तस्यान्यस्यामनोज्ञस्य वा आलोचना उत्सर्गतो विभागतः सर्वं वाक्यं सावधारणमिति विभागेन तत एव कारणे पुनर्भजितं विकल्पितं वेलाप्राप्तौ विभागालोचना भवति संभ्रमसार्थादिषु पुनः कारणेषु तदप्राप्तावोघेनालोचनेति भावः एषा भजना अपराधालोचनायामपि द्रष्टव्या, तथाहि अपराधालोचनायामप्युत्सर्गत एव विभागेन दातव्या । अपवादकारणे पुनः श्रमसार्थादिलक्षणे प्रोघेनापीति, संप्रति उद्दातो तद्दिवसमिति व्याख्यातुकाम ह || पढनदिणमविष्फाले, लहुओ बितिए गुरु तइए लहुया । तेच्चिय तस्साकहणे, सुद्धमसुद्ध इमेहिं तु ॥ भा० ६५ ॥ For Private and Personal Use Only •*•**•*•**********<-->**< Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। भी व्यवहारसूत्रस्य * पीठिकानंतरः। समनोज्ञ उपसंपादनार्थमागतस्तं यद्याचायः प्रथमदिवसमिति सप्तम्यर्थे द्वितीया प्रथमदिवसेन विप्फालेइ, देशीवचनमे- तत् न पृच्छतीत्यर्थः । उक्तंच विप्फालणत्ति पुच्छणत्ति वा एगट्ठमिति, यथा कुत आगतः । कुत्र वा गमिष्यसि, किंनिमित्तं वा समागत इति । ततस्तस्य प्रथमदिवसे एवमविष्फालने परिहारस्थानं लहुयत्ति मासलघु द्वितीयेपि दिवसे यदि न पृच्छति ततो गुरुत्ति मासगुरुः, तइएत्ति तृतीयदिवसेप्यपृच्छने ल हुया इति चत्वारो लघुमासाः, । चतुर्थेपि दिवसे यदि न पृच्छति, । ततः तिएहं तु अतिक्कमे गुरुगा इति वचनाच्चतुर्गुरु, पंचमादिष्वपि दिवसेष्वपृच्छने तदेव चतुर्गुरु, तिरहं तु अतिक्कमे गुरुगा इति निरवधितया वचनप्रवृत्तेः तेच्चिय तस्साकहणे इति, ते एव प्रायश्चित्तविशेषाः क्रमेण तस्याकथने, तद्यथा स पृष्टः सन् यदि ब्रूते कथयिष्यामि नतु कथयति, ततस्तस्मिन् प्रथमदिवसे अकथने मासलघु द्वितीयदिवसेप्यकथयतो मासगुरु, तृतीयदिवसे चतुर्लघु, चतुर्थदिवसेप्यकथयतश्चत्वारो गुरुमासाः, । ततः परं पंचमादिष्वपि दिवसेष्वकथने तदेव चतुर्गुरु, इदानीं उद्वातो तदिवसमिति व्याख्याया अवसरः । तदिवसे प्रथमदिवसे उद्वात इति कृत्वा न पृच्छति ततः स आचार्यः प्रथमदिवसे अविष्फाले अपच्छने लहुयत्ति लघु न दोषगुरु, शुद्ध इत्यर्थः । कारणवशेनापृच्छनात् द्वितीयदिवसे न पृच्छति मासगुरु, तृतीयदिवसेप्यपृच्छने चतुर्लघु, चतुर्थदिवसेप्यपृच्छने चतुर्गुरु, एवं तेनोपसंपद्यमानेन पृष्टेनापृष्टेन वा यद्ख्यातं भवति, यथाहममुकेन कारणेन समागत इति ततः स आगतश्चिंतनीयः सुद्धमसुद्धो वत्ति शुद्धोऽशुद्धो वा अत्र चत्वारो भंगास्तद्यथा निर्गमनमप्यशुद्धं आगमनमप्यशुद्धं, । १। निर्गमनमशुद्धमागमनं शुद्धं २, निर्गमनं शुद्धमागमनमशुद्धं ३, निर्गमनमपि शुद्धमागमनमपि शुद्धं ४, अत्र प्रथमभंगे निर्गमनस्य इमेहिं तुत्ति एभिर्वक्ष्यमाणैारैचिंतितान्येव द्वाराणि दर्शयति ।। |॥ २१॥ For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहिगरणविगतिजोगे, पडिणीए थद्धलुद्धनिद्धम्मे। अलसअणुबद्धवरे, सच्छंदमती पयहीयव्यो ॥ भा० ६६ ॥ यदि स उपसंपद्यमानोऽधिकरणदोषतः स्वस्थानानिर्गतः, विगतित्ति विकृतिलापट्यात् जोगत्ति योगोद्वहनभीरुतया, पडिणीएत्ति प्रत्यनीकोत्रम साधुरिति बुध्ध्या, तथा थद्धलुद्धेत्यादि स्तब्ध इति वा लुब्ध इति वा, निर्द्धर्म इति वा अलस || इति वा अनुबद्धवैर इति वा स्वच्छंदमतिरिति वा विनिर्गतस्ततस्तस्य निर्गमनमशुद्धमिति कृत्वा पयहीयव्योत्ति परिहर्त्तव्यः । तदपरिहरणे प्रायश्चित्तं, तत्राधिकरणविषये प्रायश्चित्तमाह ॥ गिहिसंजयअहिगरणे,लघुगुरु तस्स अप्पणोच्छेदे। विगइ न दे भुत्तुद्धरियं च गहिएविभा०६७॥ गृहिभिः संयतैश्च सहाधिकरणे विनिर्गतं यद्याचार्यः स्वीकरोति, ततो यथाक्रमं प्रायश्चित्तं लघुगुरुकं । इयमत्र भावना यदि गृहस्थेन सहाधिकरणं कृत्वा विनिर्गतस्तं यद्याचार्यः संगृहाति, ततस्तस्याचार्यस्य परिहारस्थानं चत्वारो लघुमासाः, अथ संयतेन समधिकरणं कृत्वा समागतं संगृहाति ततश्चत्वारो गुरुकाः, तस्य पुनरागंतुकस्य पणत्ति रात्रिंदिवसपंचकप्रमाणः पर्यायस्य च्छेदः इहाधिकरणादिदोषतो विनिर्गतास्ते प्रश्ने प्रश्ने वा सति तदुक्तिवशादवसीयंते, तत्र विकृतिदोषविनिर्गतस्य पृष्टस्यापृष्टस्य वा य उक्तिविशेषस्तं दर्शयति विगइमित्यादि । स आचार्यो विकृतं घृतादिकं ग्रहणाय न ददाति, तथा योग* वाहिभिर्योगोत्तीर्णैः कायोत्सर्गकरणतो गृहीतेपि परिपूर्णे विकृतिजातेऽन्यैर्भुक्ते या उद्धरिता विकृतिस्तामपि नानुजानाति किंच॥ त्वा विनि गिजाति तत प्रश्ने वा साविक For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिकाs नंतरः । ।। २२ ।। 本作 www.kobatirth.org **++1+40+3008- K नववज्जिया देहो गईए दुब्बलो अहं भंते, तब्भावियरस इसिंह न य गहणं धारणं कत्तो ॥ भा० ॥ ६८ ॥ जियावां नाम देशीवचनत्वादिक्षुः उक्तंच वञ्जिया वगो उच्छु इति नववज्जियावत् देहो यस्य स तथा इयमत्र भावना स ब्रूते अहं भगवन् नवेक्षुतुल्यो मम देहो यथा स इक्षुः पानीयेन विना शुष्यति, तथा ममापि देहो विकृतिं विना सीदति, अन्यच्चाहं स्वभावेन दुर्बलो, न विकृतिमंतरेण बलिको भवामि, तथा सर्वदैव विकृत्या भावितदेहस्ततस्तद्भावितस्य दसतो ममेदानीं तस्याभावेन बलं न सूत्रस्यार्थस्य वा ग्रहणमशक्तत्वात् पूर्वगृहीतस्य तु सूत्रस्याथर्य वा धारणं कुतः । तत् अशक्त्या सर्व दूरतएव त्रिस्मृतं ततोहं विनिर्गतः संप्रति योगविषये प्रत्यनीकविषये चोक्तिविशेषं दर्शयति ॥ एगंतर निव्वगति, जोगो पच्चत्थिगोव मे अस्थि । बुक्कखलिऐ गेरहइ, छिद्दाणि कहेइ य गुरूणं ॥ भा० ॥ ६६ ॥ Acharya Shri Kailassagarsuri Gyanmandir तस्मिन् गच्छे योग एकांतरनिर्विकृतिकः किमुक्तं भवति ! स पृष्टोऽपृष्टो वा ब्रूते तस्याचार्यस्य गच्छं योगं एकांतरोपवासेनोद्यते, एकांतराचाम्लेन वा तथा योगवाहिनो योगोतीर्णस्यापि ते आचार्या विकृतिं न विसृजंति, ततः कर्कशास्तत्र योगा इति विनिर्गतः । तथा तद्गच्छे मे मम प्रत्यर्थिकः प्रत्यनीकोस्ति स कथंचित् सामाचारीयोगेषु बुक्कखलिएसुति बुक्के विस्मृते, सामाचारीविशेषे स्खलिते दुः प्रत्युपेचणादिके मां गृह्णाति, अत्यर्थं खरंटयति, अथवा चुकखलितेषु जातेषु तानि चुक्कस्खलितानि अपराधपदे छिद्राणीव छिद्राणि गृहणाति गृहीत्वा च गुरूणां कथयति पश्चात् गुरवो मां खरंटयंति, ततो विनिर्गतः, संप्रति लुब्धस्य स्तब्धस्य वोक्तिविशेषं दर्शयति ।। For Private and Personal Use Only 1-/*+******+*****-- द्वितीयो विभागः ।। २२ ।। Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चंकमणादि उट्ठाणे, कटिगहणं झाउ नत्थि थद्धेवं; मुंजइ सयमुक्कोसं, न य देंत तेसिं लुद्धेवं ॥भा०॥७॥ स्तब्ध एवं भाषते. चंक्रमणादावुत्थाने कटिग्रहणं स्वाध्यायश्च नास्ति एतदुक्तं भवति, यद्याचार्याश्चंक्रमणं कुर्वन् आदिशब्दात् यदिवा कायिक्यादिभूमि गच्छंत्यागच्छंति वा तथा अभ्युत्थातव्याः तेषां नायकत्वात् तत एवं चंक्रमणादावभ्युत्तिष्ठतामस्माकं कटी बातेन गृह्यते भूयो भूयो उत्थाने पलिमंथभावात् सूत्ररूपस्यार्थरूपस्य वा स्वाध्यायस्य हानिः । अथ | नाभ्युयंते तत आचार्याः प्रायश्चित्तं ददति खरंटयंति च, ततोहं विनिर्गतः, लुब्धः पुनरेवं ब्रूते, यत् किमप्युत्कृष्टं शिखरिणी मोदकादि तदाचार्यः स्वयं भुक्त, न त्वमादृशेभ्यो ददाति, अन्येभ्यो वा बालवृद्धदुर्बलप्राघूर्णकेभ्यो ददाति, तत एतदसहमानोहं निर्गतः, अधुना निद्धालसयोरुक्तिविशेष प्रकटयति ॥ आवस्सियापमजण अकरणे उग्गदंडनिद्धम्मो, बालावुड्डादीहा, भिक्खाचरिया य उब्भामा ।।भा०॥७१॥ यो निर्द्धा स पृष्टः सन्नेवं वक्ति, आवश्यकीप्रमार्जनाकरणे उग्रदंडा आचार्याः । इयमत्र भावना, यदि कथमपि निर्गच्छन् प्रविशन् आवश्यकीं नैपेधिकी च न करोति, दंडादिकं गृहणान् निक्षिपन्वा न प्रमार्जयति तत आचार्या निरनुकंपाः संत उग्रं प्रायश्चित्तरूपं दंडं प्रयच्छति, ततोहं दंडभयात् विनिर्गतः, यः पुनरलसः स एवं ब्रूते, बालाद्यर्थाय बालवृद्धादीनामर्थाय तस्मिन् गच्छे दीर्घा भिक्षाचर्या, अथवा क्षुल्लक कर्कशं वा तत् क्षेत्र, ततो दिने दिने उद्ग्रामा, भिक्षाचर्या प्रतिदिबसमन्यत्र ग्रामांतरे गत्वा नीयते इति भावस्तथा यदि कथमप्यपर्याप्तेन समागम्यते ततो गुरुः खरंटयति, किंवसतो महा For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारपत्रस्यपीठिकाऽनंतरः। ॥२३॥ नसमस्ति येनापर्याप्तः समागतः तस्माद् भूयोऽपि व्रज भिचार्थ, यतः कालोऽद्यापि बहुः प्राप्यत इति । ततोहं निर्गतः, द्वितीयो सांप्रतमनुबद्धवैरखच्छंदमत्योरुक्तिविशेष दर्शयति ॥ विभाग। पाणसुणगाव भुजंति एगत्तो भंडिउंपिअणुबद्धो; एगागिस्स न लब्भा, वलिउं थेवंपि सच्छंदोभा०॥७२ अनुबद्धोऽनुबद्धवैरो भवति भंडित्वापि भंडनं कलहस्तमपि कृत्वा पाणशुनका इव एकत्र झुंजते, इयमत्र भावना यथा पाणाचांडालाः शुनकाः कुकुराः परस्परं भंडित्वा तत्क्षणादेवैकत्र झुंजते, एवं तत्र संयंता अपि, नवरं मिथ्यादुःकृतं परस्परं |* दाप्यते इति विशेषः, अहं पुनर्न शक्नोमि हृदयस्थेन शन्येन तैः सह एकत्र समुद्देष्टुमिति विनिर्गतः, स्वच्छंदमतिः पुनरेवं भाषते. एक.किनः सतः स्तोकमपि न लभ्यं चलितुं, किमुक्तं भवति ! संज्ञाभूमावप्येकाकिनः सतो गंतुं न प्रयच्छति, कित्येवं ब्रवते, नियमात्संघाटकरूपतया केनापि सहितेन गंतव्यं, ततस्तमसहमानोहमत्रागतः एतान्यधिकरणादिपदान्याचार्यः श्रुत्वा तं परित्यजति, एतैश्चाधिकरणादिपदैरागतस्य तस्योपसंपद्यमानस्य प्रतीच्छतश्चाचार्यस्येदं प्रायश्चित्तं ।। जइभंडणपडिणीए, लुद्धे अणुबद्धरोसचउगुरुगा, सेसाणं टुति लहुगा एमेव पडिच्छमाणस्स भा०॥७३॥ यो यतिभिः सह भंडनं कृत्वा समागतः यच्च तत्र मे प्रत्यनीकः साधुरिति कृत्वा समागच्छेत् यश्च लुब्धो यश्वानुबरोषः । एतेषामुपसंपदं प्रतिपद्यमानानां प्रायश्चित्तं चतुर्गुरुकाश्चत्वारो गुरुमासाः, शेषाणां गृहिभंडनकारिविकृतिलंपटयोगभीरुस्तब्धनिर्धर्मस्वच्छंदमतीनां लघुका इति चत्वारो लघुकाः, । यः पुनराचार्यस्तदाचार्याननुन्जया प्रायश्चित्तदानमंतरेण ॥ २३ ॥ For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च प्रतीच्छति तस्यापि प्रायश्चित्तमेवमेव, तद्यथा यतिमंडनकारिप्रत्यनीकलुन्धानुबद्धवैरान् प्रतीच्छतश्चत्वारो गुरुमासाः शेषान् षट् प्रतीच्छतश्चत्वारो लघुमासाः । अथवा ये एते दोषा उक्तास्तेषां मध्ये एकनापि दोषेण नागतो भवेत् किंत्वेभिवक्ष्यमाणैस्तानेवाह ।। एगे अपरिणह वा अप्पाधारे य थेरए, गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे ॥ भा० ॥ ७४ ॥ यदि एक एकाकी पश्चादाचार्यः । यदिवा अपरिणतः अकल्पिकवस्त्रादिसहितः स च कल्पिकवस्त्राद्युत्पादने लब्धिमान् । अथवा पश्चादाचार्योऽल्याधारसूत्रार्थनैपुणविकलः स च पृष्टः सन् सूत्रार्थकथने निपुणशक्तिमान् यदि वाचार्यः परिवारोवा स्थविरो जरसा वृद्धशरीरः स च तेषां प्रतिजागरकः अथवा पश्चादेको ग्लानः । स च तस्य चिंताकारी यदिवा पश्चात्तत्रैको बहुरोगी बहुरोगी नाम बहुभिः साधारणैः रोगैर्याप्यशरीरः स च तस्य वर्तापकः, यदिवा पश्चातेनाचार्यपरिवारः सर्वोपि निर्द्धा न गुर्वाज्ञां करोति केवलं तद्भयात् किमपि करोति तथा तत्र पश्चात् गुरोः केनापि सह प्राभृतं वर्तमानमस्ति । प्राभृतं | नाम अधिकरणं, स च गुरोः क्रमेणाधिकरणापनयनतः साहाय्यकारी एवं प्राग्वर्त्तमाने यदि समागतो भवति तदा तस्य निर्गमनमशुद्धमशुद्ध त्वाच्च परित्याज्य इति । एनामेव गाथां व्याख्यातुकामः प्रथमत एकापरिणताम्पाधारद्वाराणि व्याख्यानयति। एगाणियं पमोत्तुं । वत्थादिअकप्पिएहि वा सहियं; अप्पाधारोवायण तं चेव य पुच्छिउं देइ ॥७॥ __ एकमेकाकिनं पश्चादाचार्य मुक्त्वा यदि समागतः, अथवा वस्त्रायकल्पिकैः कथमपि गृहीतैरकल्पिकैवस्वादिभिः सहितं For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- मुक्त्वा एतेनापरिणत इति व्याख्यातं, यदिवा अल्पः सूत्रस्यार्थस्य वा आधार इति स प्राचार्यस्तमेव पृष्ट्वा शेषसाधुभ्यो वा-14 द्वितीयो हारसूत्रस्य | चनां ददाति, तादृशं मुक्त्वा एतेनाल्पाधार इति विवृतं ।। विभागः। पीठिकाऽ-| थेरं अतीमहल्लं, अजंगमं मोत्तु अागतो गुरुं तु ॥ सो च परिसावथेरामहं तु वहावतोतेसिं ॥ ७६ ॥ नंतरः। स्थविरमेव व्याचष्टे, अतीव महान्तमजंगमं गमनशक्तिविकलं गुरुं उपलक्षणमेतत् परिवारं स्थविरमुक्तरूपं मुक्त्वा यदि ॥ २४ ॥ समागतः स च प्रतिजागरकस्तथा च तस्य पृष्टस्य सतोऽमुमेवोक्तिविशेषं दर्शयति स आचार्यः स्थविरः पर्षदापरिवारो वा अहं तु तेषां गुर्वादीनां वर्चापकः प्रतिजागरक आसम् एतेन स्थविर इति पदं व्याख्यातं, ग्लानबहुरोगनिर्द्धर्मपदानि व्याख्यानयति ॥ छ । तत्थ गिलाणो एगो जप्पसरीरो य होइ बहुरोगी; निद्धम्मा गुरुत्राणं न करेंति ममं पमोतूणं ॥७७॥ तत्र गच्छे ग्लान एकोस्ति, यदिवा बहुरोगी यो जाप्यशरीरो भवति, स बहुरोगी, तं ग्लानबहुरोगिणं वा विमुच्य यदि समागतस्तथा निर्द्धर्मपरिषद्विषये तस्य पृष्टस्य सत उक्तिविशेषं दर्शयति, निर्द्धर्मणो धर्मवासनारहितास्तस्य ममाचार्यस्य शिष्याः सर्वथा गुर्वाज्ञां न कुर्वति मां प्रमुच्य, मम पुनराज्ञां कुर्वति, तादृशं वा निद्धर्मपरिवारं मुक्त्वा यदि समागतस्ताह स न प्रतिग्राह्यः केवलमयमुपदेशस्तस्मै दातव्यः । तमेवाह ॥ एयारिसं विउसज्ज विप्पवासो न कप्पड़ । सीसायरिय पडिच्छे, पायच्छितं विहिज्जइ ॥ ७८॥ ॥२४॥ For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतादृशमेकाक्यादिस्वरूपं गुरुमन्यं वा ग्लानादिकं व्युत्सृज्य परित्यज्य विशेषेण प्रवासोऽन्यत्र गमनं विप्रयासो भद्र तव | न कल्पते बहुगुणाधारो भवान् कथमीदृशं कृतवान् , तस्मात् अद्यापि प्रायश्चित्तं प्रतिपद्य, पश्चात् गच्छ, स च समागतस्तस्य प्राक्तनस्याचार्यशिष्यो वा स्यात् प्रतीच्छको वा एवमागतं तमुपसंपद्यमानं योप्याचार्यः प्रतीच्छति, सोपि प्रायश्चित्तभाक् ततः * शिष्यप्रतीच्छकाचार्याणां प्रायश्चित्तं विवक्षुरिदमाह, सीसायरिए इत्यादि, शिष्ये आचार्य प्रतीच्छके च प्रायश्चित्तं विधीयते प्राय श्चित्तदानविधिरुच्यते इति भावः, प्रतिज्ञातमेव निर्वाहयति ।। एगे गिलाणगे वा, तिगृहवि गुरुगाउ सीसमादीणं; सेसे सिस्से गुरुगा, पडिच्छलहुगा गुरूसरिसं ॥७९॥ एकस्मिन् एकाकिनि गुरौ ग्लाने वा तत्र गच्छे तिष्ठति यदि समागतः शिष्यप्रतीच्छको वा आचार्येण वा तथासमागतः सन् यदि प्रतीच्छितस्तदा शिष्यादीनां शिष्यप्रतीच्छकाचार्याणां त्रयाणामपि प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः, यः पुनरन्यः शेषोऽपरिणताल्पाधारस्थविरबहुरोगमंदधर्मपरिवारलक्षणः, तस्मिन् शेषे यदि समागतः शिष्यः ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः अथ प्रतीच्छकः समागतस्तर्हि तस्य लघुकाश्चत्वारो लघुमासाः गुरूसरिसमिति, गुरोरपि शिष्यप्रतीच्छकसदृशं प्रायश्चित्तं, किमुक्तं भवति यदि शिष्यं प्रतीछति ततः प्रायश्चित्तं चत्वारो गुरुमासाः, अथ प्रतीच्छकं तर्हि चत्वारो लघुका इति । | सीसपडिच्छे पाहुड,च्छेदो राइंदियाणि पंचेव । पायरियस्सवि गुरुगा, दोवेए पडिच्छमाणस्स ॥८॥ For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका द्वितीयो विभागः। नंतरः। ॥२५॥ यदि प्राभृते गुरोः केनापि सहाधिकरणे वर्तमाने शिष्यः प्रतीच्छको वा समागतः तदा तस्य शिष्यस्य प्रतीच्छकस्य वा प्रायश्चित्तं पंच रात्रिदिवानि पर्यायस्य च्छेदः, आचार्यस्य पुनावप्येतो प्रतीच्छतः प्रतिगृह्णतः प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः तदेव प्रथमभंगे निर्गमनदोषा उक्ताः आगमनमशुद्धं तदा भवति, यदा वजिकादिषु प्रतिबध्यमानः समागतः तत्रापि प्रतिबंधनिमित्तं प्रायश्चित्तं सूत्रानुसारतो वक्तव्यं गतः प्रथमोभंगः द्वितीयभंगोप्येतादृश एव नवरं तत्रागमनं शुद्धं क्वचिदपि वजिकादौ प्रतिबंधाकरणात् तृतीयचतुर्थभंगावनुक्रमेणाह ॥ एतद्दोसविमुकं वइयादीपडिबद्धमायातं, दाऊण पच्छित्त; पडिबद्धंपि पडिच्छेज्जा ॥ ८१ ॥ एतैरनंतरोदितैरधिकरणकारित्वविकृतिलांपठ्यादिदोषैविमुक्तमेतेन निर्गमनं शुद्धमुक्तं, तथा बजिकादौ अप्रतिबद्धं क्वचिदपि प्रतिबंधमाकुर्वतमायातमेतेन गमनं शुद्धमुपदर्शितं एष चतुर्थो भंगः एष एवोत्सर्गतः श्रेयानिति ज्ञापनार्थ तृतीयभंगात्पूवमुक्तः । एवंभूतं प्रतीच्छेत् तृतीयभंगमाह ।। दाउणेत्यादि । यस्त्वधिकरणकारित्वादिदोषविनिर्मुक्तो निर्गतः केवलं बजिकादिषु प्रतिवध्यमानः समागतस्तमप्यपवादपदेन यत् व्रजिकादिषु प्रतिबंधकरणमभूत्तन्निमित्तं प्रायश्चित्तं दत्वा प्रतीच्छेत् । छ।। [आलोचनायां शिष्याचार्यपरीक्षणे आवश्यकादिद्वाराणि ] सुद्धं पडिच्छिऊणं, अपडिच्छणा लहुयतिलिदिवसाणि; सीसे आयरिए वा, परिच्छा तत्थिमा होइ॥२॥ शुद्धं निर्गमनमागमनदोषरहितं प्रतीच्छ्य प्रतिगृह्य तीन दिवसान् यावत् परीक्षेत् किमेष धर्मश्रद्धावान् किंवा नेति, यदि १ ॥२५॥ For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनर्न परीक्ष्यते ततोप्य परीक्षणे लहुयत्ति मासलघुप्रायश्चित्तं, आचार्यातराभिप्रायेण चतुर्मासलघु, सा च परीक्षा उभयथापि, शिष्य आचार्य परीक्षते, आचार्याः शिष्यं उभयथापि च परीक्षा आवश्यकादिपदैस्तथा चाह सिस्से इत्यादि, तत्र तस्मिन् उपसंपद्यमाने प्रतीच्छिते सति शिष्ये आचार्ये च परस्परमियमावश्यकादिपदैर्वक्ष्यमाणा परीक्षा भवति तामेवाह ।। श्रावस्सय पडिलेहण, सज्झाए भुंजणाय भासाय: वियारे गेलण्णेभिक्खगहणे परिच्छंति ॥ भा०८३॥ ___ आवश्यक प्रतिलेखने स्वाध्याये भोजने भाषायां विचारे बहिभूमौ ग्लाने भिक्षाग्रहणे च परस्परमाचार्यशिष्यौ परीक्षेते, तत्रावश्यकादिपदान्यधिकृत्य यथाचार्यः शिष्यं परीक्षते तथोपदर्शयति । केई पुवनिसिद्धा, केई सारइ तन्न सारेइ; संविग्गो सिक्वमग्गइ मुत्तावलिमो अणाहोहं भा०४४॥ केचित्साधवो वरवृषभादयस्तस्योपसंपत्कालात् पूर्वमेव आवश्यकादिपदेषु ये दोषास्तेभ्यो निषिद्धा, यथा आचार्या इदमिदं च माकार्युरिति ते तथैव वर्तमानास्तिष्ठति, ये पुनः केचित् अभिनवदीक्षितत्वाद् विना कारणेन प्रमाद्यति तान् गुरुः सारयति सम्यग् यथोक्तानुष्ठाने प्रवयति, तं पुनरुपसंपन्नं प्रमादस्थाने वर्तमानमपि न सारयति, तत्र यदि स उपसंपद्यमानः संविग्नो भवति, ततः सोऽप्रतिनोद्यमानः सन्नेवं चिंतयति, येषु स्थानेष्वहं प्रमादं कृतवान् तेष्वेव स्थानेष्वन्यान् प्रमाद्यत आचार्याः सारयति अहो अहमनाथः परित्यक्त एतैरिति चिंतयित्वा संविनविहारमिच्छन् आचार्यपादमूले गत्वा मुत्तावलिमो इति निपातः पादपूरणे छिन्नमुक्तावलीप्रकाशान्यश्रूणि विमुंचन पादयोः पतित्वा शिक्षा मार्गयते । याचते यथा मामप्य For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। द्वितीयो विभागः। ॥ २६ ॥ | त्यादरेण भगवंतः शिक्षयंतां मा शरणमुपागतं परित्यजत एवं परीक्षानिर्वहतः परिग्राह्यः इतरस्तु परित्याज्यः तत्रावश्यके यथा परीक्षा कर्तव्या तथोपदर्शयति ॥ हीणाहियविवरीए सतिवि बले पुवटुंते चोएइ। अणचोवोदेन्ती न ममंति इहं सुहं वसिउं॥भा०८५॥ हीनं नाम यत् कायोत्सर्गसूत्राणि मंदमंदमुच्चार्य शेषसाधुषु चिरकालं कायोत्सर्गस्थितेषु पश्चात् स कायोत्सर्गे तिष्ठति इत्यादि । अधिकं नाम कायोत्सर्गसूत्राण्यतित्वरितं त्वरितमुच्चार्यानुपेक्षाकरणार्थ पूर्वमेव कायोत्सर्गे तिष्ठति, रत्नाधिके चोत्सारिते कायोत्सर्गे पश्चाच्चिरेण स्वं कायोत्सर्गमुत्सारयति इत्यादि, विपरीतं नाम प्रादोषिकान् कायोत्सर्गान् प्राभातिकानिव करोति, प्राभातिकान् प्रादोषिकानिव इत्यादि हीनं वाधिकं च विपरीतं समाहारो द्वंद्वस्तस्मिन् प्रमादतो वर्तमानान् अथवा सूर्ये किल अस्तमितमात्रे एव निर्व्याघाते सवैरपि साधुभिराचार्येण सह प्रतिक्रमितव्यं, यदि पुनराचार्यस्य श्राडादिधर्मकथादिभिर्व्या| घातस्ततो बालवृद्धग्लानासहान् निषद्याधरं च मुक्त्वा शेषैः सूत्रार्थस्मरणार्थ कायोत्सर्गेण स्थातव्यं, ये पुनः सत्यपि बले पूर्व कायोत्सर्गे न तिष्ठति । तान् पूर्वमतिष्ठतश्चोदयति, यः पुनः परीक्षते तं प्रमाद्यंतमपि न शिक्षयति, ततो यदि स एवं व्यवस्यति, यथात्मीयान् प्रमाद्यतश्चोदयति न मामिति सुखमिह वसितुमिति, स इत्थंभूतः पंजरभग्नो ज्ञातव्यो न प्रतीच्छनीयः॥ जो पुण चोइजते दगुण नियत्तए नतो ठाणा; भणइ अहं भे चत्तो, चोएह ममंपि सीयंतं ॥भा०८६॥ ॥ २६॥ For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यः पुनश्चोद्यमानान् शिक्षमाणान् शेषसाधून दृष्ट्वा ततः स्थानात् प्रमादस्थानात् निवर्त्तते, भणति च गुरुपादमूले गत्वा मन्युभराक्रांतो गद्गदस्वरेण अहं युष्मच्छरणमागतोपि भो भगवन् युष्माभिः शिक्षाया अप्रसादतस्त्यक्तः । न चैतत् भगवतां परमकरुणापरीतचेतसामुचितं तस्मात् प्रसादमाधाय मामपि सीदंतं शिक्षयध्वमिति, एष इत्थंभूतः प्रतिग्राह्यः कृता आवश्यकमधिकृत्य परीक्षा संप्रति प्रतिलेखनस्वाध्यायभोजनभाषाद्वाराणि अधिकृत्य तामाह । पडिलेहणसज्झाए एमेवय हीणअहियविवरीयं; दोसेहिं वा विभुंजइ, गारत्थियढरभासा ॥भा०८७॥ ___ एवमेवावश्यकोक्तेनैव प्रकारेण प्रतिलेखने स्वाध्याये च हीनमधिकं विपरीतं च कुर्वत आत्मीयान् शिक्षयते नतु तं परीक्ष्यमाणमित्यादि पूर्ववत् तत्र प्रतिलेखनायां हीनाधिकता नाम यत् कालतो हीनामधिकां चाप्रतिलेखनां करोति, खोटकादिभिर्वा हीनाधिका वा, विपरीतता नाम प्रभाते यन्मुखपोतिकादिक्रमेण न प्रत्युपेक्षते किंतु स्वेच्छया यदिवा पूर्वा रजोहरणं निःपश्चिमं प्रत्युपेक्षते अपराह्ने तु सर्वप्रथममित्यादि, स्वाध्याये हीनता नाम यद्यप्राप्तायामपि कालवेलायां कालप्रतिक्रमणं करोति, अधिकता यदि क्रांतायामपि कालवेलायां न कालं प्रतिक्रामति, वंदनादिक्रियां वा तदनुगतां हीनाधिका करोति, विपरीतता पौरुषीपाठमतिक्रांतायां पौरुष्यां पठति उत्कालिकं पौरुष्यामिति, तथा भोजनद्वारे आलोकादिविधिना सूत्रोक्तेन न मुंक्त दोषेापि, असुरसुरं अवचवचं अदुयमवलंबियमित्यादि विपरीतरूपैभुक्ते, तत्रात्मीयान् तथा भुंजानान् | शिक्षयते नतु परीक्ष्यमाणमित्यादि पूर्ववत् , भाषाद्वारे या अगारस्थितभाषा गृहस्थभाषा च ढड्डरभाषा स्थूरस्वरभाषा तां For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। नंतरः। श्री व्यव- भाषते, तत्रात्मीयान् तथारूपया भाषमाणान् शिक्षयते, न पुनः परीक्ष्यमाण मित्यादि विभाषा पूर्ववत् , शेषाणि त्रीणि द्वाराहारसूत्रस्य । येकगाथया प्रतिपादयति ।। पीठिका-थंडिल सामायारीह वेतितरंगतनपडिजग्गे: अभणितो भिक्खं न हिंडइ अणेसणादी चपिल्लेड ।भा०८॥ स्थंडिले समाचारी पादप्रमार्जनडगलकग्रहणा, दिगालोकनादिरूपां हापयति परिभवति विलुपतीत्यर्थः, तत्र तथा ॥ २७॥ सामाचारी विलुंपत आत्मीयान् साधून शिक्षयते। न परीक्ष्यमाणमित्यादि प्राग्वत् गतं विचारद्वारं, ग्लानद्वारमाह । अतरंगतं असमर्थ ग्लानमित्यर्थः न प्रतिजागर्ति नापि तस्य ग्लानस्य खेलमन्नकादिकं समर्पयति । अत्रापि ग्लानमप्रतिजाग्रत आत्मीयान् साधून शिक्षयते नतु परीक्ष्यमाणमित्यादि विभाषा पूर्ववत् गतं ग्लानद्वारं, भिक्षाग्रहणद्वारमाह । अभाणितः सन् भिक्षा न हिंडते भणितोपि च इषचिडिते सति प्रतिनिवर्त्तते, अनेषणादि वा प्रेरयति प्रवर्त्तयति किमुक्तं भवति । अनेषणीयां भिक्षां गृहाति, आदिशद्वात् कौटिन्येन चोत्पादयति । इत्यादिपरिग्रहः, तं च तथा भिक्षाग्रहणे प्रवर्त्तमानमपि न शिक्षयति, किंत्वात्मीयान् साधून इत्यादि प्राग्वत् , तस्य चागमो द्वाभ्यां स्थानाभ्यां भवति, ततस्ते एव द्वे स्थाने | प्रतिपादयति ॥ जयमाणपरिहवंते. श्रागमणं तस्स दोहिं ठाणेहिं पंजरभग्गअभिमुहे आवस्सगमादि आयरिए । भा० ८६ ॥ ॥२७॥ For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्योपसंपद्यमानस्यागमनं द्वाभ्यां स्थानाभ्यां भवेत् । तद्यथा यतमानेभ्यः परिभवद्भ्यश्च, यतमाना नाम संविनाः परिभवंतः पार्श्वस्थादयः, उक्तंच ।। सो पुण जयमाणगाण वा साहूण मूलातो आगतो होज्जा; परिभवंताण मूलातो, अागतो होजापरिभवंता नाम पासत्था ॥१॥ इति तत्र यो यतमानसाधूनां मूलादागतः स ज्ञानदर्शनार्थ पंजरभग्नो वा समागतो भवेत् , यः पुनः परिभवतां मूलादागतः स चारित्रार्थमुद्यतुकामः समागतो भवेत् अनुद्यतुकामो वा ज्ञानदर्शनार्थमिति । अथवा यो यतमानेभ्यः समागतः स पंजरभन्नः, यः पुनः परिभवद्भ्यः उद्यंतुकामश्चारित्रार्थ समागतः, सोऽभिमुखः पंजराभिमुखः एतयोर्द्वयोरपि समागतयोरावश्यकादिभिः पदैराचार्येण परीक्षा कर्त्तव्या तदेवमागंतुकस्य यथा आवश्यकादिभिः पदैराचार्येण परीक्षा कर्तव्या तथा दार्शता, संप्रति तेनागंतुकेन यथाचार्यपरीक्षा कर्तव्या । तथोपदर्शयति । आवस्सगमाइ आयरिए आवश्यकादिभिः पदैरागंतकेनापि आचार्येण आचार्यस्य परीक्षा कत्तेव्याः सा चेवं । आवश्यकादिषु पूर्वभणितेषु द्वारेषु मध्ये क्वापि यदि गच्छवासिनः कानपि सीदतः पश्यति ततः आचार्येभ्यः कथयति । तेन कथिते सति यथाचार्यः सम्यक् प्रतिपद्य तान् प्रमादिनः प्रतिचोदयति । प्रायश्चित्तं प्रयच्छति, ततस्तत्रोपसंपत्तव्यं, अथ कथितेपि आचार्याः तूष्णीतिष्ठति भणंति वा, किं तव यद्यते न सम्यग्वर्त्तते, तर्हि अन्यत्र गच्छांतरे उपसंपत्तव्यं न तत्रेति अथ यतमानेभ्यः समागतः पंजरे भन्न इत्युक्तं तत्र पंजरेति किमुच्यते, । तत आह । For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग। श्री व्यव-पणगाइसंग्गहो होइ, पंजरोजाय सारणा णोण्णं गच्छित्तंच मढणाहि. निवारणं सउणिदिदैतो॥भा०६० हारसूत्रस्य ___आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकरूपमादिशब्दात् भिक्षवो वृषभाः क्षुल्लका वृद्धाश्वः परिगृह्यते, तेषां संग्रहः पीठिका पंचकादिसंग्रहो भवति. पंजरः अथवा आचार्यादीनां अन्योन्यं परस्परं सारणा, किमुक्तं भवति आचार्यादयः परस्परं यत् नंतरः। मृदुमधुरभाषया सोपालंभं वा शिक्षयंति एष वा पंजरः, यदिवा यत्प्रायश्चित्तं च मढनाभिरसमाचार्या निवारणपूर्व खरपरुषे॥२८॥ स्तर्जयित्वा पश्चात् प्रायश्चित्तप्रदानेन यदसामाचारीतो निवर्त्तनं तत् पंजरः, अत्रार्थे शकुनिदृष्टांतः यथा पंजरे शकुनेः शलाकादिभिः स्वच्छंदगमनं निवार्यते, तथा आचार्यादिपुरुषगच्छपंजरे सारणाशलाकया असमाचारीरूपोन्मार्गगमनं निवार्यते इति, । अत्र ये यतमानानां मूलात् ज्ञानदर्शनार्थमागतो ये च परिभवतां मूलात् । चारित्रार्थमागच्छन् ते संग्रहीतव्याः । ये पुनः पंजरभन्ना ज्ञानदर्शनार्थमागता ये च परिभवतां मूलात् ज्ञानदर्शनार्थमागच्छन् ते न संग्रहीतव्याः । तत्र ये | न संग्रहीतव्यास्ते एको वा स्यादनेके वा यत आह ।।। ते पुण एगमणेगा णेगाणं सारणा जहा पुत्वं, उपसंपयत्ता आउट्टे अणउट्टे अण्णहिगच्छे।भा०६१।। ते पुनरुपसंपद्यमानाः कदाचिदेको वा स्यादनेके वा । तत्रानेकेषां या सारणा सा यथापूर्व कल्पाध्ययने उवएसो सारणा चेव । तईया पडिसारणा इत्यादिना ग्रंथेन भणिता, तथात्रापि द्रष्टव्या, यः पुनरेकोऽसमाचारीकुर्वन् शिक्ष्यते शिक्ष्यमाणश्च यदि व्यावृत्तः शिक्षा प्रत्यभिमुखो भवति, ततस्तस्मिन् आवृत्ते षष्ठीसप्तम्योरर्थ प्रत्यभेदात् तस्यावृत्तस्य उपसंपद्भवति, यदि ॥२८॥ For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनर्नावर्त्तते तदा तस्मिन् अनावृत्ते इदं भण्यते, अन्यत्र गच्छ, मात्र स्था इति अथवा इदमुत्तरार्द्ध, आवस्सगमाइ आयरिए इति यदुक्तं । तस्य व्याख्यानं आवश्यकादिषु पदेषु गच्छवासिनः प्रमादिना दृष्ट्वा आचार्याय कथयेत् । कथिते च सति यदि स आचार्यः सम्यग् आवर्तते निजसाधून् सम्यग् शिक्षयते । प्रायश्चित्तं च तेभ्यः प्रयच्छति, ततस्तस्मिन्नावते तस्य तत्रोपसंपद्भवति, अथ कथितेनावर्तते, तूष्णीं करोति भणति वा किं तवैतैः स्वयं सम्यग्वर्तेथा इति, तदा अन्यत्र गच्छेदिति यदुक्तं प्राक् दाऊण पच्छित्तं वझंतंपी पडिच्छेजा इति तत् व्याख्यानयति ॥ निग्गमणे परिसुके आगमणे ऊसुद्धेदेति पच्छितं. निग्गमणे परिसुद्धे इनाए जयणाए वारितिभा०६२।।* तृतीये भंगे निर्गमने परिशुद्ध प्रागुक्तदोषवर्जिते, आगमने अशुद्धे वजिकादिषु प्रतिबंधकरणात् द्वितीयपदे अल्पदोषतया प्रतीच्छाबुद्धौ सत्यां प्रायश्चित्तं प्रतिबंधमात्रनिष्पन्नं ददाति । दत्वा च प्रतीच्छंति, निर्गमने पुनः प्रथमभंगे द्वितीयभंगे वा अधिकरणमेव अधिकरणादिभिः एगे अपरिणए वा इत्यादिभिवा दोषैरपरिशुद्धे न प्रतीच्छनीयः किंतु वारणीयः तं वाऽनया वक्ष्यमाणया यतनया वारयति । तामेवाह || नत्थी संकियसंघाडमंडलीभिक्खवाहिराणयणं, पच्छित्तविउस्तम्गे निगमनुत्तस्स छण्णेणं ॥भा०६३॥ यः पंजरभग्नो ज्ञानदर्शनार्थमागतः । तं प्रतीयं वाक्ययतना यत् त्वं श्रुतमभिलपसि, तन्मम पार्श्वे नास्ति, अथ स ब्रुयात् , मया श्रुतं यथाऽमुको ग्रंथोऽमुकस्य पार्श्वे युप्माभिः श्रुत इति, तत इदं वक्तव्यं, श्रुतः स ग्रंथः केवलमिदानी बहुषु For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारसूत्रस्य पीठिका नंतरः। द्वितीयो विभागः। ॥२६॥ स्थानेषु शंकितं जातं, न च शंकितं श्रुतमन्यस्मै दीयते, प्रवचने निषेधात् । तस्मादन्यत्र निःशंकितश्रुतान् गवेषयस्व यस्तु स्वच्छंदमतिः संघाटकोद्विग्नः संज्ञाभूमिमात्रमप्येकाकिना गंतुं न लभ्यमिति समागतस्तं प्रतीदं वक्तव्यं, अस्माकमाचार्यपरंपरात इयं सामाचारी संज्ञाभूमिमात्रमपि न गंतव्यमेतच्च तव दुष्करमतोन्यत्र गच्छ तावदिति, यः पुनरनुबद्धवैरत्वेनागतस्तं | प्रतीदं वक्तव्यं, मंडलीति अस्माकमीशी सामाचारी यदवश्यं मंडन्यां समुदेष्टव्यं, यद्यपि च न पठति न शृणोति वा तथापि सूत्रपौरुष्यां मंडल्यामुपवेष्टव्यमर्थपौरुष्यां मंडल्यामुपविश्यार्थः श्रोतव्यः, न कदाचनापि साधूनां स्वच्छंदत्वमेतच्च भवतोsप्रीतिकरं, तस्मादन्यत्र गम्यतां । यस्त्वलसत्वेनागतस्तं प्रतीदं वाच्यं, भिक्खबाहिराणयणं, भिक्षायाः बहिःप्रदेशादानयनं, किमुक्तं भवति अस्माकमत्र क्षेत्रे बहवो बालवृद्धाः सग्लानाः साधवः ते च भिक्षा न हिंडते, ततो यदि प्रतिदिवसं भिक्षा बहिः प्रदेशादानयसि । ततस्तिष्ठ, परमेतत् दुष्करं तव तस्मात् यत्र सुखेन तिष्ठसि, तत्र याहि, किमत्र क्लेशसहनेन यस्तु निर्द्धर्मा उग्रदंडा आचार्या इति विनिर्गतस्तं प्रतीदमुत्तरं, पच्छित्तत्ति । अस्माकमियं सामाचारी यदि दुःप्रमार्जनादिमात्रमपि करोति, तदा तत्कालमेव प्रायश्चित्तं यथोक्तं दीयते, न कालक्षेपेण नापि पक्षपातादिनास्तोकडासेन यस्तु विकृतिलंपटो न मह्यं विकृतिमनुजानातीति विनिर्गतस्तं प्रतीयं वाग्यतना । अविउसम्पत्ति अस्माकमप्ययं सामाचार्यागमः अव्युत्सर्गोऽनुत्कलनं विकृतेरिति व्याख्यानतो गम्यते, योगवाहिना अयोगवाहिना वा विकृतिर्न ग्राह्या इत्यर्थः, अत्राधिकरणप्रत्यनीकस्तब्धलब्धविषये यतना नोक्ता विचित्रत्वात्सूत्रभाष्यगतेस्तत्राधिकरणे यतना यथा कल्पामध्ययने तथा द्रष्टव्या, शेषविषया तु विनेयजनानुग्रहायाभिधीयते, तत्र यः प्रत्यनीकस्तत्र मेस्तीत्यागतः, मण्यते ममापि शिष्याः प्रतीच्छकाश्च ईषदपि प्रमादं न ॥२६ ।। For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षमते, मह्यं कथयति अहं च दोषानुरूपं दंडं प्रयच्छामि । अन्यथैकतरपक्षपातकरणतो गच्छ मुद्राभंगः सर्वज्ञानाविलोपश्च, तस्मादत्रापि तव दुष्करमिति न स्थातुमुचित्तं, स्तब्धः पुनरेवं भएयते । अस्माकमियं सामाचारी चंक्रमणादि कुर्वति गुरावभ्युत्थातव्यं, अनभ्युत्तिष्ठतः प्रायश्चित्तप्रदानमिति, लुब्धं प्रत्येषा वागयतना उत्कृष्टद्रव्याणि मोदकादीनि अस्माकमपि बालवृद्धग्लानप्राघूर्णकेभ्यो दीयंते, तदेवं स्वच्छंदचारित्रप्रभृतीनां निवारणे वाग्यतनोक्ता. यदि पुनरेते तथा निवारिता अपि न वक्ष्यमाणप्रकारेण प्रत्यावर्त्तते, नापि निर्गच्छंति येपि च विशुद्धनिर्गमाः प्रतीच्छिताः संतः सीदति तेषां परिस्थापने यतनामाह, निग्गममुत्तस्स छम्मेणं यदा परिस्थापयितुमिष्यमाणस्य स्वयं भिक्षादिनिमित्तं निर्गमो भवति, यदा वा रात्रौ निर्भरनिद्रया सुप्तस्तदा तं त्यक्त्वा नंष्टव्यं, कथमित्याह छन्नेनाप्रकटमल्पसागारिकं किमुक्तं भवति, येऽपरिणता बालादयो वा गच्छे तत्रां तेषां न कथ्यते । यथामुमेवं त्यक्त्वा नष्टव्यमिति, मा रहस्यभेदं कार्युरिति कृत्वेति एष गाथार्थः, सांप्रतमेनमेव गाथार्थ विनेयजनानुग्रहाय विवृणोति ॥ नस्थि यं मि जमिच्छसि सुयं मया श्रामसंकियं तं तु, न य संकियं तु दिज्जइ निस्संकसुए गवेस्साहि ॥ भा ०९४ ॥ यदिच्छसि शास्त्रं श्रोतुं तदेतत् मे मम पार्श्वे नास्ति, अथ ब्रूयात् मयेदं श्रुतं यथामुकं शास्त्रं भवद्भिः श्रुतमिति तत्राह* आम तत् शास्त्रं मया श्रुतं केवलमिदानीं शंकितं जातं, नच शंकित दीयते तस्माभिःशंकश्रुतान् गवेषय, संघाडइतिमंडलीति च द्वारद्वयं व्याचिख्यासुराह ।। For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1* द्वितीयो विभाग। M हारसूत्रस्यपीठिकानंतरः। एगागिस्स न लब्भा, वियारादीवि जयणसच्छंदे । भोयणसुत्ते मंडलि पढ़ते वा नियोयंति ॥भा०९५॥ स्वच्छंदे स्वच्छंदमती निवारणार्थमियं वाग्यतना, अस्माकमेकाकिनः सतो विचारादावपि बहि म्यादावपि न लभ्यं गंतुमिति । अनुबद्धवैरे इयं वाग्यतना अस्मदीया मुनिवृषभा भोजने सूत्रे उपलक्षणमेतत् अर्थे वा पठंतोपि मंडल्यां नियोजयंति, एतच्च तव दुष्करमिति, अधुना भिक्खवाहिराणयणं पूच्छित्तविउस्सग्गे इति त्रीणि द्वाराणि व्याख्यानयति ॥ अलसं भणंति बाहिं जइ हिंडसि अम्ह एत्थ बालादी, पच्छित्तं हाडहडं श्रवि उसग्गो तहा विगई। भा० ९६ ॥ अलसं प्रतिभणंत्याचार्या अस्माकमत्र क्षेत्रे बहवो बालादयस्ते च भिक्षां न हिंडते ततो यदि बहिर्भिक्षां हिंडसे तर्हि तिष्ठ, अन्यथा व्रज स्थानांतरमिति, निर्द्धर्माणं प्रति पुनरिदं वदंति अस्माकं स्तोकेपि दुःप्रमार्जनादौ कृते प्रायश्चित्तं हाडहडं | देशीपदमेतत् तत्कालमित्यर्थः दीयते, अन्यथा मूलत एव सामाचारीविलोपप्रसक्तेः, विकृतिलंपटं प्रति पुनरियं वाग्यतना योगवाहिनो अयोगवाहिनो वाऽस्माकं गच्छे विकृतेरव्युत्सर्गोऽनुत्कलनं भवांश्च दुर्बलशरीरो नवक्षुरिब पानीयेन विकृत्या पाल्यस्वभावस्तस्मादन्यत्र प्रयाहीति, यत्र चोदक आह । तत्थ भवे मायमोसो एवं तु भवे णजवं तस्स, वुत्तं च उज्जूभूते सोही तेलोकदंसीहिं ॥ भा०९७ ॥ । For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यदेतन्निर्गमनाशुद्ध उपायेन प्रतिषेधनमुक्तं, तत्र कस्यचित् मतिः स्यात् । एवं प्रतिषेधतो माया भवति मृषावादश्च तत्र यत्परविप्रतारणचिंतनं, तन्माया, विद्यमानमपि श्रुतं नास्ति शंकितं वा तिष्ठति इत्यादि ब्रुवाणस्य मृषावादः, एवं तुं अमुना प्रकारेण पुनर्मायामृषां कुर्वतो भवेत् तस्यानार्जवमनृजुतामायातः,। कुटिल भावभावात् उक्तं पुनस्त्रैलोक्यदर्शिभिरिदं शोधिः ऋजुभूते सोही उज्जुयभूयस्सेत्यादि प्रदेशांतरे श्रवणात्। ततो नेदं मायामृषाभाषणमुचितमिति । अत्र सूरिः प्रत्युत्तरमाह ॥ | एस अगीते जयणा गीते विकरेंति जुज्जइ जंतु; विदेसकर इहरा मच्छरिवा दो फुडरुक्खे॥भा०॥९८॥ ____ एषा अनंतरोदिता वाग्यतना अगीते अगीतार्थे गीतेपि गीतार्थेपि निर्गमनाशुद्धे निवारणा क्रियते, केवलं स्फुटापरैर्यथा एवंभृतात् दोषात् त्वमत्रागतः एवंभूतदोषश्च न सुविहितैः प्रतीछयते इति, न चैवं भणितः सन् स रुष्यति गीतार्थत्वात्, गीतार्था हि सर्वामपि सामाचारीमवबुद्ध्यंते, अवबुद्ध्यमानाश्च कथमप्रीतिं विद्वेषं कुर्वतीति, तथाचाह । करेंति जुञ्जइ जंतु । यत् युज्यते युक्तिमापतति तत् गीतार्थाः कुर्वति नाप्रीत्यादिकमिति, इहरति इतरथा यद्यगीतार्थेपि स्फुटरूनिवारणा क्रियते केवलं स्फुटाक्षरैर्यथा एवंभूतदोषवान् त्वमत्रागतः ततः स्फुटरूक्षे भाषिते सति स्फुटं नाम पद्भूतदोषोच्चारणं, रूक्षं स्नेहोपदर्शनरहितं, यदिवा स्फुटमेव परस्य रुक्षतोत्पादनात्, रूक्षं स्फुटरुक्ष तस्मिन् भाषिते तत् भनपाणं वचस्तेषां विदेशतरं विद्वेषोत्पादकं भवति । अगीतार्थत्वात्, चिंतयंति च मत्सरभायेनैते सूत्रमर्थ वा न प्रयच्छति, तो मत्सरिण एते इति, एवं For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिका5 नंतरः । ।। ३१ ।। •O•**•*••{• →→**--* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चचितयित्वा स्वपचे परपचे च मत्सरिण एते इति प्रकाशयति ततो लोके मत्सरिप्रवादो विद्वेषकरं च तद्वचस्तेषां माभूदिति प्रागुक्तयतनया निवारण क्रियते, न च मायामृषादोषसंभवो यतः पराप्रीत्यनुत्पादकतया परिणामसुंदरतया चोभयोरपि गुणकारित्वमवेक्ष्य तथा वाग्यतना क्रियते, न विप्रतारणबुद्ध्येति । एतेषामेव प्रतीच्छने अपवादमाह । निगमसुद्धमुवाण, वारियं गेरहते समाउहं । श्रहिगरण पडिणि श्रणुबद्ध मेगागिजढं न साएजा ॥ भा० ॥ ९९ ॥ निर्गमोऽशुद्धो यस्य स निर्गमाशुद्धस्तं उपायेन प्रागुक्तयतनालक्षणेन वारितं समावृत्तं संतं गृह्णाति, किमुक्तं भवति यदि स तथा प्रतिषिद्धः सन् ब्रूते, भगवन् मिथ्या मे दुःकृतं न पुनरेवं करिष्यामि किंतु यथा यूयं भविष्यथ, तथा करिष्यामि मुक्तो मया स पापस्वभावो दुर्गतिवर्द्धन इति, तत एवं तं समावृत्तं गृह्णाति, किं सर्वमपि नेत्याह अहिगरणेत्यादि योऽधिकरणं कृत्वा समागतस्तं यश्च तत्र मे प्रत्यनीकोस्तीत्युक्तवान् तं तथा अनुबद्धरोषं येन च पश्चादेकाकी प्राचार्यस्त्यक्तस्तं च न साएजा न सात्मयेत् न सात्मीकुर्यात् न स्वीकुर्यादिति भावः, केवलं प्रत्यनीके अपवादोस्ति तमेवाभिधित्सुराह । पडिणीयंमिउ भयणा, गिहिम्मि आयरियमादिदुट्ठमि; संजयपडिणीए पुण, न होंति उवसामिए भयणा ॥ भा० ॥ १०० ॥ प्रत्यनीके भजना तामेवाह । गृहिणि गृहस्थे आचार्यादिदुष्टे किमुक्तं भवति, यदि कोपि नाम गृहस्थ आचार्यस्य - For Private and Personal Use Only 20/80C000*3*cle द्वितीयो विभागः । ॥ ३१ ॥ Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदिशब्दात् उपाध्यायप्रवत्तिस्थविरगणवच्छेदानां शेषभिक्षूणां च प्रद्विष्टः स चानेकधा उपशम्यमानोपि नोपशांतस्ततस्तस्मिन् आचार्यादिप्रदुष्टे गृहिण्यनुपशांते तद्भयादागतः सन् प्रतिगृह्यते यदि पुनः स ब्रूयात् संयतो मे तत्र प्रत्यनीकोस्ति ततस्तस्मिन् संयतप्रत्यनीके न भवत्युपसंपत् न प्रतिसंगृह्यते इत्यर्थः । अथवा स भएयते गच्छ त्वं तं चमयित्वा समागच्छ एवमुक्तो यदि तत्र गत्वा तं न क्षमयति ततो न स प्रतिगृह्यते अथ तेन गत्वाऽसौ क्षामितः केवलं स एव न क्षमते, तर्हि स पश्चादागतः प्रतिग्राह्यः । अथ स वक्ति मया स तदानीमेवागच्छता चामितः । तदा तस्मिन्नुपशांते स नियमात् प्रतिगृह्य एव न भवति भजना निर्दोषत्वात् । सो पुण उवसंपज्जे, नागट्ठा दंसणे चरिते य । एएसि नाणत्तं वोच्छामि श्रहाणुपुव्वीए ॥ भा० ॥ १०१ ॥ स पुनरुक्तप्रकारेण संगृह्यमाण उपसंपद्यते ज्ञानार्थ ज्ञाननिमित्तं दर्शने दर्शननिमित्तं सप्तम्या निमित्ते विधानात् दर्शनप्रभावकशास्त्रनिमित्तमित्यर्थः चारित्रार्थं चारित्रनिमित्तं एतेषां ज्ञानाद्यर्थमुपसंपद्यमानानां नानात्वं भेदं यथोपन्यासं या अनुपूर्वी सा यथानुपूर्वी तया वच्यामि प्रतिज्ञातमेव निर्वाहयति । वत्तण। संधणा चैव गहणे सुत्तत्थ तदुभये; वेयावच्चे खमणे काले श्रावकहाए ॥ भा० ॥ १०२ ॥ ज्ञानार्थं दर्शनार्थं चोपसंपत् प्रत्येकं त्रिधा, तद्यथा सूत्रं चार्थश्च तदुभयं च सूत्रार्थतदुभयं तस्मिन् सूत्रेष्वेतदुभयस्मश्वेत्यर्थे निमित्तं सप्तमी चेयं ततोयं भावार्थः । ज्ञानार्थं दर्शनार्थं चोपसंपद्यमानः प्रत्येकं सूत्रार्थं वा उपसंपद्यते अर्थार्थं वा For Private and Personal Use Only *********O**O**@***O***OK**O**→ Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारसूत्रस्य पीठिकानंतरः। ॥३२॥ तदुभयार्थ चेति पुनरेकैकं त्रिधा तद्यथा वर्तनेति अत्र सप्तमीलोपः प्राकृतत्वात् वर्तनायां वर्तनानिमित्तं एवमेव संधनायां | द्वितीयो | संधनानिमित्तं तत्र पूर्वगृहीतस्य सूत्रार्थस्य तदुभयस्य वा पुनः पुनरभ्यसनं वर्तना, पूर्वगृहीतविस्मृतस्य पुनः संस्थापनं मावि...। संधना, तथा ग्रहणे तत्प्रथमतया अपूर्वसूत्रस्यार्थस्य तदुभयस्य वा ग्रहणनिमित्तं, एवं ज्ञाने दर्शने च प्रत्येकं भवति त्रिधा उपसंपत् चरणोपसंपदा पुनरुपसंपद्यमानो द्विधोपसंपद्यते, तद्यथा वैयावृत्तनिमितं क्षपणे चपणानिमित्तं ते च द्विधापि उपसंपद्यमानाः कालतो यावजीवं भवेयुः । च शब्दादित्वराश्च एनामेवगाथा व्याख्यानयति । दसणनाणे सुत्तत्थतदुभये वत्तणा य एकेके; उसंपया चरित्ते वेयावच्चे य खमणे य ॥भा०॥१०३॥ दर्शनविशोधिकानि यानि सूत्राणि शास्त्राणि वा तानि दर्शनं, शेषाणि सूत्राणि शास्त्राणि वा ज्ञानं, तत्र दर्शने ज्ञाने च प्रत्येकमुपसंपत् विधा, मूत्रनिमित्तमर्थनिमित्तं तदुभयनिमित्तं च, एकैकस्मिश्च सूत्रादौ प्रत्येकं वर्तनादि त्रिभेदं वर्तना संधना ग्रहणं च, किमुक्तं भवति सूत्रेपि वर्तनानिमित्तमुपसंपद्यते, संधनानिमित्तमुपसंपद्यते, अपूर्वग्रहणनिमित्तं वा उपसंपद्यते, एवमर्थेपि त्रितयमुभयेपि त्रितयमिति, दर्शनेपि नवविधोपसंपत् ज्ञानेपि नवविधेति, चारित्रे चारित्रविषया उपसंपत् वैयावृत्ते क्षपणे च । |सुद्धपरिच्छण्णे लहुगा अकारते सारणा अणापुच्छा; तीसुवि मासोलहुत्तो वत्तणादीमुठाणेसु॥भा०॥१०॥ यत् गुरुसकाशे सूत्रं तत्सर्वमधीतं ततो गुरुभिरनुज्ञातो विधिना आपृच्छय वजिकादिष्वप्रतिबध्यमान पागतः । भाग- ॥३२॥ For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तश्च सन् त्रीन दिवसान् यावत् परीक्षितः शुद्धः, इत्थंभूतं यो न प्रतीच्छत्याचार्यस्तस्य प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः, योपि उपसंपन्नो वर्तनानिमित्तं संधनानिमित्तं ग्रहणनिमित्तं वा स यदि वर्तनां संधनां ग्रहणं वा न करोति तदा तस्मिन् वर्त्तनादिकमकुर्वति प्रत्येकं विष्वपि स्थानेषु वर्तनादिषु मासो लघुकः प्रायश्चित्तं, प्राचार्योपि यद्युपसंपन्नं प्रमाद्यतं न सारयति ततस्तस्मिन्नपि सारणे अत्र विभक्तिलोप आर्षत्वात् । अकुर्वति त्रिष्वपि वर्तनादिषु स्थानेषु मासलघु एतच्च प्रायश्चित्तविधान सूत्रविषयमर्थे पुनर्वर्तनादिमकुर्वति शिष्ये अर्थनिमित्त पसंपन्न प्रमाद्यतं वर्त्तनादिघसारयति गुरौ च प्रत्येकं त्रिष्वपि वर्त्तनादिषु स्थानेषु प्रायश्चित्तं मासगुरु, उभयविषयेषु द्वयोरपि प्रत्येकं वर्त्तनादिषु विष्वपि स्थानेषु पृथक् उभयं प्रायश्चित्तं मासगुरु मासलघु चेति, एवं गाथायामनुक्तमपि संप्रदायादवसितं, तथा अणापुच्छाइति अनापृच्छायामनुज्ञायामित्यर्थः अत्र चत्वारो भंगास्तद्यथा अननुज्ञातोऽननुज्ञातेन सह वर्तनां करोतीत्येको भंगः, अननुज्ञातोऽनुज्ञातेन सहेति द्वितीयः, अनुज्ञातो अननुज्ञातेनेति तृतीयः । अनुज्ञातो अनुज्ञातेनेति चतुर्थः एवं मंधनायां ग्रहणेपि च प्रत्येकं चत्वारो भंगाः एवमर्थेपि तदुभयस्मिन्नपि च प्रत्येकं वर्तनादिषु चत्वारश्चत्वारो भंगाः तत्र मूत्रविषये विष्वपि वर्तनादिषु स्थानेषु प्रत्येकमायेषु भंगेषु ददानस्य च गृहाणस्य च प्रायश्चित्तं मासलघु तपः कालविशेषितं तद्यथा वर्तनायामाद्येषु त्रिषु भंगेषु मासलघु, संधनायां मासलघु तपो गुरुकाललघु, ग्रहणे मासलघु, द्वाभ्यां गुरु तद्यथा । तपसा कालेन च, एवमर्थे तपः कालविशेषितं मासगुरु । तदुभयस्मिन् तदुभयप्रायश्चित्तमर्थ विषयं तदुभयविषयं च प्रायश्चिनं गाथायामनुपात्तमपि व्याख्यानादुपगतं; चतुर्थभंगः पुनः सर्वत्रापि शुद्ध इति न तत्र कस्यापि प्रायश्चित्तमिति, इहाचार्यस्यापि प्रमादतः सूत्रादिषु वर्तनादिकमकुर्वतमुपसंपनम For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie द्वितीयो विभाग। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। ।। ३३ ।। | सारयतः प्रायश्चित्तमतो नियमात्स आचार्येण सारयितव्यस्तथा च एतदेवाह । सारेयव्वो नियमा उवसंपन्नोसि जं निमित्तं तःतं कुणसु तुम भंते अकरेमाणे विवेगो उभा॥१०५॥ स उपसंपनो नियमात्सारयितव्यः कथमित्याह । अहो भदंत ज्ञानाद्यभ्यासकारितया परमकन्याणयोगिन् इह शिष्यस्याप्याचार्येण प्रोत्साहनार्थ तथाविधयोग्यतासंभवमधिकृत्यैवंविधमप्यामंत्रणं कर्त्तव्यमिति ज्ञापनार्थ, अन्यथा भदंतेति गुर्वामंत्रणे रूढत्वात्तत्रैव न्यायं न शिष्ये इति यनिमित्तमुपसंपनस्त्वं तत् कुरु एवमेकद्वित्रिवारं सारितोपि य दि न करोति वर्तनादिकं, ततस्तस्मिन्नकुर्वति विवेक एव परित्यागः कर्त्तव्यः तुरेवकारार्थः; यदुक्तमणापुच्छाइति तं व्याख्यानयति ।। अणणुगणाए देंत पडिच्छंतभंगचउरोउ; भंगतियंमिवि मासो, दुहतोणुगणाए सुद्धोउभा॥१०६॥ ___अननुज्ञातो मकारोऽलाक्षणिकः । अननुज्ञाते ददाति इतरस्तु प्रतीच्छतीत्येवं ददानप्रतीच्छता चत्वारो भंगाः सूत्रभंगत्रिकेपि आयेषु वर्त्तनादिषु प्रत्येकं प्रायश्चित्तं मासो लघुमासः, अर्थे गुरुमासस्तदुभयस्मिन् तदुभयं प्रायश्चितमिति व्याख्यानात् दुहतोणुएणाए इति उभयतो ददानतया प्रतीच्छकतया वानुज्ञाते भंगश्चतुर्थः शुद्ध एव तुरेवकारार्थः एषोऽक्षरार्थः । भावार्थस्तु प्रागेवोपदर्शितः, एष प्रायश्चित्तविधिः ज्ञानार्थ उपसंपयुक्त एवं दर्शनार्थमप्युपसंपदि द्रष्टव्यस्तथा चाह । एमेव दंसणे वी वत्तणमादीपयाउ जहनाणे; वेयावच्चकरो पुण इत्तरितो श्रावकहितोय ॥भा०॥१०७॥ यथा ज्ञाने वर्तनादिपदान्यधिकृत्य प्रायश्चित्तविधिरुक्तः एवमेव अननेवै प्रकारेण दर्शनेपि वर्तनादीनि पदान्यधिकृत्य 1॥३३॥ For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie वेदितव्यः गता ज्ञानदर्शनोपसंपत् । इदानीं चारित्रोपसंपत् भावनीया, तत्र काले आवकहाएय इति व्याख्यानयन् वेयावचेइति पदं व्याख्यानयति वेयावच्चेत्यादि वैयावृत्त्यकरो वैयावृत्त्यार्थ उपसंपनः पुनर्द्विधा इत्वरः स्वल्पकालभावी यावत्कथितो यावजीवभावी अस्य च द्विविधस्यापि वैयावृत्त्यकारापणविधिरयं, एको गच्छवासी वैयावृत्त्यकरोपरः प्राघूर्णकः स च वक्ति, अहं वैयावृत्त्यं करोमि तत्र विधिमाह । तुल्लेसु जो सुल्लद्धी अन्नस्सव वारएणनिच्छंते;तुल्लेसुव श्रावकही तस्स मएणं च इत्तरितो भा०॥१०॥ यदि द्वावपि कालतस्तुल्यावित्वरौ च तत्र यद्येको लब्धिमान् अपरोऽलन्धिकस्तर्हि तयोस्तुल्ययोर्यः सलन्धिकः स कार्यते, इतरस्तु उपाध्यायादिभ्यो दीयते अथ द्वावपि यावत्कथिको तत्रापि यो लब्धिमान् स कार्यते, इतरोऽन्येभ्यो दीयते, यदि पुनावपि सलन्धिको यावत्कथिको च तत्र अन्यतर उपाध्यायादेः कार्यते, अथैकोपि तस्य नेच्छति ततः आगंतुको विमुच्यते, अथ द्वावपि सलब्धिकावित्वरौ च तत आगंतुक उपाध्यायादीनां वैयावृत्यं कार्यते, सूत्रालापकश्च उपाध्यायादिवैयावृत्यफलप्रदर्शकस्ततः प्रोत्साहनार्थ पठनीयः। __उवज्झायवेयावच्चं, करेमाणे समणे निग्गंथे महानिजरे महापज्जवसाणे होइ इत्यादि । अथ नेच्छति तर्हि तस्मिनन्यस्योपाध्यायादेवैयावृत्त्यमानिच्छति वा शब्दो भिन्नक्रमत्वात् वारएणवेत्येवं योजनीयः द्वावपि वारकेण कार्येते, कियत्कालमेकः कियत्कालमपर इति यदि वास्तव्यो वैयावृत्त्यकरोनुमन्यते अथ नानुमन्यते, तत आगंतुक For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारसूत्रस्य पीठिकानंतरः। ॥३४॥ स्तावंतं कालं प्रतीक्षाप्यते, यावत् वास्तव्यस्य वयावृत्तस्य इत्वरकालः समाप्तिमुपयाति अथ न प्रतीक्षते तहि विसृज्यते, एष द्वयोरित्वरयाईयावृत्यकारापणविधिः अथ एक इत्वरः एको यावत्कथिकस्तत्राह तुन्लेसुव इत्यादि तुल्ययोर्लन्ध्या समान-al योर्यो यावत्कथिकः स कार्यते, इत्वरोऽन्यस्योपाध्यायादेः संनियोजनीयः अथ वास्तव्यो यावत् कथिकस्तर्हि स भण्यते विश्राम्य, त्वं तावत् यावदित्वरः करोति तथाचाह तस्य वास्तव्यस्य वैयावृत्त्यकरस्य मतेन इच्छया इत्वरो वा कार्यते वैयावृत्यं अथ वास्तव्यस्तथा प्रज्ञापितोपि नेच्छति तर्हि न कार्यते स हि पश्चादपि यास्यति, । तत इतरो वास्तव्यो न करिष्यतीति, अथ इत्वरो यावत्कथिकश्च द्वावपि लब्धिको तत्रयावत्कथिकः कार्यते, इत्वरो अन्यस्य नियुज्यते, विसृज्यते वा अथवा इत्वरः सलब्धिकायावत्कथिकोऽलब्धिकस्तत्र यावत्कथिको भण्यते विश्राम्य, तावत् यावदेष इत्वरः मलब्धिकः करोति । पश्चात्त्व मेव करिष्यसि, अथ नेच्छति तर्हि स एव कार्यते इतरस्त्वन्यस्मै दीयते, तस्य तत्रानिच्छायां विसृज्यते । अथेत्वरोऽलन्धिको यावत्कथिको लब्धिमान् तत्र यावत्कथिकः कार्यते इतर उपाध्यायादेः समप्यते अथ तस्य तत्रानिच्छा तर्हि विसृज्यते इति, इह यदि वास्तव्यवैयावृत्यकरणे अननुज्ञातो वैयावृत्यं कारयति यदिवानापृच्छया अन्यं चैयावृत्यकर स्थापयति । तदा तस्याचार्यस्य बहवो दोषास्तानेवाह ।। अणणुलाए लहगा अवियत्तमसहजोगदाणादी। निजरमहती हु भवे, तवस्तिमादीणकरणेवी॥१०९॥ ___वास्तव्यवैयावृत्त्यकरणामनुज्ञायामुपलक्षणमेतत्तस्यानापृच्छायां वा यद्यागंतुकमित्वरं वैयावृत्त्ये स्थापयति ततस्तस्य प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः अन्ये ब्रुवते अनापृच्छायां मासलघु, अननुज्ञायां चतुलेघु अन्यच्चाननुज्ञायामनापृच्छायो वा For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैयावत्यपदे अन्यस्यत्वास्य स्थापने वास्तव्यस्य अवियत्तमप्रीतिरुपजायते अप्रीत्या च कलहं कुर्यात् असाहगा जोग्गदाणादी इति, यानि दानादीनि दानश्रद्धादीनि कुलानि आचार्यस्य प्रायोग्याणि तान्यागंतुकवैयावृत्यकरस्य न साधयति, न कथयति तस्मात् स इत्वर मागंतुकोवैयावृत्त्यकरः प्रज्ञाप्यते, त्वं तपस्यादीनां आपकादीनां वैयावृत्यं कुरु, तेषामपि क्रियमाणे वैयावृत्त्ये महती निर्जरा तदेवं वैयावृत्त्यद्वारं गतमिदानी क्षपणद्वारावसरः । ____ आवकही इत्तरिय इत्तरिय विगिट्ठ तह अविगिटे य; समणामंतणखमणे, अणिच्छमाणं नउ नियोगो ॥ ११ ॥ क्षपक उपसंपद्यमानो द्विधा यावत्कथिक इत्वरश्च, तत्त्वरो द्विधा विकृष्टतपःकारी अविकष्टतपःकारी च, तत्र चतुर्थषष्ठाष्टमकारी अविकृष्टतपःकृत, दशमादितपकारी विकृष्टतपःकृत्तयोईयोरप्युपसंपद्यमानयोः समणामंतणत्ति आचार्येण खगणस्य स्वगच्छस्थामंत्रणं प्रच्छन्नं कर्त्तव्यं, आर्या एप विकृष्टतपःकरणार्थमविकृष्टतपःकरणार्थ वा समागतः, किं प्रतीक्ष्यतामुत प्रतिषिध्यतामिति ? तत्र यदि तेषामनुमतं भवति, तदा प्रतीप्यते, अनिच्छायां प्रतिषिध्यते, यदि पुनः केचिन्मन्यते केचिन्न मन्यते ते तर्हि यः कश्चिन्भेष्टवान् तमनिच्छंतं तस्य क्षपकस्य वैयावृत्ते बलान नियोजयेत्, बलाभियोगस्य सूत्रे निषेधात, यस्तु प्रतीच्छितः। स प्रष्टव्यः किं त्वं वैकृष्टं तपः करोषि अविकृष्टं वा ? यदि ब्रूते अविकृष्टं, ततो भूयोपि पृष्टव्यं त्वं पारणकदिने कीदशो भवसि, यदि प्राह, ग्लानोपमः, तबाह । For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यवहारपत्रस्य पीठिकाsनंतरः। ॥३५॥ अविगिढ़ किलम्मंतं भणंति माखम करेहि सज्झायं; सका किलंमिउं जेवि, विगिटेणं तहिं !! द्वितीयो वियरे ॥ १११ ॥ विभागः। अविकृष्टेतपसि काम्यंत भणंति सूरयो, मा चपय मा चपणं कुरु न युक्तं भद्र तव क्षपणं कर्तुं न शक्त्यभावादित्यर्थः तस्मात्कुरु स्वाध्याय, तपःकरणात् स्वाध्यायकरणस्य बहुगुणत्वाव, अपि च स्वाध्यायोपि परमं तपः, यत उक्तं । वारसविहिम्मिवि तवे, सभितरबाहिरे कुसलदिने नवि अस्थि नवि होहिइ. सज्झाइ समं तवो कम्मं ॥ भा० १११ ।। अग्लानोपमस्त्र विकृष्टतपःकारी तपाकार्यते, यस्तु विकृष्टं तपाकरोति स यद्यपि पारणकदिनेपि ग्लानोपमो जायते, तथापि स कार्यते, यत आह सका इत्यादि अपि शन्दः पुनरर्थे ये पुनस्तपस्विनो विकृष्टेन तपसा पारणकदिने क्रमयितुं शक्या:काम्यते इति भावः । तत्र तेषु तपस्विषु वितरेत दद्यात् तपःकरणं, तेषां तथारूपाणामपि समनुजानीयात्, न तु वारणीयं, विकृष्टतपःकरणस्य महागुणत्वात् केवलं भक्तपानं भैषजादिकमानाय्य दातव्यं अथ ग्लानोपमो न भवति, किंतु स्वयमेव संस्तारकप्रतिलेखनादीन व्यापारान् सर्वानप्यहीनातिरिक्तान् करोति, प्रतीच्छते, एवं तत्र यो विकृष्टेन तपसा ग्लानोपमो भवति तत्रेयं सामा चारी। अप्लपडिच्छणे लहगा असति गिलाणोवमे अदंतियः पडिलेहण संथारए पाणग तहमत्तगतिगं च ॥ भा० ११२॥ For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्मिन् गच्छे यद्यन्यः कोपि विकृष्टतपःकारी क्षपको विद्यते, स च पारणकदिने ग्लागोपमो वा भवेदग्लानोपमो वा । तथापि तस्मिन्विद्यमाने क्षपके अन्य क्षपकमाचार्यों न प्रतीच्छेत्, प्राक्तनस्य हि आपकस्य पारणकदिने ग्लानोपमस्याग्लानोपमस्य |वा सतोवश्यं कर्त्तव्यं, न च द्वयोवैयावृत्यकरणे साधवः प्रभवंति, तस्मात् न प्रत्येषणीयः, यदि पुनः साधवोनुमन्यते सोपि प्रती यता, तस्यापि वैयावृत्त्यकरणेन समाधिमुत्यादयिष्याम इति, तदा प्रतीच्छनीयः। यदि पुनर्गच्छे विद्यमानेपि विकृष्टतपःकारिणि क्षपके गच्छाननुमतावाचार्योऽन्यं प्रतीच्छति तदा तस्यान्यप्रतीच्छने प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः; असतित्ति तथा असति प्रायोग्यद्रव्ये ये दोषास्ते च वक्तव्याः, ते चामी द्वयोः चपकयोयुगपत्पारणकदिने समापतिते पर्याप्त्या पारणद्रव्ये भलाभतो असति असंस्तरणं भवेत्, असंस्तरणाच्च यदेषणादि प्रेरयंति, तनिमित्तं प्रायश्चित्तमाचार्यस्यापतति, आज्ञाभंगादयश्च दोषा जायंते, तथा पारणकप्रायोग्यद्रव्यसंपादनेन संस्तरणमकुर्वत्सु साधुषु विषये सोऽप्रीतिं कुर्यात्, अप्रीत्या च अनागाढामागाढा वा परितापनां प्राप्नुयात्, तथा च सति तनिष्पनमपि प्रायश्चित्तमाचार्यस्य, अन्यच्च शिष्याः प्रतीच्छकाश्च द्वयोरपि क्षपकयोवृत्यकरणतो भग्ना एवं चिंतयेयुर्यथान्यान्यक्षपकवैयावृत्यकारणेन नास्माकं सूत्रमर्थो वा, तस्मादन्यत्र बजाम इति । तथा गिलाणोवमे इति तेषु गच्छवासिषु साधुषु वास्तव्यक्षपकवैयावृत्त्यकरणच्यापृतेषु ग्लानापमो जायते, तदा तस्याचार्यस्य प्रायश्चित्तं चतुर्गुरुकाः, अडतेयत्ति तथा गच्छे वास्तव्यक्षपककरणब्यावृततया भक्तपानं वागंतुकस्याददाने स भक्तार्थ पानार्थ वा स्वयं हिंडेत प्रतिलेखनादिक्रिया च स्वयमेव कुर्यात्, हिंडमानश्च क्षुधापिषासया शीतेनोष्णेन वा पीडितो यद्यनागाढा परिता- | पना प्रायश्चित्तमाचार्यस्य चतुर्लघु, अथ गाढां तदा चतुर्गुरु अथ मूर्च्छति तदा षट् लघु, तथा परिताप्यमानो यद्येषणां प्रेरयति, For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥३६॥ तदा तन्निमित्तं, प्रायश्चित्तं, अथ न प्रेरयति, तथा प्रभूतमटतो यदा नागाढादिपरितापना प्रामोति, तनिमित्तं प्रायश्चित्तं, अथ तत्र गच्छे अन्यो वास्तव्यः क्षपको न विद्यते, तदा नियमत:स प्रतीच्छनीयः, केवलं सोपि गच्छानुमत्या, अन्यथा न किमपि तस्य गच्छः करिष्यति, तत्र यदि प्रमादतो वैयावृत्यभीरुतया गच्छो नानुमन्यते, तदा स प्रज्ञापनीयः। अथ कारणवशतस्तदा न प्रतीच्छनीयः, यदि पुनर्गच्छाननुमत्यापि प्रतीच्छति तदा तस्य प्रायश्चित्तं चत्वारो लघुकास्तथा गच्छानुमतो यो यतः प्रतिलभ्यते स ततः क्षपकप्रायोग्यमानयति, अननुमतौ च न कोपि किमप्यानयतीत्यसति पारणकदिने पर्याप्त्या प्रायोग्यद्रव्ये असंस्तरणमसंस्तरणाच्च परितापनादुःख तन्निमित्तं प्रायश्चित्तमाचार्यस्य, तथा पारणकदिने ग्लानोपमो जायते, तथा शेषेषु साधुषु प्रयोजनांतरव्यापृततया भक्तं पानं वा ददानेषु स्वयं हिंडमाने ये दोषास्तेपि वक्तव्याः; संप्रति तस्य क्षपकस्य वास्तव्यस्यागंतुकस्य वा कृतप्रत्याख्यानस्यापि यत् प्रतिदिवसं कर्तव्यं तदाह, पडिलेहणेत्यादि तस्योपकरणं कन्पादि यथायोगमुभयकाल प्रतिलेखनीयं, संस्तारकश्च तस्य कर्त्तव्यः, तथा पानकं पानीयं तस्योचितमानीय दातव्यं तथा मात्रकत्रिक च उच्चारमात्र प्रश्रवणमात्रकं खेलमात्रकं च यथाकालं समर्पणीयं परीष्ठापनीयं च. सांप्रतमेनामेव गाथा व्याख्यानयन् प्रथमतो अनपडिच्छणे लहुगा इति असइ इति च व्याख्यानयति । दुण्हेगतरे खमणे, अण्णुपडिच्छंतसंथरेप्राणा । अप्पत्तियपरितावण सुत्तेहाणिअन्नहिं च इमे ॥ भा० ११३ ॥ For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तव्ये आपके क्षपणे द्वयोगानोपमयोरन्यतरस्मिन् विद्यमाने यदि गच्छानापृच्छया अन्यं प्रतीच्छति तदा तस्मिन्नन्यं प्रतीच्छति प्रायश्चित्तं लघुकाश्चत्वार इति वाक्यशेषः, तथा युगपत् तद्द्वयोः क्षपकयोः पारणकदिने युगपत्समापतिते प्रायोग्यद्रव्ये अलाभतो असति यदि वास्तव्यक्षपकवैयावृत्त्य करणव्यापूतानामागंतुकस्य वैयावृत्त्यकरणवेलातिक्रमतोऽसंस्तरणं भवेत् , तस्मिंश्वासंस्तरणे यदेषणादि प्रेरयति तन्निमित्तं प्रायश्चित्तमाचार्यस्य तथा आणत्ति आज्ञापदैकदेशेसमुदायोपचारादाज्ञाभंगानवस्था मिथ्यात्वविराधनादोषाः प्रादुष्युः तस्य चा संस्तरणे अप्रीतिरप्रीत्या च परितापनं ततः परितापन निमित्तमपि प्रायश्चित्तं तथा शिष्याः प्रतीच्छकाश्चैवं चिंतयेयुरस्माकं द्वयोः क्षपकयोवैयावृत्त्यकरणे व्यापूतानां सूत्रे हानिरुपलक्षणमेतत् अर्थे च, तस्मादन्यत्र व्रजामः; संप्रति । गिलाणावमे अडंते यत्ति व्याख्यानयति । गेलण्णतुल्लगुरुगा अडंतेपरितावणा सयंकरणे णेसणगहणागहणे दुगट्ठहिंडत्तमुच्छाय ॥ ११४ ॥ ____साधुषु वास्तव्यक्षपकवैयावृत्त्यकरणतः प्रयोजनांतरे व्यापृततया वैयावृत्त्यमकुर्वत्सु यद्यागंतुकः क्षपको ग्लानतुल्यो ग्लानोपमो जायते, तदा सूरेः प्रायश्चितं चतुर्गुरुकाः, तथा भक्तं पानं च अददत्सु स्वयंदुगडहिंडंतत्ति द्विकार्थ भक्तार्थ पानार्थ च हिंडमाने स्वयं वा उपकरणस्य प्रत्युपेक्षणादेः करणे या परितापना अनागाढा अगाढा वा मुच्छायति मूर्छा च तनिमित्तं प्रायश्चित्तं आचार्यस्य तत्रानागाढपरितापनानिमित्तं चतुर्लघु अातापनानिमित्वं चतुर्गुरु मूर्छानिमित्तं पदलघु णेसणगहहणागहणे इति स स्वयं हिंडमानः क्षुधापिपासया वाशी नवा परितापितः सन् यदनेषणीयमपि गृह्णाति तनिमित्तं प्रायश्चित्तमग्रहणे नेषणीयस्य प्रभूतं हिंडमान गढपरितापनादिकं तबिमित्तमपि यत एवमादयो For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। द्वितीयो विभागः ॥३७॥ दोषास्तस्माद्गच्छमापृच्छच तदनुमत्या प्रतीच्छेत, प्रतीच्छि .लेन निर्जरार्थतया कर्तव्यमिति इह आगतः | सन् प्रथम दिवसेपि प्रच्छनीयो यथा केन कारणेन त्वमिहा. यथा यदि तमपृष्दैव आलोचनामदापयित्वा च संवासयति, तदा प्रायश्चित्तं तदेवाह ।। पढमदिणंमि न पुच्छे, लहुभो मासो उ बिइय गुरुओ य, तइयंमि होंति लहुगा, तिण्हं तु अतिक्कमे गुरुगा ॥ ११५ ॥ यदि प्रथमे दिने न पृच्छेत्, तर्हि तस्याचार्यस्य प्रायश्चित्तं लघुमासः, द्वितीये गुरुमासः, तृतीये भवंति चत्वारो लघुमासाः, त्रयाणां तु दिनानामतिक्रमे चतुर्थादिषु दिवसेषु प्रायश्चित्तं चतुर्गुरुकाश्चत्वारो गुरुमासा, अधुनापवादो भण्यते यदि कार्यादिप्रयोजनवशादास्तामेकं द्वे त्रीणि वा दिनानि षएमासानपि यावन पृच्छति, तथापि न प्रायश्चित्तमाक् तथा चाह ।। कज्जे भत्तपरिण्णा गिलाणरायायधम्मकहवादी, छम्मासा उक्कोसा तेसिं तु वइक्कमे गुरुगा ॥ ११६॥ कार्ये कुलगणसंघविषये व्यापृतो भवेदाचार्यः तथा केनापि साधुना भक्तपरिज्ञा कृता, तस्य समीपे लोको भूयानागच्छति, तत्राचार्यो धर्मकथने व्यापूतः गिलाणत्ति ग्लानप्रयोजने वा व्यापृतः रायाएधम्भकहीति राजा वा धर्मार्थी प्रातदिवसमेति, ततस्तस्य धर्मः कथयितव्य इति धर्मकथिकत्वेन व्यापृतः, वादी वा कश्चन प्रबलः समुत्थितः स निगृहीतव्यस्तत एतैः कारणैर्व्यापृतः सन् आचार्यों जघन्यत एकं द्वे त्रीणि वा दिनानि उत्कर्षतो यावत् षण्मासास्तावदागंतुकं प्रष्टुमालोचना वा ॥ ३७॥ For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie दापयत्यालोचना, तता लघुमासः द्वितीय दिनेष्यप्रतावतो व्यापृत इमां यतना कुपार न पडिच्छे । प्रदापयितुं न प्रपारयेत् इत्थमप्रपारणे च दोषाभावस्तेषां षण्मासानां पुनर्व्यतिक्रमे किमुक्तं भवति षण्मासेभ्यः परतोपि यदि न पृच्छति नापि दापयत्यालोचना, ततः प्रायश्चित्तमाचार्यस्य गुरुकाश्चत्वारो गुरुमासाः, अन्ये तु ब्रुवते, पएमासानां परतो प्रथमदिने न प्रतीच्छत्यालोचना, तदा लघुमासः द्वितीयदिनेप्यप्रतीच्छने मासगुरु, तृतीयदिने चतुर्लघु, दिनत्रयातिक्रमे चतुर्थादिषु दिनेष्वप्रतीच्छने च चतुर्गुरुका इति कार्यादिप्रयोजनवशतो व्यापृत इमां यतनां कुर्यात् । अन्नण पडिच्छाये, तस्सासति सयं पडिच्छते रतिं, उत्तरवीमंसाए खिन्नो य, निसिंपि न पडिच्छे॥ यद्यन्यो गीतार्थस्तस्याचार्यस्य समीपेऽस्त्यालोचनाहस्तर्हि स संदेशनीयो, यथायमापृच्छथतामालोचना वा प्रतीष्यतामिति, अथ नास्त्यन्यो गीतार्थस्तदा तस्य गीतार्थस्यासति भावप्रधानोयं निर्देशोऽभावे स्वयमेव रात्रौ प्रतीच्छत्यालोचना, अथ यथा * श्रीगुप्तेन षडुलूकः षण्मासान् यावत् वादं दत्वा निर्जित एवं दीर्घकालावलंबिनि विवादे रात्रावप्युत्तरविमर्शेन प्रत्युत्तरचिंतया | खिन्नः श्रांतो निशायामपि न प्रतीच्छत्तीत्यालोचना दत्तामिति अथवा अत्राप्यपवादस्तमेवाह ॥" दोहिं तिहिं वादिणेहिं जइ विजइ इत्तो न होइ पच्छित्तं; तेण परमगुण्णवण, कुलाइररण्णोव दीवंति ॥ ११८ ॥ यदि षण्णां मासानां परतो द्वाभ्यां त्रिभिर्वा दिनैः परप्रवादी नियमात् पराजेष्यते, कुलादिकार्य वा समाप्तिमुपयास्यतीत्येवं निश्चीयते, ततस्तेष्वपि दिनेष्वप्रच्छने आलोचनाया अप्रतीच्छेन वा न प्रायश्चित्तं भवति अथ ज्ञायते तेष्व For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥३८॥ प्येकद्विव्यादिषु दिवसेषु न कुलादिकार्यसमाप्तिर्भविष्यति, न च परवादी जेष्यते तदा षण्माससमाप्तावेब राज्ञः समीपे गत्वा ज्ञापनीयं यथाहं दिनमेकमऽक्षणिको भविष्यामि, नान्यथा गृह्णीथा इति कुलादिकार्येष्वपि कुलादीन्यनुज्ञापयति तथा चाह तेणपरमित्यादि तेनेत्यव्ययं, तत इत्यर्थे ततः षण्मासेभ्यः परं कार्यापरिच्छित्तौ संभाव्यमाना या अनुज्ञापना कुलादेर्दिनमेकं यावत् कर्त्तव्या, राजश्च वादिविषये कारणं दीपयंत्यचार्याः, यथाहं कारणवशेन दिनमेकमक्षणिको भविष्यामीति एवं चेन कुर्वति तदा प्रायश्चित्तं चतुर्गुरुकाः । तदेवमुक्तः चपणोपसंपद्विधिरिदानी ज्ञानार्थ दर्शनार्थ चारि । त्रार्थ चोप संपद्यमानः प्रतीच्छितो नियमादालोचनां दापयितव्यः, स च दाप्पमानः कथमालोचनां ददाति, उच्यते । श्रालोयणं तहचेवय, मूलुत्तरे नवरि विगडिए इमं तुः । इत्थं सारण चोयण, निवेयणंतेवि एमेव ॥ ११६ ॥ यथा संभोगिकानां विहारालोचनायां मूलगुणातिचारविषये उत्तरगुणातिचारविषये च भणितं, तथात्रापि भणितव्यं, किमुक्तं भवति उपसंपद्यमानोप्यालोचनां ददानः पूर्व मूलगुणातिचारान् प्रागुक्तकमेणालोचयति, पश्चादुत्तरगुणानिति नवरमयं विशेषः, विकटिते आलोचिते एकत्र स्थितान् विभिन्नस्थितान्वा प्रत्येकं वंदित्वा इदं भणति, आलोयणा में दिन्ना इच्छामि सारणवारणचोयणंति तेप्येवमेव । प्रतिभणंतो निवेदनं कुर्वति अजो अम्हे सारेजा, वारेजा, चोइजा इति।। ॥३८ For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गता उपसंपदालोचना सांप्रतम पराधालोचना ययात्र प्रकृतं । एमेवय अवराहे किं न ते कया तहिं चिय विसोही। अहिगरणादीसाहति गीयच्छो वा तहिं नस्थि ॥ १२० ॥ यथा विहारालोचनायामुपसंपदालोचनायां च विधिर्भणित एवमेव तथैव अपराधालोचनायामपि द्रष्टव्यो, यावत् पृष्टो वा अपृष्टो वा ब्रूते अहमपराधालोचकः समागतः तत आचार्यैर्वक्तव्यः किं केन कारणेन ते त्वया तत्रैव स्वगच्छ एव न कृता विशोधिः प्रायश्चित्तांगीकरणेन, एवमुक्ते यदि साधयति कथयति अधिकरणादीनि अधिकरणं तैस्सहजातमादिशब्दात प्रागुक्तविकृतियोगप्रत्यनीकादिकारणपरिग्रहः अथवा वक्ति तत्र गीतार्थो नास्ति तत्राधिकरणादिष्वविशुद्धिकारणेषु समागत एवं प्रतिभणनीयः । नच्छि इहं पडियरगा, खुलखेत्तं उग्गमविय पच्छित्तं संकियमादीवपदे जहक्कम ते तहवि भासे॥ भा० १२१ ।। अस्तीति निपातो बहुवचनार्थः प्रतिचारका नाम अपराधापन्नस्य प्रायश्चित्ते दत्ते तपः कुर्वतो ग्लानायमानस्य वैयावृत्त्यकरास्ते इह मम पार्श्वे न संति, खुलक्षेत्रं नाम मंदमिदं यत्र वा प्रभूतमुपग्रहकारि घृतादि द्रव्यं न लभ्यते, तादृशमिदं For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। भी व्यव- क्षेत्र तथाविधदानं शुद्धश्रावकाभावात् वयमपि स्तोकेप्यपराधे उग्रं प्रायश्चित्तं दद्मः तथा गुरुपारंपर्यसमागमात् , तथा यानि हारपत्रस्य-मा नत्थी संकियसंघाडेत्यादि प्रागुक्तगाथोपन्यस्तानि शंकितादीनि पदानि संभवेन यथाक्रमं तथेति समुच्चये विभाषेत ब्रूयात् यथा पीठिकाs-li प्रायश्चित्तसूत्रमनुसृत्य प्रायश्चित्तं दीयते, तदिदानी विस्मृतं शंकितं जातं न चार्थे स्मरामि, ततः कथं प्रायश्चित्तं प्रयच्छामि, नंतर अथवा प्रायश्चित्तं पतिपन्ने सति तत्तपस्त्वयेह कर्त्तव्यं तत्र चेयमस्माकं सामाचारी बहिर्भूमिमात्रमपि संघाटकं विना न गंतव्यं, यदि पुनः कोपि गच्छति ततस्तस्मै प्रायश्चित्तमत्युग्रं ददामि, इत्येव यथासंभवं शंकितादीनि पदानि बृयात् नतु दद्यादालो॥३६॥ चनामिति, यस्तु निर्गमनशुद्ध आगमनेन तु शुद्धोऽशुद्धो वा प्रतीच्छयते । तस्यालोचनायां विधिर्वक्तव्यः तत्र यदुक्तमधस्तात | अवराहे दिवसतो पसच्छंमि इति तदिदानी व्याख्यानयंति ।। दव्यादिचउरभिग्गह, पसत्थमपसत्थे ते दुहेक्केके । अपसत्थे वज्जेउं, पसत्थएहिं तु बालोए ॥ भा० १२२ ।। अपराधालोचनायां दीयमानायां द्रव्यादयो द्रव्यक्षेत्रकालमावाश्चत्वारश्चतुःसंख्याका अपेक्षणीया भवंति, तथा अभिग्गहत्ति दिशामभिग्रहः कर्त्तव्यस्ते च द्रव्यादयो दिशश्च एकैकप्रत्येकं द्विधा द्विप्रकारास्तद्यथा, प्रशस्ता अप्रशस्ताच, तत्राप्रशस्तान् द्रव्यादीन प्रशस्ताश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्यादिभिर्दिविशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्य आलोचयेत् , आलोचनां दद्यात् , तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह । ॥३६॥ For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भग्गघरे कुड्डेसुय, रासीसु य जे दुमा य अमणुप्मा ॥ तत्थ न आलोएज्जा, तप्पडिवक्खे दिसा तिमि ॥ भा० १२३ ॥ यत्र स्थंभतुलाकुड्यादीनामन्यतमत् किमपि पतितं तत् भन्नग्रहं तत्र तथा कुड्डेसु इति कुड्यग्रहणात् कुड्यमात्रावशेष, तत्र पाठांतरं रुद्देसुय इति तत्र रुद्रेषु रुद्रग्रहेषु तथा राशिषु अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु ये च द्रुमा अमनोज्ञा निष्प त्रककंटकिप्रभृतयोऽमनोज्ञा अप्रशस्तास्तत्र तेष्वप्याश्रयभूतेषु उपलक्षणमेतत् अप्रशस्तासु तिथिषु अप्रशस्तेषु संध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च याम्यादीदिशाभिगृह्य नालोचयेत् किंतु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे आलोचयेत् , तथा प्रशस्ताश्च तिम्रो दिशः पूर्वामुत्तरां चरंती चाभिगृह्य आलोचयेत् इदानीममनोन्नधान्यराश्यादिषु द्रव्यादित्वयोजनामाह । श्रमणुमधन्नरासी, अमणुमदुम्मा य होंति दव्वंमि ॥ भग्गघरे रुदऊसर, पवायदड्ढाइ खित्तंमि ॥ भा० १२४ ॥ अमनोज्ञा धान्यराशयो अमनोज्ञद्रुमाश्च भवंति, द्रव्ये द्रष्टव्याः, भग्नग्रहं प्रागुक्तस्वरूपं, रुद्दत्ति रुद्रग्रह, ऊसरति ऊपरं यत्र तृणादि नोद्गच्छति, च्छिन्नटंकातटीप्रपातः भृगुप्रपातादिकं वा; दग्धं दवदग्धमादिशब्दात् विद्युत्हतादिपरिग्रहः, इत्यादि सर्व क्षेत्रे द्रष्टव्यं तत्र यत् अमणुमदुमा य होंति दव्वंमीत्युक्तं तदेतत् व्याख्यानयति । For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतर ॥४०॥ निपत्त कंटइल्ले, विज्जुहते खारकडुयदड्डे य ॥ द्वितीयो श्रयतउयतवसीसग, दव्वे धम्मायश्रमणुप्मा ॥ भा० १२५ ॥ विभागः। निःपत्रा स्वभावयतः पत्ररहिताः करीरादयः, कंटकिनो बदरीवब्बूलप्रभृतयः, विद्युद्धता विद्युत्प्रपातभन्नाः, क्षाररसामोरडप्रभृतयः, कटुकाः कटुकरसा रोहिणीकुटजलिंबादयः, दग्धाश्च दवदग्धाः । एतान् दुमान् अमनोज्ञान् जानीहीति वाक्यशेषः । न केवलममनोज्ञकुधान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः किंतु अयस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जयितव्याः । अमणुप्या धनरासी इति व्याख्यानयति, अमनोज्ञानि धान्यानि पुनश्च शब्दः पुनरर्थे अमनोज्ञधान्यराशयः, संप्रति कालतो ये दिवसा वर्जनीयास्तानाह ॥ पडिकुटेल्लगदिवसे, वज्जेज्जा अटमिं च नवमिं च छट्टिं च चउत्थिं च बारसिं दोण्हपि पक्खाणं ॥ भा० १२६ ॥ इह इल्लप्रत्ययः प्राकृते स्वार्थे प्रतिकुष्टा एव प्रतिकुष्टेल्लकाः । ते च दिवसाश्च प्रतिकुष्टेल्लकदिवसाः प्रतिषिद्धा दिवसा-। स्तान् वर्जयेत् , तानेव नामत आह द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमी नवमीं षष्ठी चतुर्थी द्वादशी च एता हि तिथयः शुभप्रयोजनेषु सर्वेष्वपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः, इदं कालतोप्रशस्तं वय, वज्यं संध्यागतादिकं नक्षत्रं तदेवाह। E॥४०॥ For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संज्झागयं रविगयं, विदारं संग्रहं विलंबिं च, राहुहयं गहभिन्नं वज्जेए सत्त नक्खत्ते ॥ भा० १२७॥ संध्यागतं नाम यत्र नक्षत्रे सूर्योऽनंतरं स्थास्यति तत आदित्यपृष्ठस्थितमन्ये पुनराहयस्मिन्नुदिते सूर्य उदेति तत् संध्यागतमपरे त्वेवं त्रुवते, यत्र रविस्तिष्ठति । तस्माच्चतुर्दशं पंचदशं वा नक्षत्रं संध्यागतं, रविगतं यत्र रविस्तिष्ठति, पूर्वद्वारिके नक्षत्रे पूर्वदिशा गंतव्ये यदा अपरया दिशा गच्छति । तदा तत् विद्वारं विगतद्वारमित्यर्थः, यत् क्रूरग्रहेणाक्रांतं तत् संग्रह, विलंबि यत् सूर्येण परिभुज्य मुक्तं, अन्ये त्वाहुः सूर्यस्य पृष्टतोऽग्रतो वा अनंतरं नक्षत्रं संध्यागतं यत्पुनः सूरगतात् नक्षत्रात् पृष्ठतस्तृतीयं तत् विलंबि इति । राहुहतं यत्र सूर्यस्य चंद्रस्य वा ग्रहणं, यस्य मध्येन ग्रहोऽगमत् तत् ग्रहभिन्नं एतानि सप्त नक्षत्राणि चंद्रयोग युक्तानि वर्जयेत् यत् एतेष्विमे दोषाः ॥ | संज्झागयंमि कलहो, होइ कुभत्तं विलंबिनक्खत्ते; विद्दारे परविजयो श्रादिच्चगए अनिव्वाणीजं ॥१२८॥ जंसंगहमि कीरइ, नक्खत्ते तत्तबुग्गहो होइ, राहुहयंमि य मरणं, गहभिन्ने सोणिउग्गालो॥ भा०॥१२९॥ संध्यागते नक्षत्रे शुभप्रयोजनेषु प्रारभ्यमाणेषु कलहो राटिर्भवति. विलंबिनक्षत्रे कुभक्तं, विद्वारे परे परेषां शत्रूणां विजयः । आदित्यगते रविगते अनिर्वाणिरसुखं, संग्रह पुनर्नक्षत्रे यत् क्रियते तत्र व्युग्राहः संग्रामो भवति, राहुहते मरणं, ग्रहभिन्न शोणितोद्गारः। शोणितविनिर्गमः एवंभूतेष्वप्रशस्तद्रव्यक्षेत्रकालभावेषु नालोचयेत् प्रशस्तेषु तत्र प्रशस्ते द्रव्ये शान्यादिप्रशस्तधान्यराशिषु मणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषु च प्रशस्तं क्षेत्रं साक्षादाह । For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका - नंतरः । ॥ ४१ ॥ ******@*************-* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तपक्खेि खेते उच्छुवणे सालिचेइघरे वा; गंभीरमागुणाए, पयाहिणावत्तउदए य ॥ भा० ॥ १३०॥ तस्य प्रागुक्तस्याप्रशस्तस्य प्रतिपचे प्रशस्ते क्षेत्रे इक्षुवने उपलक्षणमेतत् । आरामे वा पत्रपुष्पफलोपेते सालित्ति वनशब्दोऽत्रापि संबध्यते शालिवने चैत्यगृहे वा शब्दाविकल्पने, तथा गंभीरं नाम भग्नत्वादिदोषवर्जितं, शेषजनेन च प्रायेणालक्षणीयमध्यभागं स्थानं गंभीरमस्थाद्यमिति वचनात्, सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समंतत उत्तिष्ठति, तत्, सानुनादं तथा प्रदक्षिणावर्त्तमुदकं यत्र नद्यां पद्मसरसि वा तत् प्रदक्षिणावर्त्तोदकं तस्मिन्वा च शब्दो वा शब्दार्थः । कचित् वा शब्दस्यैव पाठः, प्रशस्तं कालमाह । उत्तदिणे सेसकाले उच्चट्ठाणा गहा य भावंमि; पुव्वदिसउत्तरा वा, चरंति य जाव नवपुव्वी ॥ भा० ॥ १३१ ॥ उक्तानि यानि दिनानि अष्टम्यादीनि तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते च शेषकालच उक्तदिनशेषकालस्तस्मिन् प्रशस्ते व्यतीपातादिदोषवर्जिते उपलक्षणमेतत् प्रशस्ते च करणे प्रशस्ते च मुहूर्त्त एतत् कालतः प्रशस्तमुक्तं । भावतः प्रशस्तमाह उच्चैस्थानं येषां ते उच्चस्थाना ग्रहा भावे भावविषयं प्रशस्तं किमुक्तं भवति भावतः उच्चस्थानगतेषु ग्रहेषु तत्र ग्रहाणामुच्चैः स्थानमेवं, सूर्यस्य मेष उच्चै स्थानं सोमस्य वृषभः, मंगलस्य मकरः, बुधस्य कन्या, वृहस्पतेः कर्कटकः शुक्रस्य मीनः, शनैश्वरस्य तुला सर्वेषामपि च ग्रहाणामात्मीयादुच्चैः स्थानात् यत् सप्तमं स्थानं तत् नीचैः स्थानं । अथवा भावतः प्रशस्ताये सोमग्रहा बुधशुक्रबृहस्पतिशशिन एतेषां संबंधिषु राशिषु एतैरवलोकितेषु च लग्नेषु आलोचयेत्, तथा तिस्रो दिशः For Private and Personal Use Only द्वितीयो विभागः । ॥ ४१ ॥ Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie प्रशस्ता ग्राह्याः, तद्यथा पूर्वोत्तरा चरंती चरंती नाम यस्यां भगवानहन् विहरति सामान्यतः केवलज्ञानी मनःपर्यवज्ञानी अवविज्ञानी चतुर्दशपूर्वी त्रयोदशपूर्वी यावनवपूर्वी, यदिवा यो यस्मिन् युगे प्रधान प्राचार्यः सवा यया विहरति एतासां तिसणां। दिशामन्यतमस्या दिशोभिमुख आलोचना)ऽवतिष्ठते, तस्येयं सामाचारी । निसजासति पडिहारिय, किइकम्मं काउ पंजलुक्कुडुअो; बहुपडिसेवरिसा सुयश्रणुण्णा वेउं निसिंजगतो १३२ * आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति । असति आत्मीयकल्पानामभावे अन्यस्य सत्कान् प्रातिहारिकान कन्पान् गृहीत्वा करोति । कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति, तत आलोचको दक्षिणत उत्तराभिमुखो अवतिष्ठते, अथाचार्य उत्तराभिमुखो निषण्णः । तत आलोचको वामपाधै पूर्वाभिमुखस्तिष्ठति, चरंती वा दिशं प्रत्यभिमुखो भवति ततः कृतिकर्म द्वादशावर्त वंदनकं दत्वा प्रबद्धोंजलिर्येन स प्रांजलिः उत्सर्गत उत्कुडुकः स्थितः सन् आलोचयेत् । यदि पुनर्वहुप्रतिसेवितमस्तीति चिरेणालोचना समाप्तिमुपयास्यति तावंतं च कालमुत्कुटुकः स्थातुं न शक्नोति, यदिवा अर्शोरोगवत उत्कुटुकस्य सतो अशासि चोभमुपयाति । ततो बहुप्रतिसेवी अर्शःसु च सत्सु गुरुमनुब्राप्य निषद्यायामौपग्रहिकपादनोंछने वा अन्यस्मिन्वा यथार्ह आसने स्थित आलोचयति, किं पुनस्तदा आलोचनीयं उच्यते चतुर्विधद्रव्यादि तथाचाह । चेयणमचित्तदव्वं जणवय मद्राणा य होइ खेत्तंमि, दिणनिसिसु भिख्ख दुभिक्खकाले भावमि हटेयरे ॥ भा०॥ १३३ ॥ For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य] पीठिकानंतरः। द्वितीयो विमाय:। ॥४२॥ द्रव्यतश्चेतनं सचित्तमुपलक्षणमेतत् मिश्रं वा अचित्तमचेतनं वा अकल्पिकं यत् प्रतिसेवितं, क्षेत्रतो जनपदे वा, कालतो दिने निशि वा सुभिचे दुर्भिक्षे वा भावे हद्वेयरे इति सप्तमी तृतीयार्थे दृष्टेन इतरेण वा ग्लानेन सता यतनया वा दर्पतः कल्पतो वा तत् आलोचयति कथमित्याह । जह बालो जंपतो जंपतो कजमकजं च उजुयं भणइ तं तह पालोएजा मायामयविप्पमुक्को उ ॥१॥ __ यथा बालो मातुः पितुर्वा पुरतो जल्पन कार्यमकार्य च ऋजुकमकुटिलं भणति । तथा आलोचकोपि मायामदविप्रमुक्तः सन् तत् आलोचयेत्ः यथा ऋजुकभावेनालोचयेत् आलोचनायाश्चमे गुणाः। लहुयाल्हादीजणणं अप्पपरनियतिअज्जवं सोही। दुक्करकरणं विणो निसल्लत्तं वसोहिगुणा ॥१३॥ ___लघो वो लघुता यथा भारवाही अपतभारो लघुर्भवति । तथा आलोचकोप्युध्धृतशल्यो लघुर्भवति इति लघुता । तथाल्हादनं न्हादिरौणादिक इप्रत्ययः । प्रल्हत्तिस्तस्य जननमुत्पत्तिोदिजननं प्रमोदोत्पाद इति यावत् तथा ह्यतिचारधम्मतप्तस्य चित्तस्य मलयगिरिपवनसंपर्केणेव आलोचनाप्रदानेनातीचारघापगमतो भवति संविग्नानां परममुनीनां महान् प्रमोद इति, तथा अप्पपरनियत्तित्ति आलोचना प्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृतांतं च दृष्ट्वा अन्येप्यालोचनाभिमुखा भवंति इति अन्येष्यामपि दोषेभ्यो निवर्त्तन मिति. तथा यदतिचारजातं प्रतिसेवितं तत् परस्मै प्रकटता आत्मन आजेवं सम्यग्विभावितं भवति आर्जवं नाम अमायाचिता तथा अतिचार पंकमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्त ॥४२॥ For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलेन अतिचारपंकप्रक्षालनतो निर्मलताशोधिः तथा दुष्करकरणं दुष्करकारिता तथाहि यत् प्रतिसेवनं तन्न दुष्कर, अनादिभवाभ्यस्तत्वात् यत् पुनरालोचनयति तत् दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात् तथा विणो इति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति निस्सलत्तमिति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता एते शोधिगुणाः आलोचनागुणा आलोचनाशोधिरित्यनांतरत्वात् अथ कस्य समीपे आलोचना दातव्या उच्यते । आगमव्यवहारिणः श्रुतव्यवहारिणो वा तथाचाह । आगमसुयववहारी आगमतो छव्विहो उ ववहारो; केवलमणोहिचोदसदसनव्वपुव्वी नायव्वो॥१३५॥ आगमसुयववहारीति व्यवहारशब्दः प्रत्येकमभिसंबध्यते आलोचना) द्विविधस्तद्यथा आगमव्यवहारी श्रुतव्यवहारी च, | तत्रागमव्यवहारी षड्विधस्तद्यथा केवली केवलज्ञानी । मणोहित्ति पदैकदेशे पदसमुदायोपचारात् मनःपर्यायज्ञानी अवधिज्ञानी, चोदसदसनवपुवी इति पूर्विशब्दः प्रत्येकमभिसंबध्यते चतुर्दशपूर्वी दशपूर्वी नवपूर्वी ज्ञातव्यः एते चागमव्यवहारिणः प्रत्यक्षज्ञानिन उच्यते; चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् तथाहि येन यथा योतिचारः कृतस्तं तथा सर्वमेते जानंतीति । । पम्हुटे पडिसारण, अपडिवजं तयं न खलु सारे। जइ पडिवजइ सारे दुविहतियारंपि पच्चक्खी ॥१३६॥ | प्रत्यक्षीप्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं वातिचारमालोचयतो यत् किमप्यालोचनीयं पम्हुद्वेत्ति विस्मृतं भवति तस्मिन् विस्मृते प्रतिसारणं करोति यथाऽमुकं तवालोचनीयं विस्मृतमिति, तदप्यालोच For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यवहारसूत्रस्य पीठिका नंतरः। ॥४३॥ यति, केवलं यदि केवज्ञानादिबलेनैतत् जानाति, यथैव भणितः सन् शुद्धभावत्वात् सम्यक् प्रतिपद्यते, वर्तमानवद्वेति वचनतो भविष्यति वर्तमानाभिधानात्प्रतिपत्स्यते इति तदा स्मारयति, यदि पुनरेतदवगच्छति यथैप भणितोपि सन् न सम्यक् प्रतिपत्स्यते इति, तदा तमप्रतिपद्यमानं अप्रतिपत्स्यमानं न खलु नैव स्मारयति निष्फलत्वात् अमूढलक्ष्यो हि भगवानागमव्यवहारी; अत एव दत्तायामप्यालोचनायां यथालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति, अथ न प्रत्यावृत्तस्तती न प्रयच्छतीति; श्रुतव्यवहारिणः प्राह । कप्पपकप्पी उसए, आलोययावेति तेउ तिक्खुत्तो;सरिसथ्थमपलिउंची विसरिसपरिणामतो कुंची॥१३७।। कल्पग्रहणेन दशाश्रुतस्कंधकल्पव्यवहारा गृहीताः प्रकल्पग्रहेणन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं, तदेषामस्तीति | कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधरास्तु शब्दात् महाकल्पश्रुतमहानिशीथनियुक्तिपीठिकाधराश्च, श्रुते श्रुतव्यवहारिणः प्रोच्यते, ते चालोचकं त्रिःकृत्वस्वीन वारान् आलोचापयंति ते ह्येकं द्वौ वारावालोचिते अनेन प्रतिकुंचनयालोचितमप्रतिकुंचनया वेति विशेष नाववुध्यते । ततस्त्रीन् वारान् आलोचापयंति कथमिति चेत् उच्यते, प्रथमवलायां निद्रायमाण इव शृणोति ततो ब्रूते निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्ठु मयावधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषो अप्रतिकुंचो अमायावी अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुंची कुटिलो मायावी अथैकं द्वौ वा वारावालोचनादापनेन मायावी अमायावी वा किन्नोपलभ्यते, येन त्रीन वारानित्युक्तं, उच्यते, उपलभ्यते, परं स्फुटतरोपलब्धिनिमित्तं त्रीन्वारानालोचाप्यते, ॥४३॥ For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********** *0303-4+*--**** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्यापि च प्रत्ययो भवति यथाहं विसदृशभणनेन मायावी लक्षिस्ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्वं दातव्यं । तदनंतरमपराधनिमित्तं प्रायश्चित्तमितिः अत्रैवार्थे दृष्टांतमाह । तिनिउ वारा जह दंडियस्स पलिउंचियंगि अस्सुवमा; सुद्धस्स होड़ मासो, पलिउंचिइचिमंवऽप्ां ॥ १३८ ॥ दंडको नामकरण पतिस्तस्य यथा अपन्यायपीडितं करणमुपस्थितं किं मायाव्येषोऽमायावी चेति परिज्ञानाय त्रीन् वारान्अपन्यायमुच्चारयतुमभियोग, एवं श्रुतव्यवहारिणोपि प्रतिचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थितमेप प्रतिकुंचना परो न वेति परिज्ञानार्थं श्रीन् वारान् उच्चारयितुं संरंभः, ततो यदा श्रुतव्यवहरिभिस्त्रिकृत्व आलोचनाप्रदापनेनागमव्यवहारिभिः प्रथमवेलायामप्यागमबलेन तस्य प्रतिकुंचितकौटिल्यं ज्ञातं भवति, तदा तस्मिन् प्रतिकुंचिते ज्ञाते अश्वोमा अश्वष्टतः क्रियते, यथा आर्य शृणु, तावदिदमुदाहरणं । जहा करसह रमो एगो आसो सव्वलखण संजुत्तो धावणपवणसमथ्यो, तस्स आसस्स गुणेणं अजेयो, सो राया सब्वे सामंतराइयो आज्ञापयति, ताहे सामंतराइयो अप्पयो सभासु भांति, नत्थि एरिसो कोइ पुरिसो जो तमबहारितो आखेति, सब्वेहिं भणियं, सो पुरिसपंजरत्थो चिट्ठइ, गच्छइ वा न पवनो सको हरिउं, एगस्स रखो एगेण पुरिसेण भणियं, जइ सो मारेयन्वो तो मारेमि, ताहे रक्षा भणियं मा अम्हं तस्स वा भवउ वाहएहत्ति, ततो सो तत्थ गतो, तेण छन्नपदे संठिए For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव लक्षणाया इषीकाया अग्रभागे क्षुद्रकीकंटकं प्रोतं कृत्वा दिक्कत्यधणुएण मेलइ तेण सो आसो विद्धो इपीका अश्वमाहत्या द्वितीयो हारसूत्रस्य। पविता, रिंगिणिकाकंटको अश्वशरीरेऽनुप्रविष्टः, ततोसौ आसो, तेण अव्वत्तसल्लेण परिहायइ पभूयगुणजोग्गासणमपि चरंतो, विभागः। पीठिका ततो वेजस्स अक्खातो वेजेण परिचिंतिऊण भणियं; नत्थि अन्नो कोइ रोगो, अवस्समव्वत्तो कोइ सल्लो, ताहे वेजेण सो आसो जमनंतरः। गसमग पुरिसेहिं चिक्खल्लेण आलिंपावितो, ततो जत्थ पढमं सुकं दिट्ठतं फालेत्ता अवणीतो सो चुद्रकंटकीसल्लो जहा | सो आसो ससलो न सक्केइ सामंतरायाणो निजिणिउं पुव्वं एवं तुमंपि किरियाकलावं करेंतो वि संजमवुड्डिमकरेमाणो, ॥ ४४ ॥ न कम्माणं जयं करेसि, ता सव्वं सम्म आलोएहि इति, यदि पुनर्न किमपि तस्य प्रतिकुंचितं ज्ञातं भवति, तदा नासा वश्वदृष्टांतः क्रियते, स्वभावत एव तस्य सम्यगालोचकत्वात् तस्य तु शुद्धस्य मासिकं परिहारस्थानं प्राप्तस्य प्रायश्चित्तं भवति मास इतरस्य तु कृतप्रतिकुंचनस्य तथापनमासिकं प्रायश्चित्तमिदं चान्यत् मायानिष्पन्नं मासगुरु इति गाथार्थः । संप्रति यदुक्तं, जहदंडियस्सेति तद्विभावयति। | अत्थुप्पत्तीअसरिस निवेयणे दंडो पच्छववहारो; इय लोइत्तरियमिवि, कुंचियभावं तु दंडंति ॥१३९॥ उत्पद्यते यस्मादिति उत्पत्तिः । अर्थस्योत्पत्तिरर्थोत्पत्तिरर्थश्चोत्पग्रते व्यवहारादिति अर्थोत्पतिव्यवहार उच्यते, तस्यायमर्थोत्पत्तौ करणव्यवहारे असदृशनिवेदने दंडः, इयमत्र भावना यथा कोपि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयते, अहं देवदत्तेनापन्यायेन पीडितः । ततः कारणिकाः पृच्छति कथमन्यायः संवृत्तः, सोऽकथयत्, कथिते करणपतिब्रूते, पुनः कथय, ततो भूयः कथयति, ततः पुनरपि कथय, स्त्र यदि तिसृष्वपि वेलासु सदृशं वक्ति, ततो ज्ञायते Is||४४॥ -* For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा अनेन यथावस्थितः सद्भावः कथितः, अथ विसदृशं, ततो जानाति करणपतिरेष प्रतिकुंच्य कथयति ततः स निर्भसंयति, किमिति राजकुलेपि समागतस्त्वं मृषा वदसीति पूर्व मायामृषा प्रत्ययं दंड्यते, पच्छववहारो इति पश्चाद् व्यवहारं कार्यते, व्यवहारोप यदि पराजितो भवति, ततो द्वितीयवेलं दंड्यते । एष दृष्टांतो, दार्शतिकयोजनामाह; इय इत्यादि इति एवमुक्तप्रकारेण लोकोचरेपि वारत्रयमालोचनादापनेन यदि कुंचितो भावो ज्ञातो भवति, ततस्तं कुंचितभावं पूर्वमाचार्यो निर्भयति । किमित्यालोचनायामप्युपस्थितो मायामृषा वदसि ततो दंडे इति प्रथमतो मायानिष्पन्नेन मासगुरुप्रायश्चित्तेन दंडयति, पश्चात् यदापन्नं मासिकं तेन द्वितीयवेलं दंडयति । ___ अथ वारत्रयमालोचनादापनेपि कथं श्रुतव्यवहारिणो मायामंतर्गतां लक्षयंते तत पाह। आगारेहिं सरेहिं य पुवावरवाहयाहियगिराहि; नाउं कुंचियभावं परोक्खनाणी ववहरति ।। १४०॥ प्राकाराः शरीरगता भावविशेषास्तत्र यः शुद्धस्तस्य सर्वेप्याकाराः संविग्नभावोपदर्शका भवंति, इतरस्य तु न तादृशाः। खरा अप्पालोचयतः शुद्धस्य विविक्ता विस्पृष्टा अक्षुभिताश्च निस्सरंति इतरस्य त्वव्यक्ता अविस्पष्टाः । तुभितगद्गदाश्च, तथा शुद्धस्य वाणी पूर्वापराव्याहता, इतरस्य तु पूर्वापरविसंवादिनी, तत् एवं परोक्षज्ञानिनः श्रुतव्यवहारिण आकारेः स्वरैः पूर्वापरव्याहताभिश्च गीर्भिस्तस्यालोचकस्य कुंचितभावं कुटिलभा ज्ञात्वा तथा व्यवहरंति, पूर्व मायाप्रत्ययेन प्रायश्चित्तदंडेन दंडयते, पश्चादपराधप्रत्ययेन प्रायश्चित्तदंडेनेति भावः । जे भिक्खू दोमासियं परिहारदाणं पडिसेवित्ता आलोएजा, अपलिउंचियं बालोएमाणस्स For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका - नंतरः । ॥ ४५ ॥ *--*** +++*~); www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोमासियं पलिउंचियं श्रलोएमाणस्स तिमासियं ॥ सूत्र २ ॥ द्वैमासिकं प्रायश्चित्तं यो भिक्षुर्द्वाभ्यां मासाभ्यां निर्वृत्तं द्वैमासिकं परिहारस्थानं प्रतिसन्य अालोचयति तस्याप्रतिकुंच्य मायामकृत्वा आलोचयतो द्वैमासिकं प्रायश्चित्तं शुद्धत्वात् । प्रतिकुंच्यालोचयतस्त्रैमासिकं प्रतिकुंचनानिष्पन्नस्य गुरुमासस्य प्रचेपात् इह द्वैमासिकं परिहारस्थानमात्रमापन्नस्य प्रतिकुंचकस्य दृष्टांतः कुंचिको नाम तापसः तद्यथा, कुंचिगो तावसो सो फलाण अट्ठाए अडविं गतो तेण नदीए सयं मतो मच्छो दिट्ठो, ते अप्पसागारिए पत्ता खइतो । तस्स ते अणुचियाहारेण अजीरंतेण गेलनं जायं, तेरा विज पुच्छिओ, सो भगह, किं ते खइयं जतो रोगो उपन्नो १ तावसो भाइ फलाई मोतुं अन्नं न किंचि खइयं, वेजो भगइ कंदादीहिं ते निकरिसियं सरीरं, तो घयं पिवाहि; तेण पीयं सुयरं, गिलाणीभूतो, पुणो पुच्छितो वेजो, तेण भणियं, समं कहेहि, कहियं मच्छी मे खइतो, ततो वेजेण संसोहणवमण विरेयण किरियाहिं लट्ठीकओ, इमो उवणओ, जो पलिउंच तस्स पच्छित्तकिरिया न सकड़ गुणं काउं सम्मं पुण अइयाररोगं आलोय तस्स सक्कइ । त्रैमासिकम् सूत्रं, जे भिक्खू तेमासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा, अपलिउंचियं श्रालोएमाणस्त ते मासियं, पलिउंचियं श्रालोएमाणस्स चउमासियं ॥ ३ ॥ अत्र व्याख्या पूर्ववत् नवरं त्रैमासिकमिति त्रिभिर्मासैर्निर्वृत्तं त्रैमासिकं शेषं तथैव केवलं त्रयो मासा अवस्थिता अन्यो For Private and Personal Use Only +++++****** द्वितीयो विभागः । ।। ४५ ।। Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मायाप्रत्ययनिष्पन्नश्चतुर्थो मासो गुरुर्दीयते इति चातुर्मासिकं, अत्र प्रतिकुंचकस्य दृष्टांतो योधः ॥ दो रायाणो संगाम संगामेति । तत्थ एगस्स रनो एगो मरणूसो सूरतणेणं अतीव वल्लभो, सो य बहूहि सल्लेहिं सल्लितो, ते तस्स सल्ले वेजो अवणेइ, अवणिजमाणेहिं य सल्लेहिं; सो अतीव दुक्खाविजइ ततो एकमि अंगे सल्लो विजमाणोवि दुक्खाविजामिति वेजस्स न कहितो, ताहे सो तेण सल्लेण विघट्टमाणेण बलं न गेण्हइ दुब्बली भवति, पुणो तेण पुच्छिजमाणेण निबंधे कहियं, | नीणितो सल्लो, पच्छा बलवं जातो, अत्राप्युपनयः प्राग्वत् । चातुर्मासिकम् ।। सूत्रं, जे भिक्खू चाउम्मासियं परिहारट्टाणं पडिसेवित्ता पालोएजा, अपलिउंचियं पालोएमाणस्स चाउम्मासियं, पलिउंचियं पालोएमाणस्स पंचमासियं ॥४॥ अस्य व्याख्या प्राग्वत् नवरं प्रतिकुंचनानिष्पन्नं पंचमो गुरुमासोऽधिको दीयते इति, पांचमासिकं अत्र प्रतिकुंचके दृष्टांतो मालाकारः, दो मालागारा कोमुदीवारो आसन्नीभूतोत्ति पुष्पाणि बहुणि आरामतो उच्चिणित्ता एगेण वीहीए कड्ढेऊणं एगेण पागडाणि कयाणि, बीएण न पागडाणि कयाणि, जेण पागडाणि कयाणि तेण बहूलाभो लद्धो, जेण न पागडाणि कयाणि, तस्स न कोइ कयगो अल्लीणो तेण न लद्धो लाभो, एवं जो मूलगुणावराहे उत्तरगुणावराहे य न पागडेइ, सो निव्वाणे लाभं न लहइ । For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * द्वितीयो। विभागः श्री व्यव-1 पांचमासिकं पाएमासिकंच हारसूत्रस्य सूत्रं, जे भिक्खू पंचमासियं परिहारट्राणं पडिसेवित्ता बालोएजा, अपलिउंचियं पालोएमाणस्स पीठिकाऽ पंचमासियं, पलिउंचियं धालोएमाणस्स छम्मासियं ॥ सूत्र-५ ॥ नंतरः। ___ इदमपि तथैव नानात्वमिदं, प्रतिकुंचनायां षष्ठो गुरुमासोऽधिको दीयते, इति पाण्मासिकमत्र प्रतिकुंचके मेघदृष्टांतः ॥४६॥ यथा मेघो गजितानामेगे नोवरिसित्ता, एवं तुमंपि आलोएमित्ति गजित्ता निसिजं काउं आलोइउमाढत्तो, पलिउंचेसि, मा विप्रतिज्ञो भवाहि, सम्म आलोएहि । एतानेव दृष्टांतान् गाथापूर्वार्द्धन भाष्यकृदाह ॥ कुंचियजोहे मालागारे मेहे पलिउंचिए तिगट्ठाणा ॥ द्वैमासिकादिपरिहारस्थानेषु परिकुंचिते यथाक्रममिमे कुंचिकादयो दृष्टांताः तद्यथा, द्वैमासिक परिहारस्थानमापनस्य ITI प्रतिकुंचकस्य दृष्टांतः कुंचिकस्तापसः, त्रैमासिक परिहारस्थानमापनस्य योधः, चतुर्मासिकं परिहारस्थानमापनस्य माला| कारः पंचमासिकं परिहारस्थानमापन्नस्य मेघः, पलिउंचिएत्ति प्रतिकुंचनायां कृतायामाचार्येण सम्यगालोचय मा प्रतिकुंचनां कार्षीरित्युपालब्धः सन् सम्यक् प्रत्यावर्तते, भगवन् मिथ्या मे दुःकृतं सती चोदना सम्यगालोचयामीति, ततः स श्रुतव्यवहारी प्रतिकुंचिते तं तथाप्रत्यावृत्तं संतं पुनरपि त्रीन् वारान् आलोचापयति, तत्र यदि त्रिभिरपि वारैः सदृशमालोचयति, ततो ज्ञातव्यो यथा सम्यगेष प्रत्यावृत्त इति, तदनंतरं च यद्देयं प्रायश्चित्तं तदातव्यमिति, । अथ विसदृशमालोचयति ततो भणति t ॥४६॥ For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यत्र त्वं शोधिं कुरु, नाहं तव शक्नोम्येतादृश्याआलोचनायाः सद्भावमजानानः शोधि कर्तुमिति, अथवा शिष्यः पृच्छति भगवन् एतानि मासादीनि षण्मासपर्यतानि परिहारस्थानानि कुतः प्राप्तानि सूरिराह तिगट्ठाणा उद्गमादित्रिकरूपात् स्थानात् किमुक्तं भवति ? । उद्गमोत्पादनैषणासु यत् अकल्प्यप्रतिसेवनाया अनाचारकरणं, तस्मादेतानि प्राप्तानि। सांप्रतं पाण्मासिकं परिहारस्थानसूत्रमाह । तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव षण्मासा; तेनेत्यव्ययं, तत इत्यर्थे ततः पंचमासिकात् परिहारस्थानात् परमित्येतदप्यव्ययं सप्तम्यर्थप्रधानं परस्मिन् षण्मासिके परिहारस्थाने प्रतिसेविते आलोचनाकाले प्रतिकुंचिते वा अप्रतिकुंचिते वा प्रतिकुंचनया वा अप्रतिकुंचनया वा आलोचिते इत्यर्थः । ते एव प्रतिसेवनानिष्पन्नाः स्थिताः षण्मासाः, नाधिकं प्रतिकुंचनानिमित्तमारोपणं, कम्मादिति चेत् । उच्यते, इह जीतकल्पोयं, यस्य तीर्थकरस्य यावत्प्रमाणमुत्कृष्टं तपःकरणं, तस्य तीर्थे तावदेव शेषसाधूनामुत्कृष्टं प्रायश्चित्तदानं चरमतीर्थकरस्य तु भगवतो वर्द्धमानस्वामिन उत्कृष्टतपः पाण्मासिकं, ततोऽस्य तीर्थे सर्वोत्कृष्टमपि प्रायश्चित्तदानं षण्मासा एवेति, षण्मासिकपरिहारस्थानं प्रतिसेव्य प्रतिकुंचनयाप्यालोचयतो नाधिकमारोपणमतस्त एव षण्मासाः स्थिता उक्ताः।। सूत्रं, जे भिक्खू बहुसो मासियं परिहारट्राणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं श्रालोएमाणस्स मासियं, पलिउंचियं पालोएमाणस्स दोमासियं ॥ सूत्र-६॥ जे भिक्खू बहुसोवि मासियं परिहारहाणमित्यादि यो भिक्षुर्बहुशोपि त्रिप्रभृतिवारानपि आस्तामेकं द्वौ वा वारावित्यपि For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिका - नंतरः । ॥ ४७ ॥ *€०***०* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दार्थः । मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् तस्याप्रति कुंच्यालोचयतो मासिकमेकं प्रायश्चित्तं, प्रतिकुंच्यालोचयतो द्वितीयो मायानिष्पन्नो गुरुमासो दीयते इति द्वैमासिकं इयमत्र भावना, केनापि गीतार्थेन कारणे प्रयतनया त्रीन् वारान् बहून् वारान् वा मासिकं परिहारस्थानं प्रतिसेवितमालोचनाकाले चाप्रतिकुंचनयालोचितं तस्मै एकमेव मासिकं प्रायश्चित्तं दीयते नतु यावतो वारान् प्रतिसेवना मासिकस्य कृतवान् तावंति मासिकानीति कारणप्रति सेवनायाः कृतत्वात्, अथ प्रतिकुंचनयालोचयति, ततो द्वितीयो मासो मायानिष्पन्नो गुरुर्दीयते । इति द्वैमासिकं, एवं शेषाण्यपि द्वैमासिकादीनि विषयाणि चत्वारि सूत्राणि भावनीयानि, नवरं द्वैमासिकसूत्रे तृतीयो मायानिष्पन्नो गुरुमासो दीयते इति त्रैमासिकं, त्रैमासिकसूत्रे चतुर्थो मायानिष्पन्नो मास इति चातुर्मासिकं चातुर्मासिकसूत्रे पंचमो मायाप्रत्ययो मास इति पंचमासिकं, पांचमासिकसूत्रे षष्ठो मायानिष्पन्नो गुरुमास इति षण्मासिकं, ततः षण्मासिके परिहारस्थाने आलोचनाकाले प्रतिकुंचनायामप्रतिकुंचनायां वात एव स्थिताः षण्मासा इति; अमीषां पंचानामपि सूत्राणां सूचकमिदं गाथायाः पश्चार्द्ध । पंचगमानेव्वा बहूहिं उक्खडमड्डाहिं वा ॥ भा० १४१ ॥ पंचगमाः सूत्रप्रकारा ज्ञातव्याः । कथमित्याह || बहूहिं इत्यादि, उकडमड्डा । इति देशीपदमेतत् पुनः पुनः शब्दार्थश्च वारंवारं, ततोयमर्थः । बहुभिर्वारैर्विशेषिता बहुशब्द इति पदविशेषिता इत्यर्थः । अत्र चोदक आह बहुए एगदाणे, रागो एक्केकदाणे दोसो उ ॥ एवमगीते चोयग गीयंमि य अजयसेविम्मि ॥ भा० १४२॥ ननु यूयं न मध्यस्था रागद्वेषकरणात् तथाहि बहुशः प्रतिसेवितेष्वेतेषु पंचसु सूत्रेषु मासिकेषु परिहारस्थानेषु बहुशः For Private and Personal Use Only ********* द्वितीयो विभागः । ॥ ४७ ॥ Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेषु एक पंचमासिकेषु परिहारस्थान प्रतिसेवितेष्वप्यक है। *प्रतिसेवितेष्वपि एकमेव मासं प्रयच्छथ, द्वैमासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वप्येकं द्वैमासिक, त्रैमासिकेषु परिहार|| स्थानेषु बहुशः प्रतिसेवितेष्वप्येकं त्रैमासिकं, चातुर्मासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वेकं चातुर्मासिक, पंचमासि केषु परिहारस्थानेषु बहुशः प्रतिसवितेषु एक पंचमासिकं, एवं बहुकेषु बहुशः प्रतिसेवितेषु मासिकादिषु परिहारस्थानेष्वेकदाने एकैकसंख्याकस्य मासिकादेर्दानैर्येष्वेवं प्रयच्छथ, तेषु रागः आयेषु पंचसूत्रेषु एकैकदाने एकैकवारं यत् प्रतिसेवितं मासिकादि तस्य परिपूर्णस्य दानेष्वेवं प्रयच्छथ, तेषु विषये द्वेष एव, तुः शब्दः एवकारार्थः न च रागद्वेषवंतः परेषां शोधिमुत्पादयितुं क्षमाः सम्यक् प्रायश्चित्तदानविधिरकरणादिति । अत्र सरिराह एवमित्यादि । अहो चोदक एवमादिमेषु पंचसु सूत्रेषु यावन्मात्र प्रतिसेवितं तावन्मात्रस्य परिपूर्णस्य दानमगीते अगीतार्थे प्रतिसेवके, यत् पुनर्बहुशः शब्दविशेषितेषु पंचसु * सूत्रेषु बहुशः प्रतिसेवितेष्वपि मासिकादिषु स्थानेष्वेकैकेन संख्यांकस्य मासिकादेर्दानं तत् गीतार्थे अयतनासेविनि अयतनया प्रतिसेवके ततो गीतार्थागीतार्थभेदेन प्रतिसेवकस्य भेदादित्थं प्रायश्चित्तविधानमित्यदोषः अत्रैवार्थे दृष्टांतमाह। जो जत्तिएण रोगो, पसमइ तं देइ भेसजं वेज्जोएवागमसुयनाणी, सुज्झइ जेणं तयं देंति भा. १४३॥ यो रोगो यस्मिन् पुरुषे अल्पो महान्वा पुरुषप्रकृतिमपेक्ष्य यावन्मात्रेण प्रशाम्यति, तस्य पुरुषस्य तत् तावन्मात्रभेषजं वैद्यः प्रयच्छति नाधिकं, एवममुना दृष्टांतप्रकारेण, मकारस्य लोपःप्राकृतत्वात् ।आगमसुयनाणीति, ज्ञानिशब्दः प्रत्येकमाभिसंबध्यते, आगमज्ञानिनः श्रुतज्ञानिनश्च यो गीतार्थोऽगीतार्थश्च येन यावन्मात्रेण प्रायश्चित्तेन परिणामवशात् शुध्यति, तस्मै तत्तावत्प्रमाणं प्रायश्चित्तं ददाति, ततो यथौचित्यप्रवृत्चेनं रागद्वेववत्तेति न काचित्क्षतिः, संप्रति वक्ष्यमाणार्थसूचिकामिमां संग्रहविगाथामाह । For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिका - नंतरः । ॥ ४८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं चोयग मा गद्दभत्ति कोट्ठारतिय दुवेय खल्लाडा; श्रद्धाणे सेवियंमी सव्वेसिं घेत्तुणं दिणं ॥ भा. १४४॥ प्रथमतः प्रमाणत्वेन सूत्रमुपन्यसनीयं ततश्चोदकवचनमुत्क्षिप्य मा इति प्रतिषेधो वक्तव्यस्तदनंतरं गर्दभदृष्टांतः ततोऽध्वनि सेवितेऽनेकवारं मासिके परिहारस्थाने तेषां समविषमतया दिवसान् गृहीत्वा दत्तमेकं मासिकं प्रायश्चित्तमित्युक्ते चोदकवचनमुत्क्षिप्य कोष्ठागारत्रयं दृष्टांतत्वेनोपन्यस्तव्यं, तदनंतरं च भूयः परवचनमाशंक्य द्वौ खल्वाटौ दृष्टांतो करणीयाविति गाथाक्षरयोजना, भावार्थ स्वयमेव भाष्यकृद्वक्ष्यते, तत्र सुतं चोयग मा इत्येतत् व्याख्यानयन्नाह । श्रवियहुसुत्ते भणियं सुत्तं विसमंति मा भणसु एवं; संभवइ न साहेऊ अत्ता जेणालियं ब्बूया ॥ १४५॥ अपिचेति रागद्वषेवत्ता भावहेत्वंतरसमुच्चये न आस्तां गीतार्थागीतार्थभेदेनयथौचित्यप्रायश्चित्तदानतो न वयं रागद्वेषवंतोऽपि च अन्यच्च सूत्रमेवंविधेष्वर्थेषु प्रमाणं, सूत्रे बहुनिश्चितं विषमास्वपि प्रतिसेवनासु तुल्यं प्रायश्चित्तं भणितं, ततो न कश्विदोषः एतावता सूत्रमिति व्याख्यातं, अत्र चोदक आह । ननु सूत्रमेव विषमं न समीचीनं परस्परविरुद्धत्वात्, तथाह्यादिमेषु पंचसु सूत्रेषु यावत् प्रतिसेवितं तावत् परिपूर्णस्य दानमुत्तरेषु तु पंचसूत्रेषु बहुशः प्रतिसेवितेष्वपि मासिकादिष्वेकैकसंख्याकस्य मासिकादेर्दानं नच विषमासु प्रतिसेवनासु समं प्रायश्चित्तदातुमुचितमिति । एतावता चोदक इति व्याख्यातमिदानीमेतदेव चोदकवचनमुत्क्षिप्य मिति व्याख्यानयति, सुत्तं विसमंतीत्यादि एवमुवदर्शितेन प्रकारेण सूत्रं विषममिति, मा भण मा वादीः, यतः सूत्रस्य अर्थतः कर्त्तारो भगवंतो वीतरागाः सर्वज्ञाः अथथं भासइ अरिहा इति वचनात् एवं च परमार्थतः श्राप्ताः For Private and Personal Use Only ->***---*६03-**03+0/- (C) द्वितीयो विभागः। ॥ ४८ ॥ Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********+33 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चीणरागादितया परिपूर्ण यथावस्थिताप्तत्वलचणसद्भावात् न च तेषामित्थंभूतनामाप्तानां स हेतुः कारणं संभवति, येन ते आप्ता अलीकं ब्रूयुः | अलीकभाषणहेतो रागादेर्निर्मूलकार्ष कर्षणात् उक्तंच airat द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतं यस्य तु नैते दोषास्तस्थानृतकारणं किं स्यात् ॥ १ ॥ ननु यद्यप्येवं तथापि विषमाणि खलु प्रतिसेवनावस्तूनि विषमेषु च प्रतिसेवनावस्तुषु कथं तुल्यं प्रायश्चित्तमिति तत्राह । कामं विसमात्थू तुला सोही तहावि खलु तेर्सि; पंचवणितिपंच खरा अतुलमुल्लाय श्राहरणं ॥ भा. १४६ ॥ काममित्यनुमती, काममनुमन्यामहे विषमाणि वस्तूनि प्रतिसेवनालक्षणानि, तथापि खलु निश्चितं तेषां शुद्धिस्तुल्या भवति प्रतिसेवकभेदात्, एकत्र गीतार्थः प्रतिसेव कोऽन्यत्र गीतार्थः तथाचात्र पंचवणिजां पंचानां वणिजां । त्रिपंच खराः पंचदश गर्दभाः, पंचवणिजि पंचखराः कथंभूता इत्याह । अतुल्यमूल्या अतुल्यमसदृशं मूल्यं येषां ते, आहरणं दृष्टांतः पंचवणिया समभाग सामाइया ववहरंति, तेसिं पन्नरस खरा लाभतो जाता, ते विसमभारवाहित्तेण विसममोल्लत्तेण य समं विभइउवाएंता भंडिउमारद्धा, ततो ते एकस्स बुद्धिमंतस्स समीयमुवद्विया, तेण खराग मुलं पुच्छिया तेहिं कहियं, ततो भणति समं विभयामिति, धीरा होह, मा भंडेह, ततो तेय एको खरो सट्टिमोल्लो एकस्स वाणियगस्स दियो दोणि खरा पत्तेयं तीसमोल्लाचिइयस्सदिखा, तिन्हं खराणं पत्तेयं वीसंगीसं मोल्नं तइयस्स दिण्या, चउन्हं खराणं पत्तेयं पन्नरस २ ९ For Private and Personal Use Only *-*O*********************** Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीध्यवहारपत्रस्यपीठिकानंतर। ॥४ ॥ मोल्लं ते चउत्थगस्स वाणि यगस्स दिण्णा पंचखरा पत्तेयं बारसमोल्ला ते पंचमस्स वाणियगस्स दिना एतदेवाह ॥ द्वितीयो विणिउत्तभंडभंडण माभंडह तत्थ एगोसट्ठीओ, दो तीस तिन्निवीस चउ पन्नरस पंचवारसग॥१७॥ विभाग पंचानां वणिजांसमभागसामाजिकानां विनियुक्तभांडानां विनियुक्तं व्यापारितं भांडं क्रयाण कं यैस्ते तथा तेषां पंचदश खरा अभूवनिति वाक्यशेषः, ते च विषमभारवाहिनो विषममून्याश्च ततो यद्यपि समविभागेन विभज्यमानरूपास्त्रयस्त्रयो भवति तथाप्यतुल्यमून्या इति, परस्परमंडनमभूत् तत्र एकोपरो मध्यस्थः समागत्य ब्रूते, मा भंडयताहं समविभागेन विभज्य दास्यामीति, तत्रैकः षष्ठिकः षष्ठिमूल्य एकस्य दत्त इति वाक्यशेषः, एवं द्वौ त्रिंशन्मूल्यौ द्वितीयस्य त्रयो विंशतिमूल्यास्तृतीयस्य, चत्वारः पंचदशमूल्याः चतुर्थस्य पंच द्वादशमूल्याः पंचमस्य, यथा तेषां पंचानां वणिजां पंचदश खराः परस्परमतुन्य मूल्यतया विभिन्नास्तथा केनापि विभज्य दत्ता, यथा तुल्या लाभप्राप्तिर्भवति, तथा साधूनामपि गीतार्थादिभेदानामनेकविधा| नामागमध्यवहारिणाश्रुत व्यवहारिणा वा तथा कंचनापि रासभस्थानीया मासा विभज्य दीयंते; यथा तुन्या विशोधिर्भवति इति एतदेवाहः कुसलविभागसरिसउ गुरुसाहूय होंति वणिया वा; रासभसमा य मासा, मोल्लं पुणरागदोसाउभा.१४८ कुसलो विभागे कुसलविभागः, राजदंतादित्वाभ्युपगमात् कुशलशब्दस्य पूर्वनिपातः तेन सदृशकस्तुल्यो गुरुरागम-* व्यवहारी श्रुतव्यवहारी वा साधवश्च भवंति वणिजइव वणिजतुल्या:, वा शब्द उपमानार्थः वा विकल्पोपमानयो रिति वचनात् , रासभसमश्चमासा मूल्यं पुन रागद्वेषा वेव तु शब्द एवकारार्थः तथाहि यथा रासभद्रव्यगुणवृद्धिहानितो ॥४६ ॥ THI: तेन सदृशका विकल्पोपमानमा ४६ ॥ For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवसायेन चत्वारि मासिकस्था मासस्य दश दश दिनान गृहाखतसेवनात्, अन्येन मंदतमाध्यवसायम मूल्यस्य वृद्धिहानी तथा रागद्वेषवृद्धिहानिकृते प्रतिसेवनातः प्रायश्चित्तस्य वृद्धिहानी यथा केनापि तीव्ररागद्वेषाध्यवसायेन मासिकं स्थानं प्रतिसेवितं, तस्य मासः परिपूर्णो दीयते अपरेण मंदाध्यवसायेन द्वे मासिकस्थाने प्रतिसेविते तस्य एकैकस्य मासस्य पंचदश २ दिनानि गृहीत्वा मासो दीयते, शेषं त्यज्यते मंदाध्यवसायेन प्रतिसेवनात्, अन्येन मंदतमाध्यवसायेन त्रीणि मासिकस्थानानि प्रतिसेवितानि, तस्यैकैकस्य मासस्य दश दश दिनानि गृहीत्वा मासो दीयते, शेषं सर्व त्याज्यं, अपरेणातिमंदतमाध्यवसायेन चत्वारि मासिकस्थानानि प्रतिसेवितानि; तस्मै चैकैकस्य मासस्य अर्धाष्टमानि २ दिनानि गृहीत्वा मासो दीयते इत्यादि ततो भवति मूल्यं रागद्वैषौ एवं सकलद्वैमासिकादिसूत्रेषु बहुशः सूत्रेषु च कारणायतनाप्रतिसेविनो रागद्वेषवृद्धिहानित उपयुज्य बहुविस्तारं वक्तव्यं, तदेव गदमत्ति व्याख्यातमधुना अद्धाणसेवियमीत्यादि ब्याख्यायते गीतार्थेनाध्वनि उपलक्षणमेतदन्यस्मिन् कारणांतरे यदयतनया प्रतिसेवितं तत्र बहूनि मासिकस्थानान्यापन्नानि तानि चालोचनाकाले सर्वाण्यप्येकवलयालोचितानि गुरुश्चालोचनाप्रदानविशेषतो जानाति यथैव गीतार्थः कारणे च प्रतिसेवना कृता परमयतनया ततोऽयतनाप्रसंगनिवारणार्थ सर्वेषामपि मासानां समविषमाणां समविषमतया दिवसान् गृहीत्वा मास एकस्तस्मै दत्तः अगीतार्थोपि यो मंदेनाध्यवसायेन बहूनि मासिकस्थानानि प्रतिसेव्य तीव्रण बाध्यवसायेन प्रतिसेव्य हा मयादुष्टुकृतमित्येवमादिभिनिंदनैरालोचितवान् सोप्येकेन मासेन शुध्यति तथाप्यगीतार्थोऽपरिणामको वा चिंतयेत् द्वैमासिकाचापमोहं कथमेकेन मासेन शुद्ध्यामि ततः श्रुतव्यवहारी तस्य प्रत्ययकरणार्थमेकैकस्मात् मासात् कतिपयान् कतिपयान् दिवसान् गृहीत्वा मासमेकं प्रयच्छति । यथा द्वयोर्मासयोः प्रतिसेवितयोरेकैकस्यार्द्धमासमर्द्धमासं गृहीत्वा इति एवं सर्वपि मासाः सफलीकृता इति For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका5 नंतरः । ।। ५० ।। 14+COK++€03003 **03/04/3/64) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्य महति धृतिरुपजायते, यस्त्वागमव्यवहारी स न व्यवहारी सन् द्वैमासिकं प्राप्तस्य द्वावपि मासौ सफलीकरोति किंत्वेकं ददाति, द्वितीयं त्यजति स हि प्रत्यक्षज्ञानी ततो न तद्वचने कस्याप्यशुद्ध्याशंकेति यदा पुनः तीव्राध्यवसायो निष्कारणप्रतिसेवी, तस्य मासादिकमापन्नस्य परिपूर्णमासादिकमेव दीयते । वसुं दिने पुच्छा, दितो तत्थ दंडललिएणं, दंडो रस्को तेर्सि भयजणणं चेव सेसाणं ॥ १४९ ॥ एवं गीतार्थानाम गीतार्थानां च कारणे निष्कारणे वा विष्वक् पृथक् प्रायश्चित्ते दत्ते पुच्छति शिष्यः पृच्छति किं कारणमगीतार्थानां floor arr च विसदृशं प्रायश्चित्तं दत्तमिति । अत्र कोठागारत्तिए इत्यस्य व्याख्याया अवसरः दितो तत्थ दंडल लिएणा तत्र पुरुषभेदेन विसदृशप्रायश्चित्तदाने दृष्टांतो दंडलातिकेन दंडालातो गृहीतो येन स दंडलातः सुखादिदर्शनात् निष्टांतस्य परनिपातः । दंडलात एव दंडलातिकः प्राकृतत्वात् स्वार्थिक इकप्रत्ययो यथा पृथिवीकायिका इत्यत्र तेन दंडातिकेन गृहीत दंडेन राज्ञा इत्यर्थः । यथा तेन दंडलातिकेन राज्ञा राजकार्ये प्रवृत्तानामपि तेषां दंडानां रचा भवति मा भूयो ग्रहीतुः कोष्ठागाराणीति निवारणार्थ, तथा शेषाणां भयजननं च भयोत्पादश्च स्यादित्येवमर्थ स्तोको दंड: कृतस्तथा गीतार्थस्यापि कारणे प्रवृत्तस्यायतनाप्रसंगनिवारणार्थमगीतार्थस्य मंदाध्यवसायप्रतिसेविनो दुष्टाध्यवसायप्रतिसेविनो वा, वा बहुभिनंदनैर्दत्तालोचनस्य प्रमादनिवारणार्थं मासानां समविषमतया दिवसान् गृहीत्वा मासो दीयते, तथा वा स राजा शेषस्य राजकार्याप्रवृत्तस्य कोष्ठागारमूषकस्य सर्वात्मना दंडं करोति, एवं यो निष्कारणप्रति सेवितस्य मासमापन्नस्य परिपूर्ण मासादिकं दीयते । अथ के ते दंडाः कथं च तेषां राजा दंडं कृतवानिति तत्कथानकसूचकमिदं गाथाद्वयमाह । For Private and Personal Use Only *************** द्वितीयो विभागः ॥ ५० ॥ Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दंडं तिगं तु पुरतिगे ठवियं पञ्चंतपरनिवारोह, भत्तटुं तीसतीसं कुंभग्गहआगया जे तु ॥ १५० ॥ कामममेयकजं । कयवित्तीएवि कीसभे गहियं, एसपमायो तुझं दस दस कुंभे दलहदंडं|भा. १५१॥ एगस्स पयंडरनो पच्चंति रायाविउट्ठो, ततो तेण पयंडेसा रमा, तस्स पच्चासनेसु तिसु पुरेसु तिन्नि दंडा विसजिया गच्छह पुराणि रक्खह ततो तेसु नयरेसु पत्तेयं पत्तेयं ठिया पच्चंतियराइणा ते आगंतुरोहिया, तेहिं रोहिएहिं खीणभत्तेहिं जेते पुरेसु पयंडस्स रनो कोठागारा तेहिं तो पत्तेयं धरणस्स तीसं तीसं कुंभा गहिया, ततो तेहिं सो पञ्चंतितो राया जितो, आगया रप्लो समीवं कहियं सम्बं सवित्थर तुट्ठो राया पुणो तेहिं कहियं तुझं कजं करतेहि धनं गहियं, रना चिंतियं जह एएसिं दंडो न कीरइ, तो मे पुणो पुणो उप्पन्नपयोयणेहिं कोठागाराए विलुप्पेहिति नय अन्नेसिं भयं भवंति । तम्हा मे दंडो? कायचो, एवं चिंतिऊणं भणति, कामं मम कजं तहावि तुझं मए वित्ती कया आसि ततो कयवित्तीहिं कीस भे धनं मज्ज्ञ गहियं, तुझं एस पमाओ, ततो अणवत्थपसंगनिवारणत्थं भणति, एस तुझं दंडो, ममधनं देह एवं भणित्ता राया अणुग्गहं करेइ । जेहिं कोट्ठागारोहितो तीसं कुंभा गहिया तेसु अप्पणिजस्स धण्णस्स दस दस कुंभे पक्खिवह वीसं वीसं कुंभा | मुक्का,अक्षरयोजना स्वेवं प्रत्यंतपरनृपावरोधनिमित्तं दंड त्रिक पुरत्रिके स्थापितं, तेन च प्रत्येक भक्तार्थ तीसतीसकुंभगहणत्ति त्रिंशत्रिंशतः कुंभानां ग्रहो ग्रहणं कृतं ततस्तं प्रत्यंतनृपं जित्वा आगतास्ते दंडा राजानं विज्ञप्तवंतो यथा युष्मत्कार्यार्थ त्रिंशत्- कुंभा गृहीताः राजा प्राह कामं ममैतत्कार्य परं युष्माकं मया वृत्तिः कृतासीदिति, कृतवृत्तिभिर्भ भवद्भिः किमर्थ मम धान्यं For Private and Personal use only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। द्वितीयो। विभाग: ॥५१॥ गृहीतं युष्माकमेप प्रमादस्तस्मात् दंडं दशकुंभान् ददत एष दृष्टांतः अयमर्थोपनयः। तित्थयरा रायाणो, जइणो दंडाय कायकोठारा। असिवाइ बुग्गह पुण अजयपमाया रुहण दंदो॥१५२॥ तीर्थकरा राजानो राजस्थानीयाः, साधवो दंडा दंडस्थानीयाः कायाः, पृथिवीकायिकादयः कोष्ठागाराणि कोष्ठागारतुल्याः। अशिवादीनि कारणानि, व्युद्ग्रहाः प्रत्यंतपरनृपेण सह ये व्युद्ग्रहास्तवस्थानीयानि अयतनाप्रमादरोधनार्थ गीताथेस्यायतनाप्रसंगनिवारणार्थेमगीताथेस्य प्रमादनिवारणार्थ सर्वेषां प्रतिसेवितानां मासानां समविषमतया दिवसान गृहीत्वा मासो दंडो दीयते इति । अत्र पर माह ॥ छ । बहएहिवि मासेहिं एगो जइ दिज्जतीउ पच्छित्तं । एवं बहुसेवित्ता एकसि वियडेमो चोएड ॥१५३॥ यदि गीतार्थस्य कारणेन अयतनया बहुकेष्वपि मासेषु सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात् प्रतिसेवितेषु एकवेलायामालोचिता इति कृत्वा एको मासः प्रायश्चित्तं दीयते, ततः इतः प्रभृति वयं बहूनि मासिकादीनि प्रतिसेव्य एक्कसि एकवेलायां विकटयिष्यामः । तत एकमेकमासिकादिकं लप्स्यामहे इति चोदयति चोदकः तत्राचार्य आह ॥ छ ।। | मा वय एवं एकसि वियडेमो सुबहुएवि सेवित्ता, लब्भिसि एवं चोयगदेंते खल्लाड खडुगं च ॥१५४॥ ___मा वद, मा वादीरेवं, यदुत सुबहून्यपि मासिकादीनि स्थानानि सेवित्वा प्रतिसेव्य एकसिं एकवेलायां विकटयिष्यामो येनैकमेव मासिकादिकं लप्सामहे इति यत् एवं कुर्वन् चोदक! लप्स्यसे महांतमपराध, खल्वाटे खडकां ददान इव, अत्र For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -**************3 www.kobatirth.org दुवेय खल्लाडा इत्यस्यावसरः द्वौ खन्वाटावत्र दृष्टांतः । एगो खल्लाडो तंबोलवाणियउ पण्णे विकिणइ सो एक्केण चारभडपोहे पत्रे मग्गितो अरे खलाडवाणिया पत्रे देहि, तेण सकसाएण न दिना । अने भांति थोवा दिन्ना, ततो तेरा रूसएण चारभटपोट्टेण खन्नाडे सिरे खडगा दिना, टक्करा दिनेति वृत्तं भवति, वाणीएण चिंतियं, जह कलहेमि तो मए स दूमितो मारेजा, तम्हा उवाएण वेरनिजामणं करेमि, एवं चिंतिऊण तंबोलवाणिएण उद्वित्ता हत्थो से मलिओ, वत्थजुयलं दिअं, पाएसु पडिओ बहु च से तंबुलं दिनं । चारभडपोट्टो पुच्छति, किं कारणं न तुमं रुट्ठो, पच्चुल्लं ममं पूएसि, पाए य पडिसित्ति, वाणिएण भणियं अम्ह विसर सव्वखल्लाडाण मेरिसा चैव ठिती, चारभडपोट्टेण, चिंतियं, लद्धो भए जीवणोवाओ, ततो पुणोवि चिंतियं तारिसस्स खदुगं देमि जो मं अदरिदं करेजा, ताहे तेण एगस्स ठक्करस्स खन्नाडगस्स खड़गा दिन्ना, तेरा मारितो एतदेवाह ॥ छ ॥ Acharya Shri Kailassagarsuri Gyanmandir खल्लाडगंमि खुड्डगा दिन्ना तंबोलियस्स एगेण; सकारित्ता जुयलं दिन्नं बिइएण वोरवितो ॥ भा०१५५॥ एकेन चारभटपोतेन तांबूलिकस्य शिरसि खम्वाटे खदुका टकारा दत्ता, ततस्तेन वणिजा तांबूलिकेन सत्कार्य तस्मै वस्त्रयुगलं दत्तं द्वितीयेन खल्वाटेन व्यपरोपितो मारितः एष दृष्टांतोऽयमर्थोपनयः ॥ एवं तुमपि चोयग, एक्कसि पडिसेविऊण मासेणं, मुसि aिsai, पुण लभिहिसि मूलं तु पच्छित्तं ॥ भा० ॥ १५६ ॥ For Private and Personal Use Only *O*•→→→→**‹→→→**@**O*-*•*••**•-•* ̈*••* Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यवहारपत्रस्य पीठिकाऽ नंतरः। ॥५२॥ एवं त्वमपि चोदक एक्कासि एकवार बहनि मासिकानि स्थानानि प्रतिसेव्य एकवेलायां सर्वाण्यप्यालोचितानीति मासेन मुक्तो द्वितीयवारमुपेत्य प्रतिसेव्य तथालोचयन् लक्षितस्वभावो मूलं तु शब्दात् च्छेदं वा लप्स्यसे, यथा लब्धवान् चारभटो मरणं अन्यच्च स चारभटो वा इह एकं प्राप्तवान् त्वं पुनः संसारे अनेकानि मरणानि प्राप्स्यसि, तस्मात् प्रतिसेवकपरिणामानुरूप एषप्रायश्चित्त दानविधिर्नालोचनामात्रविशेषकृत इति नान्यथा प्रसंजनीयः एतदेवाह ।। छ । असुहपरिणामजुत्तेण सेविए एगमेगमासोउ; दिजइ य बहसु एगो सुहपरिणामो जया सेवे ॥भा.१५७॥ अशुभपरिणामयुक्तेनासेविते निष्कारणमयतनया प्रतिसेविते इत्यर्थः । एतस्मिन् मासे एको मासः परिपूर्णो दीयते, दुष्टाध्यवसायेन प्रतिसेवनात पुनः प्रत्यावृत्तेरभावाच्च. यदा पुनः शुभपरिणामः सेवते, पुष्टमालंबनमालंब्य प्रतिसेवते, इत्यर्थः दुष्टाध्यवनायेन वा सेवित्वा पश्चाब्रह्वात्मनिंदनं करोति, तस्य बहुम्वपि मासेषु प्रतिसेवितेष्वेको मासो दीयते, इह कश्चित् दंडदानादात्मानमपभ्राजनास्थानं दुःखितं मन्येत, तं प्रति दंडदानादानफलमाह ।। छ । दिलमदिन्नो दंडो, सुहदुहजणणो उदोण्हवग्गाणं; साहुणं दिन्नसुहो अदिन्नसोक्खो गिहत्थाणं भा.१५८॥ द्वौ वग्गौ तद्यथा । साधुवग्र्गो गृहस्थवर्गश्च, तयोर्द्वयोर्वर्गयोदडो दत्तो, दत्तश्च यथायोगं सुखदुःख जननः तत्र साधूनां | दत्तः सन् दंडः सुखहेतुरदत्तः सन् दुःखकारणमिति सामर्थ्यात् गम्यते गृहस्थानामदत्तः सन् सुखावहो दत्तः सन् दुःखावह इति सामर्थ्यात् प्रत्येयं कस्मादेवमिति चेदत आह ।। For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्धियदंडो साहु अचिरेण उवेइ सासयं ठाणं । सोच्चिय अणुठियदंडो संसारपट्टतो होइ ॥ १५९ ॥ उद्धियदंडोगिहत्थो, असणवसण विरहितोदुही होइ; सोच्चिय अणुट्ठियदंडो असणवसणभोगवंहोइ १६० ___ उधृत उत्पाटितो गृहीतो दंडो येन स उधृतदंडः साधुरचिरेण स्तोकेन कालेनोपैति शाश्वतं स्थानं, प्रायश्चित्तं प्रतिपच्यातीचारमलापगमकरणत उत्तरोत्तरविशुद्धसंयमलाभात्ः स एव साधुरनुधृतदंडः संसारप्रवर्तको भवति । अतिचारजातस्य संसारकारणत्वात्। तथा उध्धृतदंडो गृहस्थोऽशनवसनविरहितो भोजनवस्त्रपरिहीनो दुःखी भवति स एवानुध्धृतदंडोऽशनवसनभोगवान् भवति । सूत्र-जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा इत्यादि यो भिक्षुर्मासिकं वा द्वैमासिकं वा: त्रैमासिकं वा चतुर्मासिकं वा पंचमासिकं वा, वाशब्दाः सर्वे विकल्पास्तिथाचाह । एतेषां परिहारस्थानानामन्यतमत् सूत्रे मकारस्य रेफः प्राकृतत्वात् परिहारस्थानं प्रतिसेव्यालोचयेत् तस्येति सामर्थ्यादवसीयते यच्छब्दस्य तच्छब्दापेक्षित्वादप्रति- | कुंच्य आलोचयतो मासिकं वा द्वैमासिकं वा त्रैमासिकं वा चातुर्मासिकं वा प्रतिकुंच्यालोचयतः। सर्वत्र आपन्नप्रायश्चित्तापेक्षया अधिको मायानिष्पन्नो गुरुमासो दीयते, इति द्वैमासिकादि क्रमेणेह द्वैमासिकं वा त्रैमासिकं वा पंचमासिकं वा पाण्मासिकं वा तेणपरमित्यादि ततः परं पंचमासिकात्परिहारस्थानात्परं परस्मिन् पण्मासिकं परिहारस्थाने प्रतिसेविते आलोचनायां | | प्रतिकुंचिते वा त एव स्थिताः षण्मासाः । ततः ऊर्ध्वमस्मिन् तीर्थे आरोपणायाः असंभवात् । अत्र शिष्यः प्राह । कसिणासवणा पढमे, विइए वहुसोविएसरिसा; संजोगो पुण तइय तत्थंतिमसुत्त वल्लीवा ॥ १६१ ॥ कृतत्वात् परिहारस्थान या, वाशब्दाः सर्वे विश्वातेमासियं वा इत्यादि या भवति स एवानुभृतदंडोस्य For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसुत्रस्य पीठिकानंतरः। ॥३॥ इह आदिमानि पंचापि सकलसूत्राणि सकलसूत्रसामान्यादेकं प्रथमं सूत्रं विवक्षितं, द्वितीयानि पंच सूत्राणि बहुशः शब्दविशेषितानि बहुशः शब्दविशेषितान्यपि बहुशः शन्दविशेषयित्वा विशेषात् द्वितीयं सूत्रं, तत्र प्रथमसूत्रे कृत्स्नारोपणा विभागः। कृता किमुक्तं भवति, यत्प्रतिसेवितं तत्सर्व परिपूर्ण दत्तं न पुनः किंचिदपि तस्मात् मुक्तमिति, द्वितीये सूत्रे बहुशोपि सेविते मासिकादौ परिहारस्थाने झोषित्वा शुद्धिः सदृशी प्रथमसूत्रगमसदृशी दत्ता, एवं प्रथमे द्वितीये च सूत्रे गते अयं तृतीयः सूत्रगमः किंप्रसिद्ध्यर्थमारब्धः । आचार्य आह । संयोगा इत्यादि तृतीयेस्मिन् सूत्रे संयोगः पंचपदगतः उपदर्शितः पुनः शब्दो विशेषणार्थः स चैतद्विशिनष्टि, पंचानामादिसूत्रगमानां संयोगज्ञापनार्थमिदं तृतीयं सूत्रमारब्धमिति, तथाहि पंचाना पदानां दशद्विकसंयोगे भंगाः, दशत्रिकसंयोगे, पंच चतुष्कसंयोगे, एकः पंचसंयोगे, तत्र योसावेकः पंचकसंयोगे सोऽनेन । सूत्रे साक्षात् गृहीतः तथाचाह तत्थंतिमसुत्तत्ति तत्र तेषु द्विकसंयोगादिभंगकेषु मध्ये अंतिमः पंचकसंयोगात्मको भंगः सूत्रेण गृहीतः विमक्तिलोपोत्र प्राकृतत्वात् अस्य ग्रहणादितरेपि सर्वे भंगका गृहीताः। किमिवेत्यत आह वल्लीवा वा शब्द उपमानार्थे वल्लीवत् यथा वल्ली अग्रे गृहीत्वा समाकृष्टा सर्वा समूलमध्या समाकृष्टा भवति एवमेतेनांतिमसंयोगसूत्रेण सर्वेप्येते द्विकादयः संयोगा गृहीता भवंत्यत एतदर्थमिदं सूत्रारब्धं, तत्र द्विक संयोगे दशभंगा इमे जे भिक्खू मासियं वा दोमासियंवा एएसिं परिहारठाणाणं अन्नयरं परिहारठाणं पडिसेवित्ता आलोएजा; अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा पलिउंचिय आलोएमाणस्स दोमासियं वा तेमासियं वा, १ एवं जे मिक्खू मासियं वा तेमासियं वा २ जे भिक्खू मासियं वा चाउम्मासियं वा ३ जे भिक्खू मासियं वा पंचमासियं वा ४ जे भिक्खू दोमासियं वा तेमासियं वा ५ दोमासियं वा स्र्थमिदं स्त्रारब्ध, तालमध्या समाकृष्टा भवति एवमेतत्वात आह बड़ीवा वा शब्द ! वा तेमासियं वा अलोएजा; अपलिशमगा इमे जे मिक्स मामसंयोगसूत्रेण सर्वेष्यते । For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चाउम्मासियं वा ६ दोमासियं वा पंचमासियं वा ७ जे मिक्खु तेमासियं चउमासियं वा ८ तेमासियं वा पंचमासियं वा ९ चाउम्मासियं वा पंचमासियं वा १० त्रिकसंयोगे दश भंगा इमे तद्यथा जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा, एएस परिहारठाणाणमभयरमिइत्यादि १ जे भिक्खू मासियं वा दोमासियं वा चउमासियं वा २ मासियं वा दोमासियं वा तिमासियं वा पंचमासियं वा ३ मासियं वा तेमासियं वा चउमासियं वा ४ मासियं वा तेमासियं वा पंचमासियं वा ५ मासियं वा चउमासियं वा पंचमासियं वा ६ दोमासियं वा तेमासियं वा चउमासियं वा ७ दोमासियं वा तेमासियं वा पंचमासियं वा ८ दोमासियं वा चउमासियं वा पंचमासियं वाह तेमासियं वा चउमासियं वा पंचमासियं वा १० पंचचतुष्कसंयोगे भंगा इमे जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा चउमासियं वा एएसिं परिहारठाणाणमन्त्रयरं परिहारठाणमित्यादि १ जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा पंचमासियं वा २ मासियं वा दोमासियं वा । चउमासियं वा पंचमासियं वा ३ मासियं वा तेमासियं वा चाउमासियं वा से वा पंचमासियं वा ४ दोमासियं वा तेमासियं वा चाउमासियं वा पंचमासियं वा ५ यस्त्वेकः पंचकसंयोगे भंगः स साक्षात् सूत्रे गृहीतः। सूत्रं बहुसोवि एमेवेति यथादिमसकलसूत्रपंचकसंयोगे प्रदर्शनपरं तृतीयसूत्रमुक्तमेव अनेनैव प्रकारेण बहुशः शब्दविशेषिते द्वितीयसूत्रपंचकसंयोगप्रदर्शनपरं बहुसोवीति एतदविशेषितं चतुर्थ सूत्रं वक्तव्यं, तद्यथा जे मिक्खू बहुसो मासियं बहुसो दोमासियं, बहुसो तेमासियं वा, वहुसो वा चाउमासियं बहुसो पंचमासियं वा एएसिं परिहारट्ठाणाणं बहुसो पडिसेवित्ता आलोएजा, अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउमासियं वा पंचमासियं वा; पलिउंचियं आलोए तमामय वा पंचमासियासियं वा ४ दोमबासो For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री व्यव हार सूत्रस्य पीठिका जे भिक्खू बहुसो मासियाई सुत्तं विभासियव्वं तु; दोमासियं तेमासियं कयाई एगुत्तरावुढी ॥ १६२ ॥ नंतरः । ॥ ५४ ॥ माणस्स दोमासियं वा तेमासिंयं वा चउमासियं वा पंचमासियं वा छमासियं वा तेण परं पलिउंचिय वा अपलिउंचिए वा ते चैव छम्मासा इति । एतदेव नियुक्तिकृदाह । Acharya Shri Kailassagarsuri Gyanmandir बहुसो इति त्रिप्रभृति न केवलं बहुसो मासिकानि किंतु दोमासिय तेमासियकयाई इति द्वैमासिकानि त्रैमासिकान्यपि च बहुशः प्रतिसेवनया कृतानि उपलक्षणमेतत् चातुर्मासिकानि पंचमासिकानि च द्रष्टव्यानि एवंरूपं सूत्रे विभाषितव्यं, बहुशः शब्दविशेषित द्वितीयसूत्रपंचकं गतव्याख्याप्रकारेण व्याख्यातव्यं; एगुत्तरावुड्डीति द्विकादिसंयोगचिंतायां पदानामेकोतरा वृद्धिः कर्त्तव्या एतेनापि द्विकादिसंयोगभंगा द्रष्टव्या इति ख्यापितं सूत्रस्य तथास्थितत्वात् तथाहि अंतिमः पंचकसंयोगनिष्पत्रो मंगः सूत्रेण साक्षादुपात्तः । अंत्यग्रहणादादिमा अपि द्विकसंयोगादिभंगावली दृष्टांतात् गृहीताऽवसेयास्ते च सर्वसंख्यया षट्विंशतिर्द्विकादिभंगे चैकैकं सूत्रमित्यनेन चतुर्थेन सूत्रेण पविशतिः सूत्राणि सूचितानि तृतीयेनापि सूत्रेण षड्विंशतिरिति सर्वमिलितानि संयोगसूत्राणि द्वापंचशत् । पंचादिमानि सकलसूत्राणि, पंच च बहुशः शब्दविशेषितानि इति सर्वसंख्यया द्वाषष्ठिः सूत्राणि एतानि च उद्घातानुद्घातादिविशेषरहितान्युक्तानि, सांप्रतमेतेषामेवोद्घातादिविशेषपरि ज्ञानार्थमिदमाह ॥ छ ॥ उग्धाय मणुग्धाय मुलुत्तरदप्पकप्पतो चेव; संजोगा कायव्वा पत्तेयं मीलगा चैव ॥ भा० ॥ १६३ ॥ For Private and Personal Use Only £*•*••**O*-**OK द्वितीयो विभागः । 11 28 11 Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्घातं लघु अनुद्घातं गुरु उद्घाते अनुदाते तथा मूलत्ति मूलगुणापराधे उत्तरत्ति उत्तरगुणापराघे तथा दर्षे कल्पतश्चैव कन्ये चैव संयोगा अनंतरादिताः कर्त्तव्या भवितव्याः, कथमित्याह, प्रत्येकमेकैकस्मिन् उद्घातादिपदे मिश्रका वा, उद्घातानुद्घातसंयोगनिष्पन्नाः, उपलक्षणमेतत् , तेन न केवलं संयोगाः किंत्वादिमानि अपि दशसूत्राण्युद्घातादिभिर्विशेषैर्वक्तव्यानि, तत्रोद्घातविशेषाण्युपदय॑ते जे भिक्खू उग्घाइयं मासियं परिहारठाणं पडिसेवित्ता, आलोएजा, इत्यादि इत्येवमादिमानि पंचसकलसूत्राणि पंच बहुशः शन्दविशेषितानि पविंशतिस्तृतीयसूत्रसूचितानि षड्विंशतिः चतुर्थसूत्रसूचितानि, सर्वसंख्यया द्वाषष्ठिः सूत्राणि वक्तव्यानि, एवं द्वाषष्ठिः सूत्राण्यनुद्घाताभिधानेन वक्तव्यानि, तद्यथा जे भिक्खू अणुग्धातियं मासियपरिहारठाणं पडिसेवित्ता पालोएज्जा इत्यादि । एवमेतास्तिस्रो द्वाषष्ठ्यः सूत्राणां सर्वसंख्यया षडशीतं सूत्रशतमत्र च त्रिंशदसंयोगसूत्राणि पटपंचाशं शतं संयोगसूत्राणां सांप्रतमुद्घातानुद्घातमिश्रकाभिधानेन संयोगसूत्राणि वक्तव्यानि तानि चैवमुच्चारणीयानि जे भिक्खू उग्घातमासियं अणुग्घातमासियं वा परिहारठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स उग्धाइयं मासियं वा अणुग्धातियं मासियं वा, पलिउंचिय मालोएमाणस्स उग्घायदोमासियं वा अणुग्घाइदोमासियं वा, जे भिक्खू उग्घाइयमासियं वा अणुग्घाइयमासियं वा परिहारठाणं पडिसेविचा इत्येवमुद्घातिपदम्मुंचता अनुद्घातितद्विमासिकादान्यपि । एवमेते भंगाः पंच एते च उद्घातितद्विमासिकादीन्यपि । एवमेते भंगाः पंच एते च उद्घातितमासिके अनुदातितमासिके द्वैमासिकाोकसंयोगेन लब्धाः एवमुद्घातितद्वैमासिकेपि पंच, त्रैमासिकेपि पंच, चातुर्मासिकेपि पंचेत्युभयोरप्येकसंयोगेन सर्वसंख्याया भंगाः पंचविंशतिः, तथा उद्घातितमासिके एवमनुद्घातित मासिकादि द्विकसंयोगे एकभंगा दश For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतरः। द्वितीयो विभाग H५ ॥ एव मघातिते द्वैमासिके त्रैमासिके चतुर्मासिके पंचमासिके च प्रत्येक दश दशेति सर्वसंख्यया उद्घातितकैकसंयोगे अनुद्पातितदिकसंयोगे भंगाः पंचाशत् इह एकैककस्मिन् अनुद्घातितसंयोगे उद्घातितमासिकद्वैमासिकादिक्रमेण पंच पंच भंगा लभ्यते, ततो ये ऽनुद्घातिते त्रिकसंयोगे दश भंगास्ते पंचभिर्गुण्यंते जाता सूत्रं भंगाः पंचाशत् , ॥ चतुष्क संयोगे भंगाः पंचपंचभिगुणिता जाताः पंच सर्वसंख्यया उद्घातिक संयोगेन भंगानां पंचपंचाशदधिकं शतं १५५ तथा पंचानां पदानां द्विकसंयोगभंगाः दशेत्युद्घातिते द्विकसंयोगचिंतायामेकैकस्मिन् अनुद्घातितसंयोगे भंगा दश दश | लभ्यते इति अनुद्घातिते एकैकसंयोगे पंचद्विकसंयोगे दश, त्रिकसंयोगे दशचतुष्कसंयोगे पंच पंचकसंयोगे एकः प्रत्येक दशमिर्गुण्यंते इति जातं क्रमेण भंगानां पंचाशवशतंशतं पंचाशत् दश च, ५०, १००,१००,५०। १० । सर्वसंख्यया उद्घांते द्विकसंयोगे भंगानां त्रीणि शतानि दशोत्तराणि । ३१० । तथा पंचानां पदानां त्रिकसंयोगेपि भंगा दशेत्युक्त्वा तत्र त्रिकसंयोगे चिंतायामप्येकैकसिन् उद्घातितसंयोगे भंगा दश दशेत्येकै कसंयोगे पंच, द्विकसंयोगे दश, त्रिकसंयोगे दश, चतुष्कसंयोगे पंच, पंचकसंयोगे एक; प्रत्येकं दशभिर्गुण्यंते जाता क्रमणेयं भंगाना संख्या पंचाशत् , शतं, शतं, पंचाशब्दश ५० १०० १००,५० । १० । अत्रापि सर्वसंख्यया मंगानां त्रीणि शतानि दशोत्तराणि ।३१० | पंचानां चतुष्कसंयोगे भंगाःपंच, तत उद्घातिते चतुष्कसंयोगचिंतायामेकैकसिन् अनुद्घातितसंयोगे भंगाः पंच पंच लम्यते इति, तत्रैकैक संयोगजाःपंच, द्विकसंयोगजा दश, त्रिकसंयोगजा दश, चतुष्कसंयोगजाः पंच, पंचकसंयोगजएकः प्रत्येकं पंचभिर्गुण्यंते ततो जाता क्रमेणेयं भंगानां संख्या पंचविंशतिः पंचाशत् पंचाशत् पंचविंशतिः पंच EST||५५॥ For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५ । ५० । ५० । २५। ५। सर्वसंख्यया उद्घातिते चतुष्कसंयोगे भंगाना पंच पंचाशदधिकं शतां १५५ पंचसंयोगे | चानां पदानामेको मंग इत्युपातिते पंचकसंयोगचिंतायामनुद्घातिते एकेकसंयोगाः पंच, द्विकसंयोगाः दश, त्रिकसंयोगा दश. I चतुष्कसंयोगाः पंच, पंचसंयोग एकः, प्रत्येकमेकेन गुण्यंते एकेन च गुणितं तदेव भवतीति सैवं भंगसंख्या तद्यथा पंच दश दश पंच एक ५।१०।१०।५।१ । सर्वसंख्यया उद्घातिते पंचकसंयोगा एकत्रिंशत् ३१ मूलत आरभ्य भंगानां सर्वसंख्या नवशतान्येकषष्ठयधिकानि ९६१ एतावंति किल सूत्राणि पंचस्वादिमेषु सकलसूत्रेघूद्घातानुद्धातसंयोगतो जातानि एतावत्ये व बहुशः शब्दविशेषितेष्वपि पंचसु सूत्रेष्वेतेनैव विधिना सूत्राणि द्रष्टव्यानि ॥ ६६१ ॥ सर्वसंख्यापिंडनेन मिश्रकसूत्राणि द्वाविंशत्युत्तराण्येकोनविंशतिशतानि । १९२२ । एतानि च तृतीयचतुर्थसूत्राभ्यामुत्पन्नानीति तत्र पृथक मिश्रकसूत्राणां संभवः तदेवममीषां मिश्रकसूत्राणामेकोनविंशतिशतानि द्वाविंशति ।१९२२ । षडशीतं शतं प्राक्तनं सूत्राणामिति सर्वसंख्यया सूत्राणामेकविंशतिशतान्यष्टोत्तराणि ।२१०८। तथा यस्मादपराधो द्विधा तद्यथा मूलगुणे उत्तरगुणे च तत एतानि सर्वाण्यप्पनंतरोदितानि सूत्राणि मूलगुणापराधाभिधानेनाप्यभिधातव्यान्युत्तरगुणापराधाभिधानेनापीत्येष राशि‘भ्यां गुण्यते जातानि चत्वारि सहस्त्राणि द्वे शते षोडशोत्तरे ।४२१६। अपराधोपि च यस्मान्मूलगुणेषत्तरगुणषु च दर्पतः कल्पतो वाप्पयतनया तत एष राशि योद्वाम्यां गुण्यते जातान्यष्टौ सहस्त्राणि चत्वारि शतानि द्वात्रिंशदधिकानि ।।४३२॥ एतावती संक्षेपतः सूत्रLI संख्या भणिता इयं चैतावती भंगकवशात् प्रायेण जाता ततो भंगकपरिज्ञानार्थमाह । छ । एत्थ पडिसेवणाश्रो, एक्कक्कदुगतिगचउक्कपणगेहिं ॥ दसदसपंचगएक्कग अदुवश्रणेगाउ एयाओ॥१६४॥ For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |द्वितीयो विभाग: भीष्यवहारपत्रस्यपीठिका:नंतरः। अत्र च एतस्मिन् सूत्रसमूहे एतावत्यः प्रतिसेवना एवं संख्याकाः प्रतिसेवनाप्रकाराः पंचानां पदानां एकक द्विक त्रिक | चतुष्क पंचकैरेकक द्विक त्रिक चतुष्कंपचकसंयोगर्ये भवंति भंगाः ॥ क्रमेण दशदशेत्यादिना इहैकसंयोगे भंगाः पंच साक्षात् सूत्रे एव दर्शिता इति नोक्ताः, सामर्थ्याचवसेया स्ततोऽयमऽर्थः। पंच पंश्च दश दश पंचक इति तेम्योऽवसेयाः यथावसातव्या स्तथा प्रागेवोक्ताः । अदुव अणेगा तो एयाओ इति । अथवा न केवलमेतावत्य एवैताः प्रतिसेवना, किंत्वन्या सामपि भावादनेका एता दृष्टव्याः, ताश्चान्याः प्रतिसेवना इमाः। जे भिक्खू पंचराइंदियं पडिसेवित्ता आलोएजा, अपलि उचियं आलोएमाणस्स पंचराइंदियं मासियं, एवं दश पंचदश विंशति पंचविंशति रात्रिंदिवेष्वपि सूत्राणि वक्तव्यानि एवमेव पंचसूत्राणि बहुशः शब्दाभिलापेनाभिधातव्यानि ॥ तदनं | तरं तृतीयसंयोगसूत्रं षड्विंशतिसूत्रात्मकं वक्तव्यं ततश्चतुर्थे संयोगसूत्रं षडविंशतिसूत्रात्मकं बहुशः शब्दविशेषितमेवमेतानि सामान्यतो द्वाषष्ठिः सूत्राणि भणित्वा तदनंतरमुद्घातानुद्घातमिश्रमूलोत्तरदर्पकल्पैः प्रागुक्तप्रकारेण तावत् सूत्राणि वक्तन्यानि यावदष्टौ सहस्राणि चत्वारि शतानि द्वात्रिंशदधिकानि परिपूर्णानि भवंति, ॥ अत्र पंचकादीनि मासिकद्वैमासिकादिभिः सह न वारयितव्यानि. यत उपरि पंचमासातिरेकसूत्रं वक्ष्यति ॥ तत्र च सातिरेकता पंचकादिभिरिति पुनरुक्तता स्यादिति सांप्रतमेतेषां सूत्राणामावगमेनोत्कलितप्रज्ञः सन् शिप्यः पृच्छति जहमन्ने बहुसो मासियाइं सेवितुं वड्डइ उवरिं, तह हेटा परिहायइ दुविहं तिविहं च आमंति ॥१६५॥| इह मासिक द्वैमासिकादि प्रायश्चित्तापचिः, प्रतिसेवक परिणामानुरूपा, ततोहं मन्ये चिंतयामि, यथा येन प्रकारेण बहूनि ॥५६ ।। For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *K***••**•***********-**-**@** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मासिकानि प्रतिसेव्य कदाचित् मासिकमेव प्रायश्चित्तमापद्यते || मंदाध्यवसायेन प्रतिसेवनात् कदाचिदुपरि वर्द्धते, तद्यथा कदाचित् द्वैमासिकं तीव्रेणाध्यवसायेन प्रतिसेवनायाः करणात् त्रैमासिकं वा, यावत् पाण्मासिकं वा कदाचिदतिदुष्टाध्यवसायेन प्रतिसेवनात् छेदं वा कदाचिन्मूलं वा यावत् कदाचित् पारांचितं वा; तथा तेन प्रकारेणाधस्तादपि परिहीयते हानिमुपगच्छति । तद्यथा मासिकं प्रतिसेव्य कदाचित् भिन्नमासमापद्यते, कदाचित् पंचविंशतिरात्रिंदिवं यावत् रात्रिंदिवपंचकं दुविहं तिविहं चेति, द्विविधौ प्रकारौ मासलचणौ यस्य तत् द्विविधं द्वैमासिकमित्यर्थः । तदेवं त्रिविधं त्रैमासिकं च शब्दात् चातुर्मासिकं पांचमासिकं षाण्मासिकं च प्रतीत्योक्तरूपेण प्रायश्चित्तवृद्धिहानी वक्तव्ये, तद्यथा द्वैमासिकं स्थाने प्रतिसेविते कदाचित् तदेव द्वैमासिकमापद्यते कदाचित् त्रैमासिकं कदाचित् चातुर्मासिक मेवं यावत् पारांचितं अधस्ताद्वानिरेवं द्वैमासिकं प्रतिसेव्य कदाचित् मासिकप्रायश्चित्तं लभते कदाचित् भिन्नमासमेवं यावत् पंचरात्रिदिवं एवं त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि भावनीयं । अत्राचार्य आह, आमंति, आम शब्दोऽनुमतौ संमतमेतत् तदस्माकं सर्वमिति भावः ॥ | केण पुकारणं जिण पन्नत्ताणि काणि पुण ताणि । जिण जाणंति उ ताइं चोयग पुच्छा बहु नाउं ॥ १६६ ॥ शिष्यः प्रच्छति केन पुनः कारणेन मासिकादौ प्रायश्चित्त स्थाने प्रतिसेविते प्रायश्चित्तस्य वृद्धिहानी भवतः ॥ आचार्य यह अत्र कारणानि जिनप्रज्ञप्तानि सर्वज्ञोपदिष्टानि कानि पुनस्तानीति चेदुच्यते ॥ रागद्वेषहर्षादीनि, तथाहि रागाध्यवसायानां चोपर्युपरि वृद्ध्या यदि वा सिंहव्यापादकस्येव पश्चाद्धर्ष वृद्धया मासिक प्रतिसेवनाया मप्युत्तरोत्तर प्रायश्चित्त वृद्धिर्भवति, तथा प्रथमत For Private and Personal Use Only 0.08+ Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिसेवनायामपि भिन्नमाणानि ॥ पुनः शिष्यः पृच्छतिना एव तु शब्द एवकारार्थो मिना द्वितीयो विभाग भी व्यवहारपत्रस्य पीठिका नंतरः। ॥५७॥ | एव रागाध्यवसायहानितो द्वेषाध्यवसायहानितो वा, यदिवा पश्चात् ।। हा दुट्टकयं, हा दुटुकारियं दुट्ठमणुमयं चेत्यनुतापकरणतो मासिकप्रतिसेवनायामपि भिन्नमासः, पंचविंशतिर्वा रात्रिदिवानि एवम घोऽधस्तात् प्रायश्चित्त हानिर्भवति, ततो रागद्वेषहर्षादीन्येव वृद्धिहानिमंति करणानि ॥ पुनः शिष्यः पृच्छति, ननु यदि प्रायश्चित्त वृद्धि हानिषु रागद्वेषहर्षादीनि वृद्धिहानिमंति करणानि, ततस्तानि प्रतिसेवकगतानि परमार्थतो जिना एव तु शब्द एवकारार्थो मिन्नक्रमत्वादत्र संबंध्यते, केवन्यवधिमनःपर्यायज्ञानिचतुर्दशदशनवर्विणो जानंति, केवलादिवलात् (भावात्.); ये पुनः कन्पप्रकल्पव्यवहारिणस्ते कथं जानंति ? तेषामतिशयाभावात्, अत्राचार्य प्रतिवचनं, तेऽपि जानंति तदुपदिष्ट श्रुतज्ञानप्रमाणत स्तथाहि ।। तेऽपि वारत्रयमालोचनां दापयंतः श्रुतोपदेशानुसारेसाऽवबुध्यते; रागद्वेषायध्यवसायस्थानानां वृद्धि हानि चेति, चोयगपुच्छा बहुं | नाउंति ॥ बहुशः शब्द विशेषितेषु सूत्रेषु बहुशब्दोऽस्ति, तमर्थतो ज्ञातुं चोदकस्यपृच्छा, यथा भगवन् तेषु सूत्रेधूपात्तस्य बहुशब्दस्य कोर्थ ? इति, आचार्य आह । तिविहं च होति बहुगं, जहन्नयं मज्झिमं च उक्कोसं । जहन्नेण तिन्नि बहुगा, उक्कोसो पंच चुलसीया॥१६७॥ त्रिविध बहुकं भवति, तद्यथा जघन्यं मध्यम उत्कृष्टं च, तत्र जघन्येन त्रीणि बहूनि किमुक्तं भवति, जघन्येन त्रयो मासा बहव उक्ताः, उत्कर्षतः पंचमासशतानि चतुरशीत्यधिकानि एतेषां मध्ये यानि । प्रायश्चित्तस्थानानि चतुरादीनि यावत् पंचशतानि त्र्यशीत्यअधिकानि तानि मध्यमतः॥ संप्रति यथा प्रायश्चित्तं दीयते, तथा भणनीय; तत्र मासादारभ्य | यावत् षण्मासास्तावत् स्थापनारोपणा व्यतिरेकेणापि पत्रेणेव दीयते, ततः पराणि तु यानि सप्तमासादीनि प्रायश्चित्वानि For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्यमानि, उत्कृष्टं यत् प्रायश्चित्तं तत् स्थापनारोपण प्रकारेणैव दीयते, इति तत् प्रतिपादनार्थमिदमाह ।। ठवणा संचयरासी, माणाइपभूयकित्तिया सिद्धा॥दिठा निसीह नामे सव्वेवि तहा अणायारा॥१६८।। ___ स्थाप्यते इति स्थापना वक्ष्यमाणेनारोपणाप्रकारेण शुद्धी भूतेभ्यः संचयमासेभ्यो ये शेषा मासास्तेषां प्रतिनियतदिवसपरिमाणतया व्यवस्थापन, स्थापनाग्रहणेन भारोपणापि गृहीता द्रष्टव्या ॥ परस्परमनयोः संबंधात , तत्रारोप्यते इत्यारोपणा, वक्ष्यमाणेन गणितप्रकारेण संचयमासानां षट्सु मासेषु समविषमतया प्रतिनियतदिवसग्रहणतो व्यवस्थापन; ताभ्यां स्थापनारोपणाभ्यां संचयनं-संकलनं संचयः, किमुक्तं भवति ? पक्षां मासानामुपरि प्रतिसेवनायां कृतायां कुतोपि मासात् पंचदश रात्रिंदिवसानि कृतोपि दश कुतोपि पंच गृहीत्वा स्थापनारोपणाविधानेन षण्मासपूरणं संचयः ॥ तथा रासित्ति एष प्रायश्चितराशिः, कुत उत्पद्यते ? इति वक्तव्यं, तथामानानि प्रायश्चित्तस्य वक्तव्यानि, यथा प्रथम तीर्थकृतस्तीर्थे प्रायश्चित्तमानं संवत्सरः, मध्यमानामष्ट मासाः, चरमस्य षण्मासाः, तथा प्रभवः प्रायश्चित्तदाने स्वामिनः केवलिप्रभृतयो वक्तव्याः ॥ तथा कत्तियासिद्धाः इति कियंतः खलु प्रायश्चित्तभेदाः सिद्धा इति वक्तव्यंः, तथा एते सर्वेपि प्रायश्चित्तभेदा दृष्टा निशीथनाम्नि अध्ययने न केवलमेते, किंतु तथा सर्वेप्यनाचारा अतिचारा अतिक्रमादयो निशीथनाम्नि दृष्टाः, एष। द्वारगाथासंक्षेपार्थः॥ संप्रति प्रतिद्वारं व्यासार्थो भणनीयस्तत्र यान् प्रति स्थापनारोपणे क्रियेते तानुपदर्शयति ॥ बहपडिसेवी सोयो, वि अगीतो अविय अपरिणामोवि।अहवा अतिपरिणामो तप्पच्चय कारणे ठवणा॥१६९॥ For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। द्वितीयो विभागः। ॥१८॥ इह प्रायश्चित्तप्रतिपत्तारः पुरुषा इमे तद्यथा, गीतार्थोऽगीतार्थः परिणामकोऽपरिणामकोऽतिपरिणामकश्च, तत् यः प्रायश्चितप्रतिपत्ता बहूनां मासिकस्थानानां प्रतिसेवी एकस्मिन् हि मासिके स्थाने प्रतिसेविते प्रायो न स्थापनारोपणाविधिस्ततो बहुसेवीत्युक्तं सोपि च गीतोऽगीतार्थः ॥ गीतार्थे हि प्रायश्चित्तप्रतिपत्तरिच बहुष्वपि मासेषु प्रतिसेवितेषु न स्थापनारोपणे क्रियेते, तस्य गीतार्थतया ताभ्यां विनापि यदुक्तार्थग्राहित्वात् , ततोऽगीतार्थ इत्युक्तं, सोपि यदि परिणामको भवेत् , तर्हि तमपि प्रतिस्थापनारोपणे तस्यापि परिणामकतया ताम्यां विनापि यदुक्तार्थप्रतिपत्तेः, तत आह, अपिच अपरिणामोपि न विद्यते, परिणामो यदुक्तार्थपरिणमनं यस्य स, तथा प्रास्ताम गीतार्थः ।। किंत्वपरिणामकश्चेत्यपि शब्दार्थः,अथवा अतिपरिणामः अतिव्याप्त्या परिणामो यथोक्तस्वरूपो यस्यासावतिपरिणामस्तत्प्रत्ययकारणात् तयोरगातीर्थयोरपरिणामातिपरिणामयोः प्रत्ययो ज्ञानं यावंतो मासाः प्रतिसेवितास्तावंतः सर्वेपि सफलीकृता इत्येवंरूपं स्यादिति हेतोः स्थापनाग्रहणेनारोपणापि गृह्यते इति आरोपणापि क्रियते तद्यथा, यावंतो मासा दिवसा वा प्रतिसेविता स्तावंतः सर्वे एकत्र स्थाप्यंते, स्थापयित्वा च यत् संक्षेपार्ह विशिकादिकं प्रतिसेवितं तत् स्थाप्यते, एषा स्थापना; तदनंतरं येऽन्ये मासाः प्रतिसेवितास्ते सफली कर्त्तव्या इत्येकैकस्मात् मासात् प्रतिसेवनापरिणामानुरूपं स्तोकान् स्तोकतरान् समान विषमान् वा दिवसान् गृहीत्वा एकत्र रोपयति एषा आरोपणा, एषा चोक्तर्षतस्तावत् कर्त्तव्या, यावत्या स्थापनया सह संकलय्यमाना षण्मासाः पूर्यते नाधिकाः ॥ ततः स्थापनारोपणयो यदेकत्र संकलनमेष संचयः, अयं स्थापनारोपणासंचयानां परस्परप्रतिभक्तोऽर्थः, अनेन हि प्रकारेण प्रायश्चितदानेतिपरिणामकोऽपरिणामको वा चिंतयति, सर्वे मासाः सफलीकृता इति, शुद्धोहमिति; गीतार्थ परिणामकयोः पुन ने स्थापनारोपणा For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकारेण प्रायश्चित्तं दीयते, प्रयोजनाभावात् किंत्वेवमेव तथाचाह ॥ एगंमिणेगदाणे णेगेसु य एगदाणमेगेगं ॥जं दिजइ तं गिण्हइ गीयमगीतो य परिणामी ॥१७॥ यो गीतार्थो यश्चागीतार्थोपि परिणामी तसै एकस्मिन् मासे प्रतिसेविते रागद्वेषहर्षोत्तरोत्तरवृद्ध्या प्रतिसेवनात् यदि अनेक दानं, अनेके अनेकेषु मासेषु प्रतिसेवितेषु कारणे मंदाध्यवसाये वा प्रतिसेवनात् तीव्राध्यवसायतः प्रतिसेवनाद्वा पश्चाद् हा दुष्ठु मया कृतमित्यादि बहुनिंदनादेकदानमेको मासो दीयते, बहवो मासा दीयंते, अथवा एकमिन् मासे प्रतिसेविते एकदानमेकः-परिपूर्णो मासो दीयते, दुष्टाध्यवसायेन प्रतिसेवनात् , पश्चाच्च हर्परागद्वेषवृद्ध्यासंभवतोनेकमासदानायोगात् उपलक्षणमेतत् तेनैतदपि द्रष्टव्यं, बहुषु मासेषुसप्ताष्टादि संख्येषु प्रतिसेवितेषु यदि बहवो मासाः षद् पंच चत्वारो वा दीयंते, तथापि तत् सम्यग् गृहाति, श्रद्धत्ते च, शुद्धि प्राप्तोहमिति ततस्तयोन स्थापनारोपणाप्रकारेण प्रायश्चित्तदानमिति ॥ यदि पुनरपरिणामके तिपरिणामेक वा अगीतार्थे न स्थापनारोपणाप्रकारेणदीयते, तदा बहवो दोषा; तत्र अपरिणामके दोषं दर्शयति; बहएम एगदाणे, सो च्चिय सुद्धोन सेसया मासा,मा अपरिणामे उसंका, सफला मासा कया तेण ।१७१॥ बहुकेषु मासेषु प्रतिसेवितेषु यदा प्रागुक्तकारणवशात् एको मासःस्थापनारोपणान्यतिरेकेणापरिणामके दीयते, तदा | तस्मिन्त्रपरिणामिक एवमाशंका स्यात्, यथा यस्यैकमासस्य मे दत्तं प्रायश्चित्तं स एवैको मासः शुद्धो, न शेषा मासास्ततो।। नाद्याप्यहं शुद्ध इति, तस्मादेवं भूता आशंका मा भूदित्यपरिणामके स्थापनारोपणाप्रकारेण सर्वे मासाः सफलाः कृताः, For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie भी व्यवहारपत्रस्य पीठिका नंतरः। द्वितीयो विभागः॥ बहुकेषु मा आरोवणेति प्रा यथाहि ॥५६॥ कस्य मासस्य प्रतिसे समस्तमाससफलीकरणार्थ तत्र स्थापनारोपणे क्रियेते, इतिभावः, अतिपरिणामके दोषानुपदर्शयति; ठवणामेत्तं प्रारोवणत्ति नाऊणमति परिणामो ॥ कुज्जा व अइपसंगं बहुए सेवितुमाविगडे ॥१७२॥ अतिपरिणामकेपि यदि बहुकेषु मासेषु प्रतिसेवितेष्वेको मासः स्थापनारोपणाद्वयतिरेकेण दीयते, ततः सोप्येवं चिंतयेत् , भाषेत वा, यथा यदेतदागमे गीयते आरोवणेत्ति प्रायश्चित्तमिति, ततः स्थापनामात्रं, मात्र शब्दस्तात्पर्यार्थविश्रांतस्तुन्यवाची यदाह, निशीथचूर्णिक , मात्रशब्दस्तुन्यवाचीति, यथाहि स्थापना शक्रादेः शक्रादिलक्षणतात्विकार्थशून्या एवमारोपणाप्यागमे गीयमाना तात्विकार्थशून्या बहुष्वपि मासेषु प्रतिसेवितेष्वेकस्य मासस्य प्रदानाद , यद्वा स्थापनामात्रमारोपणेति ज्ञात्वाऽतिपरिणामोऽतिप्रसंगं कुर्याद , पुनःपुनस्तत्रैव प्रवर्त्तते; बहुकेष्वपि मासेषु प्रतिसेवितेष्वेकस्य प्रायश्चित्तं लमे इति बुद्धः, यदिवा अकन्प्यप्रतिसेवनया बहून्मासान् प्रतिसेव्य सर्वान् मासान् नाविकटयेत् , नालोचयेत् किंत्वेकमेव बहुष्वपि मासेषु प्रतिसेवितेष्वेकमासस्तत्वतः प्रायश्चित्तमित्यवगमात् ।। तस्मादपरिणामकेऽतिपरिणामके च सकलमाससफलीकरणाय स्थापनारोपणाप्रकारेण प्रायश्चित्तं दातव्यं इह स्थापनायाश्चत्वारि स्थानानि तद्यथा, प्रथमं त्रिंशत्स्थानात्मक, द्वितीयं त्रयस्त्रिंशत्स्थानात्मक, तृतीयं पंचत्रिंशत्रस्थानात्मकं चतुर्थमेकोनाशीत्यधिकस्थानशतात्मकमारोपणाया अपि चत्वारि स्थानानि तद्यथा, प्रथमं त्रिंशत्स्थानात्मकं द्वितीयं त्रयस्त्रिंशत्रस्थानात्मकं तृतीयं पंचत्रिंशस्थानात्मकं चतुर्थमेकोनाशीत्यधिकस्थानकशतप्रमाणमतः सांप्रतमेतेषां चतुर्था स्थापनास्थानानां चारोपणास्थानानां यानि जघन्यानि स्थानानि तानि प्रतिपादयति; प्रसंग काला बहुचपि मासे याहि स्थापना नामावं, मात्र । ॥ ४॥ For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ठवणा वीसिय पक्खिय पंचिय एगाडिया उ बोधव्वा ॥ पारोवणावि पक्खिय पंचिय तह पंच एगा ही ॥१७३ ।। स्थापनायाः प्रथम स्थाने जघन्ये स्थापमा विशिका विंशतिरात्रिंदिवसप्रमाखा द्वितीये पाक्षिकी तृतीये पंचिका पंचदिवसात्मिका चतुर्थे च एकाहिका एकाइमात्रा प्रारोपणापि प्रथमस्थाने जघन्या पाक्षिकी द्वितीये पंचिका पंचदिनप्रमाणा तृतीयेपि पंचिका चतुर्थे एकाहिका सर्वजघन्यान्येतानि स्थापनारोपणास्थानानि ॥ आह च चूर्णिकृत् ॥ एयाणि सव्वजहनगाणि ठवणा रोवणा ठाणाणि इति; इह न ज्ञायते, कसिन् जघन्ये स्थापनास्थाने किं जघन्यस्थापनास्थानं भवति, तत् | परिज्ञानार्थमिदमाह ॥ वीसाए अद्धमासं पक्खे पंचाहमारोहिज्जा हि ॥ पंचाहे पंचाहं एगाहे चेव एगाहं ॥ १७४ ॥ विशिकायां विंशिकारूपे जघन्ये स्थापनास्थाने जघन्यमारोपणास्थानमर्धमासमारोहयेत् , खबुद्धावारोपयेत् , जानीया- 1 दित्यर्थः ॥ तथा पचे पचप्रमाणे जघन्ये स्थापनास्थाने पंचाहं पंचाहप्रमाणं जघन्यमारोपणास्थानं, तथा पंचाहे पंचाहप्रमाणे जघन्येस्थापनास्थाने पंचाहप्रमाणमेव जघन्यमारोपणास्थानमेकाहे एकदिनप्रमाणे जघन्ये स्थापनास्थाने जधन्यमारोपणास्थानमेकाहमेव, एकदिनप्रमायमेव; संप्रति प्रथमेस्थापनास्थाने या जघन्या स्थापना, या च उत्कृष्टा तां प्रतिपादयति; For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पठकनंतरः । ॥ ६० ॥ ******* www.kobatirth.org ठवणा होइ जहन्ना वीसइ राइंदियाई पुन्नाई ॥ पाठं चैव सयं ठवणा उक्कोसिया होति ॥ १७५ ॥ प्रथमे स्थापनास्थाने जघन्या स्थापना भवति, पूर्णानि परिपूर्णानि विंशतिरात्रिंदिवानि, विंशतिरात्रिंदिवप्रमाखेति भावः ॥ उत्कृष्टा भवति स्थापना पंचषष्ठं शतं पंचषश्यधिकं रात्रिदिवानां शतं, शेषाणि तु स्थानानि मध्यमानि संप्रति प्रथमे आरोपणास्थाने या जघन्या आरोपणा या चोत्कृष्टा तां प्रतिपादयिषुराह ॥ श्रावणा जहन्ना पन्नरसराइंदियाइं पुन्नाई ॥ उक्कोसं सट्ठिसयं, दोसुवि पक्खेवगो पंच ॥ १७६ ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रथमे आरोपणास्थाने जघन्या श्रारोपणा पूर्णानि परिपूर्णानि पंचदश रात्रिंदिवानि, उत्कृष्टां पुनरारोपणां जानीयात् ; षष्टिशतं षष्ठयधिकं रात्रिंदिवशतं शेषाणि तु स्थानानि मध्यमानि तत्परिज्ञानार्थमाह दोसुवि पखेबगो पंच, द्वयोरपि स्थापनारोषणयोः प्रत्येकं जघन्यपदादारभ्योत्तरोत्तरे मध्यमे स्थाने प्रचेपकः पंच पंच परिमाणो ज्ञातव्यो यावदुत्कृष्टं पदं, इयमत्र भावना, प्रथमे स्थापनास्थाने जघन्या स्थापना विंशतिका, ततः पंचकप्रक्षेपेऽन्या द्वितीया पंचविंशतिदिनमाना, ततः पुनः पंचकप्रक्षेपे तृतीया त्रिंशद्दिना, एवं पंच पंच परिवर्धयता तावन्भेतव्यं यावत् पंचषष्ठरात्रिंदिवशतप्रमाणा त्रिंशत्तमा स्थापनेति, तथा प्रथमे आरोपणास्थाने जघन्यारोपणा पक्षप्रमाणा ततः पंचकप्रक्षेपे विंशतिदिनप्रमाथा द्वितीया, ततोपि पंचकप्रक्षेपे पंचविंशतिदिनमाना' तृतीया, एवं यथोत्तरं पंच पंच परिवर्धयता ताव नेयं यावत् षष्ट्यधिकरात्रिं दिवशतप्रमाणा त्रिंशत्तमेति एतदेव सुव्यक्तमाह ॥ For Private and Personal Use Only **D***@***O*-*O*-**-***•*• •Æ द्वितीयो विभागः । ॥ ६० ॥ Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *O* •*H* •*@********A**(→ www.kobatirth.org पंचपरिवुड, उकडीचेव होइ पंचन्हं । एएण पमाणेणं, नेयव्वं जात्र चरिमंति ॥ ९७७ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्थापनायामारोपणायां च प्रत्येकं जघन्यपदादारभ्योत्तरोत्तरस्थान जिज्ञासायां पंचानां परिवृद्धिर्ज्ञातव्याः प्रत्येकमेवमेवांतिमस्थापनादारभ्य क्रमेणाधोऽधः स्थानचिंतायां पंचानामपकृष्टिर्हानिर्भवत्यश्व सातव्या तद्यथा- पंचपष्ठयधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टात्रिंशत्तमा स्थापना, ततः पंचानामपसारणे रात्रिं दिवषष्यधिकशतमाना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचपंचाशदधिकशतप्रमाणा अष्टाविंशतितमा, एवं क्रमेणाधोधस्तात् पंच पंच परिहापयता तावन्भेतव्यं, यावत् विंशतिदिनप्रमाणा प्रथमा स्थापना, तथा पष्ठयधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा आरोपणा, ततः पंचानामपगमे पंचपंचाशदधिकशतमाना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचाशच्छतप्रमाणा अष्टाविंशतितमा, एवं क्रमेणाधोधः पंच पंच परिहापयता तावन्नेयं, यावत् प्रथमा पक्षप्रमाणेति, तथा चाह, एएणेत्यादि एतेन पूर्वानुपूर्व्या पंचकपरिवृद्धिरूपेण पश्चादनुपूर्व्या पंचकापकृष्टिरूपेण प्रमाणेन पूर्वानुपूर्व्या जघन्यपदादारभ्य पश्चादनुपूर्व्यामुत्कृष्टात् स्थानात् प्रभृति तावन्नेतव्यं यावच्चरमं स्थानं परिवृद्धौ सर्वातिमं स्थानं चरममपकृष्टौ जघन्यमादिमं चरममिति, अथवेयं गाथा अन्यथा आख्यायते, पूर्वं किल स्थापनायामारोपणायां च प्रत्येकं जघन्यमध्यमोत्कृष्टभेदभिन्नानि स्थानानि उक्तानि, सांप्रत - मेकैकस्मिन् स्थापना स्थाने जघन्यादौ कियंत्यारोपणास्थानानि एकैकस्मिन् वारोपणास्थाने कियंति स्थापनास्थानानीत्येतत् प्रतिपादयति पंचण्ड परिवुड्डि इत्यादि पूर्वस्मात् स्थापनास्थानादारोपणास्थानाद्वा उत्तरस्मिन्नुत्तरस्मिन् स्थापनास्थाने यारोपणास्थाने वा वृद्धिर्भवति यस्मिंश्च यदपेक्षया स्थापनास्थाने आरोपणास्थाने वा पंचानां वृद्धिर्भवति, तस्मिन् तदपेक्षया ११ For Private and Personal Use Only *+***-****-***+)++******++-- Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिका - नंतरः । ॥ ६१ ॥ ")*+ **+******+*K www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थापनास्थाने आरोपणाचिंतायामारोपणास्थाने वा स्थापनास्थानचिंतायामंते पंचानामपकृष्टिर्हानिर्भवति, एतेन प्रमाणेन पंचकपरिवृद्धिरूपेण पंचकहानिरूपेण च तावन्नेयं, यावदेकत्रांतिमं चरममपरत्रादिमं चरममिति, तथाहि विंशिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिका, ततोप्यन्या पंचविंशतिदिनमाना, ततोप्यन्या त्रिंशिका एवं पंच पंच आरोपयता तावन्नेयं, यावत्तस्यामेव विंशिकायां सर्वोत्कृष्टषष्ठयधिकदिनशतप्रमाणा त्रिंशत्तमा आरोपणा, तथा पंचविंशतिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिका ततोप्यन्या । पंचविंशतिदिनमाना ततोप्यन्या त्रिंशद्दिना एवं पंच पंच आरोपयता तावन्नेयं, यावत्तस्यामेव विंशतिकायां सर्वोत्कृष्टा पष्ठयधिकदिनशतप्रमाणा त्रिंशत्तमा आरोपणा, तथा पंचविंशतिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा ततोन्या विंशतिका ततोप्यन्या पंचविंशतिदिना ततोन्यात्रिंशद्दिना एवं च परिवर्धयता तावर्द्धतव्यं, यावदेकोनत्रिंशत्तमा पंचपंचाशदधिकदिन शतमाना सर्वोत्कृष्टा आरोपणा, अस्यामेकोनत्रिंशदारोपणास्थानानि, पूर्वस्थानापेक्षया अस्याः स्थापनायाः पंचभिर्दिनैः परिवर्धमानतया पर्यंते पंचानां दिनानां त्रुटित्वात् एवमुत्तरत्रापि भावनीयं, तथा त्रिंशद्दिनायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं पंच पंच परिवर्धयता तावन्नेतव्यं यावत्सर्वोत्कृष्टा पंचाशत्शतदिनाऽष्टाविंशतितमारोपणा, अस्यामष्टाविंशतिरारोपणास्थानानि तथा पंचत्रिंशद्दिनायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं पंच पंचारोपयता तावद्गंतव्यं, यावत्सर्वोत्कृष्टा पंचचत्वारिंशद्दिनशतमाना सप्तविंशतितमारोपणा, अस्यां सप्तविंशतिरारोपणास्थानानि कारणं प्रागेवोक्तं, एवमुत्तरोत्तरस्थापनासंक्रांतावंतिममंतिमं स्थानं परिहरता तावन्नेतव्यं, यावत् For Private and Personal Use Only ←→←→←•*O**O**O***O***O*-* द्वितीयो विभागः । ॥ ६१ ॥ Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पंचषष्टिदिनशतायां त्रिंशत्तमायां स्थापनायामेकैव जघन्या पाक्षिकी आरोपणा नान्यति, तथा पाक्षिक्यामारोपणायां जघन्या विशतिदिना स्थापना ततोऽन्या पंचविंशतिदिना मध्यमा, ततोप्यन्या त्रिंशद्दिना, एवं पंच पंच परिवर्धयता तावतव्यं, यावत्पंचपष्ठिदिनशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा स्थापना, तथा विशिकायामारोपणायां जघन्या स्थापना विंशतिदिना, ततोन्या मध्यमा पंचविंशतिदिना, ततोप्यन्या त्रिंशद्दिना एवं यथोत्तरं पंच पंच विलगयता तावद्गंतव्यं, यावत् षष्ठयधिकदिनशतमाना सर्वोत्कृष्टा एकोनत्रिंशत्तमा स्थापना, पूर्वारोपणातो ह्यस्यामारोपणायां पंच दिनान्यधिकानि तानि चोपरि त्रुटितानीत्येकोन त्रिंशदेवास्यामारोपणायां स्थापनास्थानानि, तथा पंचविंशतिदिनायामारोपणायां जघन्या विशिका स्थापना, ततोऽन्या पंचविंशतिदिना मध्यमा, ततोप्यन्या त्रिंशद्दिना एवं पंच पंच परिवर्धयता तावन्नेयं, यावत् पंचपंचाशदिनशतमाना|* सर्वोत्कृष्टाऽष्टाविंशतितमा स्थापना, अस्यां हि प्रागुक्तयुक्त्याष्टाविंशति स्थापनास्थानानि, एवमुत्तरोत्तरारोपणासंक्रांतावंतिम| मंतिमं स्थापनास्थानं परिहरता ताबद्तव्यं, यावत् पष्ठिदिनशतमायारोपणायां जघन्या विशिका स्थापनेति, यथा च प्रथमे | स्थापनास्थाने आरोपणास्थाने च प्रत्येकं संवेधतश्च स्थापना कृता, तथा द्वितीये तृतीये च कर्त्तव्या, तद्यथा द्वितीये स्थापनास्थाने जघन्या स्थापना पाक्षिकी, ततः पंचकप्रक्षेपेऽन्या विंशतिदिना तत्रापि पंचकप्रक्षेपेऽन्या पंचविंशतिदिना एवं पंच पंच प्रक्षिपता तावद्गंतव्यं, यावत् पंचसप्ततिरात्रिंदिवशतप्रमाणा त्रयस्त्रिंशत्तमा स्थापनेति, तथा द्वितीय स्थाने जघन्यारोपणा पंचाहिका, ततः पंचकप्रक्षेपे दशाहिका ततोपि पंचकप्रक्षेपे पाक्षिकी, एवं पंच पंच परिवर्धयता तावन्नेयं, यावत्पंचपष्ठिदिनशतमाना त्रयसिंखशत्तमा सर्वोत्कृष्टा आरोपणेति, इदानी संवेधभावना पाक्षिक्यास्थापनायां जघन्या पंचाहिका For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THAN द्वितीयो विभागः। श्री व्यवहारपत्रस्य पीठिकानंतरः। ॥६२॥ आरोपणा, ततोऽन्या दशदिना मध्यमा, ततोप्यन्या पाक्षिकी, ततोप्यन्या विंशतिदिना, एवं पंच पंच परिवर्धयता तावद्गंतव्यं, यावत्रयस्त्रिंशत्तमा पंचषष्ठिदिनशतमाना सर्वोत्कृष्टा आरोपणा, अस्यां त्रयस्त्रिंशदारोपणास्थानानि तथा विशिकायां स्थापनायां जघन्या पंचाहिका आरोपणा, ततोन्या दशदिना ततोन्या पाक्षिकी, एवं विंशिकां स्थापनाममुंचता पंच पंच परिवर्धयता तावन्नेयं, यावत्पष्टिशतदिनमाना सर्वोत्कृष्टा, द्वात्रिंशत्तमा आरोपणा, अस्यां द्वात्रिंशदारोपणास्थानानि पूर्वस्थापनातोऽस्यां पंचकपरिवृद्धेरते पंचानां त्रुटितत्वात् , पंचविंशतिदिनायां स्थापनायां जघन्या पंचाहिका आरोपणा, ततोऽन्या मध्यमा दशदिना, ततोप्यन्या पाक्षिकी, एवं पंचविंशतिदिनानां स्थापनाममुंचता पंच पंच परिवर्धयता तावन्नेयं, यावत्पंचपंचाशदिनशतमाना सर्वोत्कृष्टा एकत्रिंशत्तमा आरोपणा, एवमुत्तरोत्तरस्थापनास्थानसक्रांतावंतिममंतिमं स्थानं परिहरता तावन्नेयं, यावत् पंचसप्ततिरात्रिंदिवशतमानायां स्थापनायामेकैव जघन्या पंचाहिकारोपणेति, तथा पंचाहिकायामारोपणायां जघन्या पाक्षिकी स्थापना, ततोऽन्या मध्यमा विंशतिदिना, ततोप्यन्या पंचविंशतिदिना, एवं पंचाहि- |* कामारोपणामपरित्यजता पंच पंच परिवर्धयता तावद्गंतव्यं, यावत् पंचसप्ततिदिनशतमाना सर्वोत्कृष्टा त्रयस्त्रिंशत्तमा स्थापना, तथा दशाहिकायामारोपणायां जघन्या पाक्षिकी स्थापना ततोऽन्या मध्यमा विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं दशाहिकामारोपणाममुंचता पंच पंच परिवर्धयता तावद्गंतव्यं, यावत् सप्ततिदिनशतमाना सर्वोत्कृष्टा, द्वात्रिंशत्तमा स्थापना, अस्यां द्वात्रिंशदेव स्थापनास्थानानि, पूर्वारोपणातोऽस्यामारोपणायां पंचकवृद्धेरते पंचानां त्रुटितत्वादेवमुत्तरोत्तरारोपणास्थानसंक्रांतावंतिममंतिमं स्थानं परिहरता तावद्गंतव्यं, यावत् पंचषष्ठिदिनाशतमानायां त्रयस्त्रिंशत्तमायामारोपणायामेकैव ॥६२ For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie जघन्या पाक्षिकी स्थापनेति ॥ तथा तृतीये स्थापनास्थाने जघन्या पंचाहिका स्थापना, ततः पंचानां प्रक्षेपोऽन्या मध्यमा दशदिना, ततोपि पंचकप्रक्षेपेऽन्या पाक्षिकी एवं पंच प्रक्षिपता ताबद्तव्यं, यावत् पंचसप्ततिरात्रिंदिवशतप्राणा पंचत्रिंशत्तमा स्थापनेति, तथा तृतीय स्थाने जघन्यारोपणा पंचदिना, ततः पंचकप्रक्षेपेऽन्या मध्यमा दशदिना, ततोपि पंचकप्रक्षेपेऽन्या पाक्षिकी एवं पंच पंच प्रक्षिपता ताबद्तव्यं, यावत्पंचसप्तति दिनशतमाना सर्वोत्कृष्टा पंचत्रिंशत्तमा आरोपणेति, संप्रति संवेधभावना पंचदिनायां स्थापनायां जघन्या आरोपणा पंचदिना, ततोऽन्या मध्यमा दिनदशकमाना ततोपि अन्या पाक्षिकी, एवं पंचदिनां स्थापनाममुंचता पंच पंच परिवर्धयता तावन्नेयं, यावत् पंचत्रिंशत्तमा सप्ततिदिनशतमाना सर्वोत्कृष्टा आरोपणा, अस्यां पंचत्रिंशदारोपणास्थानानि, तथा दशदिनायां स्थापनायां जघन्या पंचाहिका आरोपणा, ततोऽन्या दशदिना, ततोप्यन्या पाक्षिकी, एवं दशदिनां स्थापनाममुंचता पंच पंच परिवर्धयता तावद्गंतव्यं, यावदुत्कृष्टा चतुवित्तमा सप्ततिदिनशतमाना आरोपणेति, अस्यां चतुस्त्रिंशदारोपणास्थानानि, एवमुत्तरोत्तरस्थापनास्थानसंक्रांती अंतिममंतिम स्थान परिहरता तावद्यातव्यं, यावत्पंचसप्ततिदिनशतमानायां स्थापनायामेकैव जघन्या पंचदिना आरोपणेति; तथा पंचदिनायामारोपणाया जघन्या पंचदिना स्थापना, ततोऽन्या मध्यमा दशदिना, ततोप्यन्या पंचदशदिना एवं पंचदिनामारोपणामपरित्यजता पंच पंच परिवर्धयता तावद्गंतव्यं, यावत् पंचसप्ततिदिनशतमाना सर्वोत्कृष्टा पंच त्रिंशत्तमा स्थापना, ततो दशदिनायामारोपणायां जघन्या पंचदिना स्थापना ततोऽन्या पंचदिना स्थापना ततोऽन्या मध्यमा च दशदिना स्थापना, ततोऽन्या पंच दशदिना एवं दशदिनामारोपणाममुंचता पंच पंच परिवर्धयमानेन ताबद्तव्यं, यावत् सप्ततिदिनशतमाना सर्वोत्कृष्टा चतुस्त्रिंशत्तमा स्थापना, For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यव- एवमुत्तरीत्तरारोपणास्थानसंक्रांतावंतिममंतिम स्थानं परिहरता तावन्नेयं, यावत् पंचसप्ततिदिनशतमानायां पंचत्रिंशत्तमायामाहारपत्रस्य । रोपणायामकैव जघन्या पंचदिना स्थापनेति, चतुर्थे स्थाने स्थापनास्थाने आरोपणास्थाने च न पंचकवृद्धिर्नापि पंचकापकृष्टिः, पीठिका किंतु वृद्धिर्हानिर्वा एकोत्तरा, ततो यद्यपि तद्भावना अधिकृतगाथाक्षराननुयायिनी तथापि विनेयजनानुग्रहाय क्रियते ॥ नंतरः। a तद्यथा, चतुर्थे स्थापनास्थाने जघन्या स्थापना एकदिना, अन्या मध्यमा द्विदिना, अन्या त्रिदिना, एवमेकैकं प्रक्षिपता ताव दंतव्यं, यावदेकोनाशीत्यधिकदिनशततमा स्थापनेति, तथा चतुर्थस्थाने जघन्यारोपणा एकदिना, ततोऽन्या मध्यमा द्विदिना, ॥६३॥ ततोऽन्या त्रिदिना, एवमेकैकं परिवर्धयता तावद्गंतव्यं, यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीत्यधिकशततमा आरोपणेति, संप्रति संवेधभावना एकदिनायां स्थापनायां जघन्यारोपणा एकदिना, ततोऽन्या द्विदिना, मध्यमा ततोऽन्या त्रिदिना एवमेकदिनां स्थापनाममुंचता एकै परिवर्घयता तावद्तव्यं यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीतिशततमारोपणा अस्यामेकोनाशीत्यधिकशतप्रमाणान्यारोपणास्थानानि, तथाहि द्विदिनायां स्थापनायां जघन्यारोपणा | एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना एवं द्विदिनां स्थापनाममुंचता एकैकं परिवर्धयता तावन्नेयं, यावदष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टसप्ततिशततमा आरोपणा, अस्यामष्टसप्ततिशतप्रमाणान्यारोपणास्थानानि, पूर्वस्थापनातोऽस्यां स्थापनायामेकस्य परिवृद्धेरते एकस्य त्रुटितत्वात् ।। एवमुत्तरोत्तरस्थापनास्थानसंक्रांतौ तदंतिममंतिमं स्थानं परिहरता तावद्यातव्यं, यावदेकोनाशीत्यधिकशततमायां स्थापनायामेकैव जघन्या एकदिना आरोपणेति, तथा एकदिनायामारोपणायां जघन्या स्थापना एकदिना, ततोन्या मध्यमा द्विदिना, ततोऽन्या त्रिदिना, एवमेकदिनामारोपणाममुंचता एकैकं T ॥ ६३॥ For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिवर्धयता तावद्गंतव्यं यावदेकोनाशीत्यधिकदिनशतमानी सर्वोत्कृष्टा एकोनाशीतिदिनशततमा स्थापना, श्रस्यामेकोनाशीत्यधिकशतसंख्यानिस्थापनास्थानानि, तथा द्विदिनायामारोपणायां जधन्या स्थापना एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना एवं द्विदिनामारोपणाममुंचता एकैकं परिवर्धयता तावद्गंतव्यं यावदृष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टसप्ततिशतमाना स्थापना अस्यामष्टसप्ततिप्रमाणानि स्थापनास्थानानि, कारणं प्रागुक्तमनुसर्त्तव्यं, एवमुत्तरोत्तरारोपणास्थानसंक्रांतावंतिममंतिमं स्थानं परिहरता तावद्गंतव्यं यावदेकोनाशीत्यधिकशततमायामारोपणायामेकैव जघन्या एकदिना स्थापनेति, इह एकैकस्मिन् स्थापनास्थाने आरोपणा जघन्या मध्यमा उत्कृष्टा च प्रतिपादिता, ततः सांप्रतमुत्कृष्टारोपणापरिज्ञानार्थमाह ॥ जो ठणा उद्दिट्ठा, छम्मासा ऊणिया भवे ताए । थारोवण उक्कोसा तीसे ठवणाए नायव्वा ॥ १७८ ॥ षष्पां मासानामशीतदिवसशतं भवति, तत् स्थापयित्वा १८० या स्थापना उदिष्टेति, यस्याः स्थापनायाः उत्कृष्टा आरोपणा ज्ञातुमिष्टा सा उदिष्टेत्यभिधीयते, उद्दिष्टा ईप्सिता, इत्यनर्थांतरं तया षण्मासाः षण्मासदिवसा ऊनकाः क्रियंते, किमुक्तं भवति तामुद्दिष्टां स्थापनां पण्मासादिवसेभ्यो अशीत्यधिकशतप्रमाणेभ्यः शोधयेत्, ततो यच्छेषमवतिष्ठते, तत्तस्याः ईप्सितायाः स्थापनाया उत्कृष्टा आरोपणा भवति ज्ञातव्या० ॥ यथा विंशतिदिनायाः स्थापनाया उत्कृष्टा आरोपणा ज्ञातुमिष्टा, ततो विंशतिरशीत्यधिकशतात् षण्मासदिवससंख्याभूतात् शोध्यते, जातं षष्ठयधिकं शतं, एषा विंशिकायाः स्थापनाया उत्कृष्टा आरोपणा, ततः परमारोपणाया असंभवात् विंशत्या सह षण्ष्यां मासानां परिपूर्णानां भावात्, षण्मासाधिकस्य च प्रायश्चित्त For Private and Personal Use Only ************************** Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग: श्रीध्यवइशरस्त्रस्यपीठिकाsनंतरः। स्यादानात् ॥ तथा पंचविंशतिदिनायाः किलोत्कृष्टा आरोपणा ज्ञातु मिष्टा ततोऽशीत्यधिकशतात् पंचविंशतिः शोध्यते जातं पंचपंचाशदधिकं शतं एषा पंचविंशदिनायाः स्थापनाया उत्कृष्टा आरोपणा, एवं सर्वत्र भावनीयं, सांप्रतमारोपणास्थाने उत्कृष्टस्थापनापरिज्ञानार्थमाह ।। आरोवणा उद्दिटा, छम्मासा ऊणगा भवे ताए । श्रारोवणाए तीसे, ठवणा उक्कोसिया होड ॥१७९॥ आरोवणा उद्दिठा या आरोपणा उदिष्टा स्थापना किल ज्ञातुमिष्टेति भावः, तया षण्मासा ऊनकाः क्रियन्ते, सा षण्मासदिवसेभ्यः शोध्यते इत्यर्थः, ततो यच्छेषमवतिष्ठते, तत्तस्या ईप्सिताया आरोपणाया उत्कृष्टा स्थापना भवति, यथा पंचदशदिनायाः आरोपणाया उत्कृष्टा स्थापना ज्ञातुमिष्टा, ततः पंचदश अशीत्यधिकशतादपनीयंते, जातं पंचषष्ठयधिकं शतं तावत्प्रमाणा पंचदशदिनाया, आरोपणाया उत्कृष्टा स्थापना भवति, तथा विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना किल ज्ञातुमिष्टेति, विंशतिरशीत्यधिकशतादपनीयते, जातं षष्ठयधिकशतं एतावती विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना, एवं सर्वत्रापि भावनीय, सांप्रतं प्रथम स्थाने कियंति स्थापनास्थानानि कियंत्यारोपणास्थानानि कियंतो वा स्थापनारोपणास्थानानां संवेधतः संयोगा इत्येत्प्ररूपणार्थमाह ॥ तीसं ठवणाठाणा तीसं यारोवणाए ठाणाई। ठवणाणं संवेहो चत्तारिसयाउ पण्णठा ॥ १८० ॥ प्रथमे स्थाने त्रिंशत् स्थापनास्थानानि, त्रिंशचारोपणायाः स्थानानि, एतच्च प्रागेवानेकशो भावितमिति न भूयो भाव्यते, ॥६४॥ For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः संयोगाः सर्वसंख्ययाः चत्वारि शतानि पंचषष्ठानि भवंति; ४६५ ॥ तथाहि प्रथमे विंशतिदिनरूपे स्थापनास्थाने त्रिंशदारोपणास्थानानि, द्वितीये पंचविंशतिदिनरूपे एकोनत्रिंशत तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावद्वक्तव्यं, यावत् पंचषष्टिदिनशतरूपे त्रिंशत्तमे स्थापनास्थाने एकमारोपणास्थानमेतानि च सर्वाण्यप्येकत्र लिखितानि, यथोक्तसंख्याकानि भवंतिः स्थापनाग्रहणे चारोपणापि गृह्यते; अनयोः परस्परसंवेधात्, तत एतदपि द्रष्टव्यमारोपणास्थानानां स्थापनाभिः सह संवेधाः, सर्वसंख्यया चत्वारि शतानि पंचषष्टीनि भवंति; तथाहि प्रथमे पंचदशदिनरूपे आरोपणास्थाने त्रिंशत् स्थापनास्थानानि, द्वितीये विंशतिदिनरूपे एकोनत्रिंशत्, तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावत् वक्तव्यं यावत् षष्ठिदिनशतप्रमाणे त्रिंशत्तमे आरोपणास्थाने एकविंशतिदिनं स्थापनास्थानमेतच्चसर्व प्रागेव सप्रपंचं भावितमेतानि च सर्वाण्यप्येकत्र मिलितानि यथोक्तसंख्याकानि भवंति, यथोक्तसंवेधसंख्यापरिज्ञानार्थमेव करणगाथामाह । गच्छत्तरसंवग्गो, उत्तरहीणंमि पक्खिवे आई। अंतिमधणमादिजुयं, गच्छद्धगुणं तु सव्वघणं ॥१८॥ इह यद्यपि प्रथम स्थाने त्रिंशदारोपणास्थानानि, द्वितीये एकोनत्रिंशत् तृतीये अष्टाविंशतिरिति क्रमस्तस्तथापि संकलनायां यथोत्तरमंका निवेश्यते, इत्येकद्विव्यादिक्रमः, तत्र गच्छः त्रिंशत् त्रिंशतोऽकस्थानानां भावादुत्तरमेकं, एकोत्तराया वृद्धर्भा| वात् , आदिरप्येकं सर्वांकस्थानानामादावेकस्य भावात् गच्छस्य त्रिंशत् उत्तरेण एकेन संवर्गो गुणनं, गच्छोत्तरसंवर्गस्तस्मिन् किमुक्तं भवतिः त्रिंशदेकेन गुण्यते, एकेन च गुणितं तदेव भवतीति जाता त्रिंशदेव, तत्र उत्तरहीणमिति उत्तरेणकेन हीनं, तस्मिन् कृते एकेन हीना त्रिंशत् क्रियते इत्यर्थः, जाताएकोनत्रिंशत् ततः प्रक्षिपेदादिममेकं जाता भूयस्त्रिंशत् एतदंतिमधन For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी व्यव हारसूत्रस्य पीठिका - नंतरः । ।। ६५ ।। **-**-**-*•**••*• COK++*+*+-+ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंतिमे अंकस्थाने परिमाणमेतत्, आदिना एकेन युतं क्रियते, जाता एकत्रिंशत् गच्छस्त्रिशत् तस्यार्ध पंचदश तैः सार्द्ध एकत्रिंशता गुण्यते, जातानि संवेधानां चत्वारि शतानि पंचषष्ट्यधिकानि ४६५ ॥ अथवाऽयमन्यो गणितप्रकारः ॥ दो रासीउ ठविज्जा, रूवं पुण पक्खिवाहि एगतो । जत्तो य देइ श्रद्धं तेण गुणं जाण संकलियं ॥१८२॥ राशिर्गच्छ इत्यर्थातरं, ततो द्वौ राशी स्थापयेत् किमुक्तं भवति १ द्वौवारावुपर्यधोभागेन त्रिंशतं स्थापयेत् तत एक एकस्मिन् राशौ रूपं पुनः प्रक्षिपेत् जातः स एकत्रिंशत् यतश्च यस्माच्च राशेरर्धमात्मानं ददाति तस्यार्धं गृह्यते, तत्रेह त्रिंशदर्धमर्पयति तेनैकत्रिंशदिति, त्रिंशतोर्घ पंचदशगृह्यन्ते, तेन इतरो राशिरेकत्रिंशल्लक्षणो गुण्यते, गुणिते च सति यत् जायते, तज्जानीहि, संकलितं सर्वसंवेधसंकलनं तच्च चत्वारि शतानि पंचषष्ठीनि, ४६५ ॥ इह चत्वारि स्थापनास्थानानि चत्वारि चारोपणास्थानानि तत्र कस्मिन् स्थापनास्थाने कियंति स्थापनापदानि कस्मिन्नारोपणास्थाने कियंत्यारोपणापदानीत्येतत् परिज्ञानाय करणमाह ॥ श्रासीया दिवससया, दिवसा पढमाण ठवणरूवणाण। सो हि उत्तर भइए ठाणादुरहंपि रुवजुया ॥ १८३॥ षण्णां मासानामशीतं दिवसशतं भवति, तस्मादशीतात् दिवसशतात् प्रथमयोः स्थापनारोपणयोर्ये दिवसास्तान् शोधयेत्, शोधयित्वा च यत्र यदुत्तरा वृद्धिस्तत्र तदुत्तरं तत्राद्येषु त्रिषु स्थापनास्थानेषु त्रिषु चारोपणास्थानेषु पंचानां पंचोत्तरा वृद्धिरिति तत्रोत्तरं पंचचरिमे स्थापनास्थाने चरिमे चारोपणास्थाने पदानामेकोत्तरा वृद्धिरिति, तत्रोत्तरमेकः, ततस्तेनोत्तरेण For Private and Personal Use Only द्वितीयो विभागः । ।। ६५ ।। Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | भक्ते सति यदागच्छति, तावति रूपयुतानि द्वयोरपि स्थापनारोपणयोः स्थानानि, एष गाथार्थः, भार्वार्थस्त्वयं पसु मासेषु किल दिवसानामशीतं शतमित्यशीतं शतं ध्रियते ॥१८०॥ ततः प्रथम स्थाने प्रथमायाः स्थापनाया दिनानि विंशति प्रथमाया आरोपणायाः पंचदशेत्युभयमीलने जाता पंचत्रिंशत् सा शोध्यते, जात पंचचत्वारिशतं, तत उत्तरेण पंचलक्षणेन भागो वियते, लब्धा एकोनत्रिंशत् । सा रूपयुता क्रियते, प्रथमस्थापनारोपणयोः प्रथमत एव शोधित्वात् , जाता त्रिंशत्, एतावंति प्रथमे स्थाने स्थापनापदानि, एतावत्येव चारोपणापदानि, तथा द्वितीय स्थाने प्रथमस्थापनाया दिवसाः पंचदश प्रथमारो| पणायाः पंच उभयेषां मीलने जाता विंशतिः सा अशीतिशताच्छोध्यते, जातं षष्ठं शतं, तस्योत्तरेण पंचकलक्षणेन भागो हियते, लब्धा द्वात्रिंशत् रूपयुता क्रियते, जाता त्रयस्त्रिंशत, एतावंति द्वितीय स्थाने स्थापनापदान्येतावत्येव चारोपणापदानि, तृतीय स्थाने प्रथमस्थापनाया दिवसाः पंच, प्रथमारोपणाया अपि पंच उभयमीलने जाता दश, ते अशीतात् शतात् अपनीयंते, जातं सप्ततिशतं, १७० ।। तस्योत्तरेण पंचकलक्षणेन भागो ड्रियते, लब्धा चतुर्विंशत् सा रूपयुता क्रियते, जाता पंचत्रिंशत्, एतावंति तृतीय स्थाने स्थापनापदान्येतावत्येव चारोपणापदानि, चतुर्थे स्थाने प्रथम स्थापनाया एक दिनं प्रथमारोपणाया अपि चैकं उभयमीलने जाते द्वे दिने, ते अशीतात् शतात शोध्यते, जातमष्टसप्ततं शतं १७८ ॥ तस्योत्तरेण एकैकलक्षणेन भागो हियत, लब्धमष्टसप्ततं शतं तद्रूपयुतं क्रियते, जातमेकोनाशीतिशतमेतावंति चतुर्थे स्थाने स्थापनापदानि एतावत्येव चारोपणापदानि उत्तरभइए इत्युक्तं तत्र कस्मिन् स्थाने किमुत्तरमित्युत्तरविभागकरणार्थ माह ॥ ठवणा रूवणाण तिराहं उत्तरं तु पंच पंच विण्णेया। एगुत्तरिया एगा सव्वावि हवंति अद्वैव ॥१८॥ For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो थी व्यवहारसूत्रस्य पीठिकानंतरः। तिसृणामाद्यानां स्थापनानां तिसृणामाद्यानामारोपणानां च पदचिंतायामुत्तरं पंच पंच विज्ञेयाः तिसृष्वपि पदानां यथोत्तरं पंचोत्तरवृद्ध्या प्रवर्धमानत्वात् , एका चतुर्थीप्रारोपणा एकोत्तरवृद्ध्या प्रवर्धमाना ततस्तत्रोत्तरमेर्क जानीयात, सर्वसंख्य विभागः। या च सर्वा अपि स्थापनारोपणा अष्टौ भवंति, चतस्रः स्थापनाश्चतस्र प्रारोपणा इत्यर्थः ।। संप्रति करणवशात् यल्लब्धं पदपरिमाणं तत् दर्शयति ॥ तीसा तेत्तीसावि य पणतीसा अउगासीयसयमेव । एए ठवणाण पया, एवइया चेव रुवणाणं ॥१८५॥ ___एतानि च तिसृणामपि स्थापनानां यथाक्रमं पदानि तद्यथा, प्रथमायास्त्रिंशत् द्वितीयायास्त्रयस्त्रिंशत , तृतीयायाः पंचत्रिंशत, चतुर्थ्या एकोनाशीतं शतं, एतावत्येव चतसृणामप्यारोपणानां यथाक्रमं पदानि तद्यथा प्रथमायात्रिंशत द्वितीयस्याः त्रयस्त्रिंशत् तृतीयस्याः पंचत्रिंशत् चतुथ्यो एकोनाशीतं शतमिति, अथ का स्थापना का आरोपणा च कतिषु मासेषु प्रतिसेवितेषु द्रष्टव्येत्येतत्परिज्ञानार्थमाह ॥ | ठवणा रोवणा दिवसे माणाउ विसोहइत्तुजं सेसं। इच्छियरुवणाए भए असुज्झमाणे खिवइ ज्झोसं ॥१८६॥ मानात् षण्णां मासानां दिवसपरिमाणादशीत्याधिकशतरूपात् विवक्षितायाः स्थापनाया विवक्षितायाश्चारोपणाया ये दिवसास्तान् विशोधयेत् , विशाध्य च यच्छेषमुपलभ्यते, तत् इप्सितया अधिकृतया यस्या दिवसाः पूर्व विशोधितास्तयाइत्यर्थः ।। आरोपणयाभजेद् भागं छियात भागे च दृते यदि राशिनिलेपः शुध्यति, ततोन किमपि प्रक्षिप्यते, केवलं सा *॥६६॥ For Private and Personal use only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छत्स्नति व्यवह व्याकरणो झोप उक्तंच, मासिनिलेपो न शुध्याते. ततः । सामाः यथा केनापि पुष्ट, सचदुच्यते, इह १०णा मा पंचदशदिनानि शोमा अघि आरोपणा कृत्स्नभागहरणात् कृत्स्नेति व्यवड़ियते, ॥ यदि पुनर्निर्लेपो न शुध्यति, ततः क्षिपति झोषां यस्मिन् प्रक्षिप्ते समो भागहारो भवति, स राशिः समकरणो झोष उक्तंच, झोसित्ति वा समकरणत्ति वा एगठं । सा च प्रारोपणा अकस्नभागहरणात् अकृत्स्नेति व्यवहत्तेव्या, तथाच यथोक्तस्वरूपमेव झोषमुपदर्शयति । जेत्तियमेत्तेणं जो, सुद्धं भागं पयच्छती रासीतनियमेनं पवित्र अकसिणवणाए झोसग्गं ॥१८७॥ यावन्मात्रेण प्रक्षिप्तेन सोऽधिकृतराशिः शुद्धं निर्लेप भागं प्रयच्छति, तावन्मानं प्रक्षिप, एतत् अकृत्स्ना आरोपणाया उक्तशब्दार्था झोषाग्रं झोषपरिमाणं यथा केनापि पृष्टं, विंशिका स्थापना पाक्षिकी चारोपणा कतिभिर्मासैः प्रतिसेवितैनिष्पन्ना ? उच्यते. त्रयोदशभिर्मासैः कथमेतदवसीयते, इति चंदुच्यते, इह षण्णां मासानामशीतं दिवसशतमित्यशीतं शतं ध्रियते १८० ॥ ततो विशिकायाः स्थापनाया विंशतिदिनानि पाक्षिक्याचारोपणायाः पंचदशदिनानि शोध्यंते, ठवणारोव णादिवसे माणाइ विसोहइ त्तु इति वचनात् , शेषं जातं, पंचचत्वारिशं शतं इच्छियरुवणाए भइए इति वचनात् अधिकृतया पंचदशदिनया आरोपणया भागो हियते, तत्र चोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पंचसु प्रक्षिप्तेषु प्रयच्छतीति पंचपरिमाणोच झोपः पक्षिप्यते, ततो भागे हृते लब्धा दशमासाः तथा दिवसा: पंचहि भइया दुरूवहीणाउ ते भवे मासा इति वक्ष्यमाणवचमा स्थापनादिवसानां विंशतः पंचभिर्भागो हियते, लब्धाश्चत्वारस्ते द्विरूपहीनाः क्रियते, स्थिती द्वी मासौ स्थापनाया तथा पंचदशदिनाया आरोपणाया: पंचभिर्भागो ड्रियते, लब्धास्वयस्त द्विरूपहीनाः कृता जात एको लब्ध पारोपणाया एको मासः, तेन यदि वा प्रथमेयमारोपणेति लब्धा मासा दश एकेन गुण्यते जाता दर्शव एकेन गुणितं, तदेव १२ For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +kt +oke---* -* श्री व्यव भवतीति न्यायात , ततो डौ स्थापनामासावेक आरोपणामासा दश प्रागुक्ता इति लब्धाः प्रतिमविता मासास्त्रयोदश, पुनः * द्वितीयो हारसूत्रस्य शिष्यः पृच्छति, विंशिका स्थापना पंचविंशतिदिना चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना? उच्यते, त्रयोविंशतिभिर्मासैस्त- विभाग: पीठिका- थाहि स्थापनादिवसा विंशतिरारोपणादिवसाः पंचविंशतिरेतमिलिताः पंचचत्वारिंशत् ते षण्मासदिवसेभ्योऽशीतिशतसंख्येभ्यः नंतरः। शोध्यंते, जातं शेषं पंचत्रिंशत्शतं, ततोऽधिकतया पंचविंशतिदिनया आरोपणया तस्य भागो हियते, तत्रोपरितनो राशिः। शुद्धं भागं न प्रयच्छति, पंचदशसु च प्रचिप्तेषु प्रयच्छतीति पंचदशपरिमाणोऽत्र झोषः प्रक्षिप्यते, लब्धाः षण्मासाः, ॥६७॥ तथाधिकृतारोपणायाः पंचभिर्भागो वियते, लब्धा पंचः, ते द्विरूपहीनाः क्रियते, जातात्रयः एतावंतश्वारोपणाया मासा यदि चेयं तृतीयारोपणेति तिण्हंपि गुणसु लद्धं इच्छियरूवणाए जइ मासा इति वक्ष्यमाणवचनात् ते षण्मासाखिमि गुण्यंते, जाता अष्टादश द्वौ स्थापनामामो यथारोपणामासा इति, सर्वसंख्यया त्रयोविंशतिमासाः अथवा अन्यथा में झोपपरिमाणं कथयति; ठवणादिवसे माणा विसोहइत्ताण भयह रूवणाए॥जोछेयं सविसेसो अकसिणरुवणाए सोझोसो॥१८॥ ____ मानाद षण्मासदिवसपरिमाणात् अशीतिशतात् स्थापनादिवसात् अधिकृतस्थापनावासरान् विशोधय, विशोध्य च il यच्छेषमवतिष्ठते, तदारोपणया अधिकृतारोपणादिवसैर्भज, भागहारं कुर्यात , भागे च हृते यः छेदादंशानां विश्लेषः इह विशेषे कृते सति यदवतिष्ठते, तदपि विश्लेषतो जातत्वात् विश्लेषः, स तावत्प्रमाणोऽकृत्स्नारोपणायां झोषः, यथा षण्मासदिवसपरिमाणभूतात् अशीतिशतात् विशिकायाः स्थापनायाः दिवसा विंशतिरिति, ततो विंशतिःशोध्यंते जातं पश्यधिक -*-* -* For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ... शतं १६० ।। ततः पाक्षिक्यामारोपणायां संचयमासा ज्ञातुमिष्टा इति, पंचदशभिर्भागो द्रियते, स्थिताः शेषा दश अधस्ताच्छेदः पंचदश, तेभ्यो दश विश्लिष्यंते, स्थिताः पंच आगतं पंचदशिक्यामकृत्स्नारोपणायां पंचको झोषः, तथा अशीतिशता स्थापनादिवसा विंशतिः शोभ्यते, जातं षष्टं शतं १६० ॥ ततः पंचविंशतिदिनाया आरोपणायाः संचयमासा ज्ञातुमिष्टा इति, पंचविंशत्या भागो हियते, तथा शेषा । दश छेदोऽधस्तान पंचविंशतिस्तस्या दश विश्लिष्यंते, स्थिताः पंचदश आगतं पंच विंशतिदिनायामारोपणायां पचो झोषः, एवं सर्वत्र भावनीयं; जत्थ पुण देइ सुद्धं, भागंारोवणाउ साकसिणा॥दोण्हपि गुणसु लद्धं इच्छियरुवणाए जइ मासा॥१८॥ यस्यां पुनरारोपणायामुपरितनो राशिः शुद्धं भागं प्रयच्छति, न किंचित् पश्चाद्यस्यावतिष्ठते, इति भावः सा आरोपणा कृत्स्ना भागहरणात् कृत्स्नेति प्रतिपत्तव्या, यथा विंशतिदिना, तथाहि केनापि पृष्टं विंशिका स्थापना विशिका चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना? उच्यते, अष्टादशभिर्मासैः, कथमेतदवसेयमिति चेत् ? उच्यते, षण्णां मासानामशीतं दिवसशतं, तेभ्यो विंशतिर्दिनानि, स्थापनाया विंशतिदिनान्यारोपणायाः शोध्यंते, जातं शेषं चत्वारिंशंशतं, तत इच्छियरुवणाए भए इति वचनात् , विशिकया आरोपणया भागो दियते, भागे च दृते उपरितनो राशिर्निर्लेपः, शुद्ध एषा कृत्स्नारोपणा लब्धाः सप्तमासाः, ततो दोण्डंपि गुणसुलद्धं इच्छियरुवणाए जइ मासा इति, वक्ष्यमाणवचनात् इयमारोपणा प्रागुक्तक्रमेण द्वाभ्यां मासाभ्यां निष्पन्नेति सप्तमासा द्वाभ्यां गुण्यंते, जाताश्चतुर्दशमासाः, ततो द्वौस्थापनामासौ चारोपणामासाविति समुदिताश्चत्वारः ते चतुर्दशसु प्रक्षिप्यंते, आगतं विशिका स्थापना विंशिका चारोपणा अष्टादशभिर्मा For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विमागः। श्री व्यव-] हारसूत्रस्य पीठिकानंतरः। IT ॥६ ॥ सनिष्पनेति, दोण्हंतु इत्यादि द्वयोरपि आरोपणायाः कृत्स्नाकृत्स्नयोर्लन्धुमीप्सिताया आरोपणाया यतिमासा यतिभिर्मासरीप्सितारोपणा निष्पवेति यावत् ततिभिर्गुणय, यद्येकेन मासेन निष्पना तत एकेन गुणय, अथ द्वाभ्यां मासाभ्यां निष्पन्ना तर्हि द्विकेनाप्यथ त्रिभिस्ततलिभिरित्यादि, अथवा द्वयोरप्यारोपणयोः कृत्स्नाकृत्स्नयोर्लन्ध, यतिमासास्तत इप्सितया आरोपणया गुणय, यदिप्रथमा तत एकेन गुण्यते, अथ द्वितीया ततो द्वाभ्यामथ तृतीया ततस्विभिरित्यादि, एतच्च प्रागपि भावितं, तदे- | वमशीतिशतात् स्थापनारोपणादिवसेषु शोधितेषु यच्छेषं तद्वक्तव्यतोक्ता, संप्रति स्थापनारोपणादिवसेभ्यो यथा मासा भाग- | च्छंति मासेभ्यो वा दिवसास्तथा प्रतिपादयति,दिवसा पंचहिं भइया दुरूवहीणाउ ते भवे मासा ॥ मासा दुरूव सहिया पंचगुणा तेभवे दिवसा॥१६॥ ____ स्थापनाया आरोपणाया वा दिवसा: पंचभिर्भज्यंते, पंचभिस्तेषां भागो ह्रियते इति भावः, ततो भागे द्रुत लब्धास्ते द्विरूपहीनाः क्रियते, ततो रूपद्वयं स्फेट्यते इति भावः, रूपद्विक वा स्फेटिते यदवशिष्यते, ते भवेयुर्मासा, यथा विशिंकायाः स्थापनाया दिवसा विंशति स्तेषां पंचभिर्भागो हियते, लब्धाश्चत्वारस्ते द्विरूपहीनाः क्रियते, स्थितौ द्वौ, आगतं विशिका स्थापना द्वाभ्यां मासाम्यां निष्पन्ना, तथा पाक्षिक्या आरोपणाया दिनानि पंचदश तेषां पंचभिभोगहरणं लब्धात्रयस्ते द्विरूपहीनाः क्रियते, स्थित एक आगतं पाक्षिकी आरोपणा एकन मासेन निष्पन्ना, विंशिकारोपणा विंशिका स्थापना च द्विमासनिष्पन्ना भावनीया, तृतीयायाः पंचविंशतिदिनाया आरोपणायाः दिवसाः पंचविंशतिस्तेषां पंचभिर्भागहारो, लब्धाः पंच ते द्विरूपहीनाः कृताः स्थितास्त्रयः, आगतं पंचविंशतिदिना, तृतीयारोपणा त्रिभिर्मासैनिष्पना एवं सर्वत्र भावनीयं, मासा For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | दुरूवसहिया इत्यादि, यतिमासाः स्थापनायामारोपणायां वाधिकृत करणवशाबन्धास्ते दिवसा नयनाय द्विरूपसहिताः क्रियते, तत पंचगुणास्ततो भवेयु यथोक्ता दिवसाः, यथा विंशिकायाः स्थापनाया वो मासौ तौ द्विरूपसहितो क्रियेते, जाताश्चत्वारस्ते पंचभिर्गुण्यंते, आगतं विंशिकायाः स्थापनाया विंशतिदिनानि तथा पाक्षिक्या प्रारोपणाया एको मासः, स द्विरूपसहितः क्रियते, जातात्रय स्ते पंचभिर्गुण्यंते, आगतं पाक्षिक्या प्रारोपणायाः पंचदश दिनानि तथा पंचविंशतिदिनाया पारोपणायास्त्रयो मासास्ते द्विरूपयुताः क्रियते, जाताः पंच ते पंचभिर्गुण्यंते, आगतं पंचविशतिदिनानि एवं सर्वत्र भावनीयं, तदेवं | करणान्यभिधायोपसंहारमाह, ठवणारोवणसहिया संचयमासा हवंति एवइया ।कत्तो किंगहियं तिय ठवणामासे ततो सोहे ॥१६॥ पूर्व ठवणारोवणदिवसे माणाउ विसोहइतु इत्यादि करणवशात् ये लब्धा मासास्तेऽनंतरोक्तकरणवशादानीता ये स्थापनारोपणा मासा स्तत्सहिताःक्रियते, ततः शिष्येभ्यः एवं प्ररूपय, अस्यां स्थापनायामस्यां चारोपणायामेतावंतः संचयमासाः, सर्वप्रायवित्तसंकलनमासा भवंति, तदेवं यतिभिर्मासैः प्रतिसेवितैर्या स्थापना आरोपणा च निष्पन्ना, तदेतत् प्रतिपादित मधुना तस्यां तस्यां स्थापनायामारोपणायां संचयमासानां मध्येकुतो मासात् किं गृहीतमिति प्रतिपादनार्थमाह, कत्तो इत्यादि -शिष्यः पृच्छति, तस्यां तस्यां स्थापनायामारोपणायां च संचयमासानां मध्ये कुतो मासात् किं गृहीतमत्र सूरिः करणमाह, ठवणामासे ततो सोहे, ततः संचयमाससंख्यातः स्थापनामासान् शोधयेत् शोधिते च सति ।। For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री म्यवहारसूत्रस्य पीठिकानंतरः। मौसो भवति। संचयमामा एकादश प्रत्यक्ता जाता दिनानि, कर ॥६६॥ दिवसेहिं जइहिं मासो निप्फन्नो हवई सव्व रूवाणं ॥ तइहिं गुणियाउ मासा, ठवणदिणदिणजुया उ छम्मासा ॥ १९२ ॥ सर्वासामारोपणानां यतिभिर्दिवसैर्मासो भवति, निष्पन्नस्ततिभिर्गुणितास्ते मासाः कर्तव्याः, पुनः स्थापनादिनयुक्तास्ततस्ते षण्मासा भवंति, यथा प्रथमायामारोपणायां त्रयोदश संचयमासास्तेभ्यः स्थापनामासौ द्वौ शोधितौ, स्थिताः पश्चादेकादश, अत्रारोपणायामको मासः, स च पंचदशभिर्दिनैर्निष्पन्न इति, ते एकादश पंचदशभिर्गुण्यंते, जात पंचषष्ठंशतं, ततो विंशतिदिवसाः स्थापनासत्काः प्रक्षिप्यते, जातं पंचाशीतं शतं पंचझोष इति ते त्यक्ता जाताः षण्मासाः आगतं द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि, शेषेभ्यस्त्वेकादशभ्यः पंचदश पंच दिनानि, केवलं तन्मध्यात्पंचझोषः कृतः, पंचदिनानि त्यक्तानीति भावः, झोषशन्दस्य तत्त्वतस्त्यागवाचित्वादत एव च यान्यमनि पंचदिनानि त्यक्तानि, तान्येव प्राक्राशिसमकरणार्थ प्रक्षिप्तानीति समकरणप्रक्षेपणीयो राशिझोषशब्देनोक्ताः, एवं सर्वत्र झोषभावना भावनीया, तथा विशिकायां स्थापनायां विंशिकायां चारोपणायामष्टादश किल संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ जाताः षोडश, अत्र विंशतिदिनारोपणा द्विमासेत्येकैको मासो दशभिर्दिननिष्पन्नस्ततस्ते षोडश दशभिर्गुण्यंते, जातं षष्टं शतं १६० ॥ ततः स्थापनादिवसा विंशतिः प्रतिप्यंते, जातमशीतं शतं आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः, शेषेभ्योपि षोडशेभ्यो मात्रतो दश दशेति तथा विंशिकायां स्थापनायां पंचविंशिकायां चारोपणायां त्रयोविंशतिः For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितो, जाता पश्चादेकविंशतिः, पंचविंशतिदिना चारोपणा त्रिभिर्मासैनिष्पनेत्येकैको मासः, स विभागैरष्टभिर्दिननिष्पत्रस्तत एकविंशतिरष्टभिर्गुणिता, जातमष्टपष्टं शतं त्रिमागगुणिते च लब्धाः सप्त तेपि तत्र प्रक्षिप्यंते, जातं पंचसप्ततं शतं तत्र विंशतिः स्थापनादिवसाः प्रक्षिप्यंते, जातं पंचनवतं शतं १६५ ॥ तत्र पंचदश दिनानि झोष इति तान्यपनीयंते, जातमशीतं शतमागतमत्र द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश रात्रिंदिवानि गृहीतानि, शेषेभ्यस्त्वेकविंशतिमासेभ्यो मात्रतः सत्रिभागान्यष्टावष्टौ रात्रिंदिवानि, केवलं तत्रापि पंचदश दिनानि झोपीकृतानीति, तदेवं स्थापनातः शेषमासेभ्यो मात्रतो यत् गृहीतं, तत्प्रतिपादितमधुना शेषमासेभ्यो यत् येभ्योविशेषतो गृहीतं तत् प्रतिपादनार्थ करणमाह ॥ रुवणाई जइ मासा, तइभागं तं करे तिपंचगुणं । सेसंच पंचगुणियं ठवणादिवसा जुया दिवसा ॥१९३।। ___ स्थापनामासेषु शोधितेषु यच्छेषमवतिष्ठते, तत् भारोपणायां यतिमासास्ततिभागं तावत्संख्याकभागं करोति, कृत्वा चायभागं त्रिपंचगुणं पंचदशगुणं करोति, शेषं तु समस्तमपि पंचगुणं एतच्चैवं द्रष्टव्यं, पाक्षिक्यादिवारोपणासु यदिपुनरेकदिना द्विदिना यावच्चतुर्दशदिना आरोपणा तदा यतिदिना आरोपणा ततिगुणं कुर्यात् , ततस्ते दिवसा स्थापनादिवसयुताः क्रियंते, ततो दिवसाः पएमासदिवसा भवंति, तद्यथा प्रथमायां स्थापनायां प्रथमायां चारोपणायां त्रयोदश संचयमासाः तेभ्यो द्वौ स्थापनामासौ शोधितौ जाता एकादश, भन्यं त अवते, अत्रायं वृद्धसंप्रदायः यद्येकसात् मासान् निष्पना आरोपणा, ततः प्रतिसेवितमासेभ्यः स्थापनाया आरोपणायाश्च मासाः शोधयितव्याः अथ द्वयादिमासे निष्पनारोपणा ततः प्रति For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः । । ७०।। | सेवितमासेभ्यः स्थापनामासा एवं शोध्यंते, नारोपणामासा इति ततः तन्मतेन द्वौ स्थापनामासावेकश्वारोपणामास इति त्रयः संचयमासेभ्यः त्रयोदशभ्यः शोध्यंते, जाता दशेति । तत्र स्वमते अधिकृतारोपणा एकमासनिष्पन्नेति एकादश भागेन क्रियते, एकभागकृतं च तत्तथारूपमेव भवतीति जाताः समुदिता एव ते एकादश, ततः तिपंच गुणितमिति वचनात् पंचदशभिर्गुण्यंते, जातं पंचषष्टं शतं ॥ १६५ ॥ तत्र स्थापना दिवसा विंशति प्रचिता जातं पंचाशीतं शतं ततः पंच रात्रिदिवान्यत्र झोषीकृतानीति तान्यपसार्यते, जातमशीतं शतं, मतांतरेण तु ते दशमासा एक भागीकृताः पंचदशभिगुण्यते, जातं पंचाशं शतं १५० ।। ततः स्थापना दिक्सा विंशति रारोपणा दिवसाः पंचदश प्रक्षिप्यंते, जातं पंचाशीतं शतं १८५॥ पंच दिनानि झोष इति तानि ततोऽपनीयंते, जातमशीतं दिवसशतमागतं, द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि, शेषेभ्यस्त्वेकादशमासेभ्य पंचदश पंचदश दिनानि यावत् पंच दिनानि झोषीकृत्वानि तथा विशिकायां स्थापनायां विंशिकायां चारोपणायामष्टादश संचयमासास्तेभ्यो द्वौ स्थापनामासावपनीती, जाताः षोडश, ततोवारोपणा द्वाभ्यां मासाम्यां निष्पन्नेति कृत्वा ते षोडश द्वाभ्यां भागाभ्यां क्रियते, एकतोप्यष्टावुपरितो प्यष्टावधः तत्रोपरितनमायमार्ग तिपंचगुणमिति वचनात् पंचदशभिर्गुणयेत् , जातं विशं शतं १२० ॥ अधस्तनास्त्वष्टौ सेसं च पंचगुणियमिति वचनतः पंचभिर्गुण्यंते, जातं चत्वारिंशत् ४० ॥ उभयमिलिते जातं षष्टं शतं १६० ।। अत्र स्थापनामासाभ्यां दश दश रात्रिदिवानि | गृहीतानि, अष्टाभ्यो मासेभ्यः पंचदश पंचदशान्येभ्यस्त्वष्टाभ्यः पंच पंचेति तथा विशिकायां स्थापनायां पंचविंशिकायां चारापणायां त्रयोविंशतिः संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ जाताः पश्चादेकविंशतिरत्रारोपणा त्रिभिर्मासैनिष्पन्ने ॥७०॥ For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ति कृत्वा ते एकविंशतिः संचयमासा स्विभागाः क्रियते, जातात्रयः सप्तकाः पुंजाः ततः प्रथम सप्ततिपंचगुणमिति वचनात् पंचदशभिर्गुण्यंते, जातं पंचोत्तरशतं तत्र पक्षो झोष इति पंचदश शोध्यंते, जाता नवतिः ६०॥ शेषौ च द्वौ भागौ सप्तको शेपं च पंचगुणमिति वचनात् , प्रत्येकं पंचभिर्गुण्यंते, जाता उभयत्र प्रत्येक पंचत्रिंशत् उभयमीलने जाताः सप्ततिः सा पूर्वराशौ प्रक्षिप्ता जातं षष्टयधिकं शतं १६० ।। अत्र विंशतिः स्थापनादिनाः प्रक्षिप्ता जातमशीतं शतमागतमत्र द्वाभ्यां स्थापपनीकृताभ्यां मासाभ्यां दश दश वासरा गृहीताः सप्तभ्यो मासेभ्यः पंचदश चतुर्दशभ्यो मासेभ्यः पंच पंच पंचदश वासराश्च झोषीकृता इति एवं सर्वत्र भावनीयं, तदेवं या स्थापना आरोपणा च यतिभिर्मासैः प्रतिसेवितै निष्पना यस्यां च स्थापनायामारोपणायां च संचयमासानां मध्ये यतो मासात् यत् गृहीतं तदेतत् सर्व प्रतिपादित मधुना यत्स्थापनाया आरोपणायाश्च मासानयनाय करणमुक्तं, दिवसा पंचहिं भइया इत्यादि तत् प्रथमस्थाने एवं सर्वात्मना व्यापि न द्वितीयादिषु स्थाने तेषु हि क्वचित्तदप्यस्ति, कचिदन्यथापि ततस्तत्रोमयं विवक्षुः प्रथमतस्तावदेव करणमाह ॥ दिवसा पंचहिं भइया, दुरूपहीणा य ते भवे मासा॥मासा दुरूवसहिया पंचगुणा ते भवे दिवसा ।१९४ अस्या व्याख्या पूर्ववत् । जत्थ य दुरूवहीणं न होज भागं च पंचहिन दिजा । तेहिं ठवणरूवणा मासो एगोउ ते चेव ॥१६॥ यत्र पुनः स्थापनासु आरोपणासु च पंचदिनादिकासु पंचभिर्भागे हृते यलब्धं तद्विरूपहीनं भवेत् , पंचदिनादिकासु For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका:नंतरः। ॥ ७१॥ नवदिन पर्यतासु योरेव रूपयोरसंभवात् , दशादिकासु चतुर्दशदिन पर्वतासु द्विहीनरूपतायां शून्यतापत्तेः, यदिवा यत्सु द्वितीयो स्थापनास्वारोपणासु चैकदिनादिषु चतुर्दिनपर्यंतासु पंचभिर्भागमुपरितनो राशि दद्यात् स्तोकत्वात् , तत्र तासु स्थाप- विभागः। नास्वारोपणासु चैको मासो द्रष्टव्यः ॥ दियाउ ते चेवत्ति-दिनान्यपि तान्येव यान्युपात्तानि न पुनर्माससंख्यां द्विरूपसहिता कृत्वा पंचभिश्च गुणयित्वा दिनान्यानेतन्यानीति भावः, अथ कियंतो दिवसाः स्थापनायामारोपणायां च प्रागुक्तकरणमंतरणेव मेवैकमान्मासात् प्रतिपत्तव्याः ? तत्र माह ॥ एकादीया दिवसा नायव्वा जाव होंति चउदसो। एकातोमासातो निप्फन्ना परतो दुगहीणा ॥१९६॥ ____एकस्मान्मासात निष्पना दिवसा एकादयो ज्ञातव्या, यावत्त्वतुर्दश भवंति, किमुक्तं भवति, एकदिनादिकाश्चतुर्दशदिनपर्यताः स्थापना आरोपणाच दिवसा पंचहिं भइया, इत्यादि करणप्रयोगमंतरेणैवमेव एकस्मान् मासात्प्रतिपत्तव्या इति, परतो दुगहीणत्ति, परतः पंचदशदिनादिकासु स्थापनाखारोपणासु च दुगहीणत्ति पदैकदेशे पदसमुदायोपचारात् दिवसा, पंचहि भइया, दुरूवहीणा इति करणतो मासाः प्रत्येतव्याः, तत्रैव प्रकारांतरमाह ।। जइ वा रूबहीणे कयंमि होज्जा जहिं तु श्रागासं॥ तत्थवि एगो मासो, दिवसो ते चेव दोहंपि॥१९७॥ यदिवेति प्रकारांतरेण तच्च प्रकारांतरमिदं पूर्व दशदिनादिकासु चतुर्दशदिनपर्यतासु द्विरूपहीनतया एवासंभवत एको मास उक्तो, यदिवा भवतु तत्र द्विरूपहीनता तथाप्येतत् करणवशात्तत्रैको मासः प्रतिपत्तव्य इति, तदेव करणमाह ।। दुरूव- 10॥ ७१॥ For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हीणे इत्यादि यत्र यासु दशदिनादिकासु चतुर्दशदिनपर्यतासु पंचभिर्भागे हृते यल्लब्ध, तस्मिन् द्विरूपहीने कृते सति भवेदाकाशं शून्यं, तत्राप्येको मासो द्रष्टव्यः, दिवसा मपि द्वयानां स्थापनारोपणानां त एव ज्ञेया, ये उपात्ता नतु प्रागुक्तकरणवशतो माससंख्यात भानेतव्या इति भावः । अथ यत्रोत्कृष्टा स्थापनारोपणा वा तत्र स्थापनारोपणाभ्यामेव पक्षां मासाना परिपूर्णभवनात् उवणारोवणदिवसे माणाउ विसोहातु जं सेसमित्यादि करणं न प्रवर्तते, तदप्रवृत्तौ च कथं संचयमाससंकलनं कर्तव्य तत आह ॥ उकोसा रुवणाणं मासा जे होंति करणनिविट्ठा॥ते ठवणामासजुया संचयमासाउ सव्वासिं ॥१९८॥ सर्वासामुत्कृष्टानामारोपणानां ये मासा भवंति, करणनिर्दिष्टाः दिवसा पंचहि भइया इत्यादिना आरोपणाकरणन निर्दिष्टास्ते स्थापनामासयुताः स्थापनायां ये करणवशतो लन्धा मासाः संयुक्ताः संचयमासा द्रष्टव्याः; यथा विंशिकायर्या स्थापनायां षष्टदिनशतायामारोपणायां द्वात्रिंशन्मासाः तथाहि स्थापनायां द्वौ मासौ लन्धौ, तौ च प्रागेव भावितो, आरोपणाया: पंचभिर्भागो हियते, लब्धा द्वात्रिंशत् सा द्विरूपहीना क्रियते जाता त्रिंशत् स्थापनामासौ तत्र प्रक्षिप्तावागतं द्वात्रिंशत् प्रतिसेविता मासाः, अथात्र कुतो मासात् किं गृहीतं ? उच्यते, द्वौ द्वात्रिंशतः संचयमासेभ्यः स्थापनामासौ शोध्येते, स्थिताः पश्चात् त्रिंशन्मासाः तत इयमारोपणा त्रिंशता मासैनिष्पना त्रिंशत्तमा चेति त्रिंशद्भागाः क्रियते, आगत एकैकसिन् भागे एकैको मासः, तत्र प्रथमो भागः पंचदशभिर्गुण्यते, जाता पंचदश, शेषा एकोनत्रिंशत् पंचभिर्गुण्यते, जात पंचचत्वारिंशत्शतं १४५ ।। उभयमीलने पष्टं शतं १६० । तत्र स्थापनादिवसा विंशतिः प्रचिप्ता जातमशीतं शतमागतमत्र द्वाभ्यां For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका - नंतरः । ।। ७२ ।। ******** ***--* www.kobatirth.org स्थापन कृताभ्यां मासाभ्यां दश दश दिवसा गृहीताः, एकस्मात् पंचदश शेषेभ्यः पंच पंचेति एवं सर्वत्र भावनीयं तत्र प्रथमं स्थाने यावती प्रथमा स्थापना यावती च प्रथमारोपणा यावंतश्च तत्र संचयमासास्तदेतत्प्रतिपादयति, पढमा ठवणा वीसा पढमा श्रारोवणा भवे पक्खे || तेरसहिं मासेहि पंचउ राइंदिया झोसो ॥१६६॥ प्रथमे स्थाने प्रथमा स्थापना विंशिका विंशतिदिना प्रथमा चारोपणा भवति, पक्षः पक्षप्रमाणा एषा स्थापनारोपणा च त्रयोदशभिर्मासैर्निष्पन्ना, तथा एषारोपणा अकृत्स्ना ततोऽवश्यमस्यां झोषोऽभूदिति, झोपपरिमाणमाह, पंचरात्रंदिवानि झोपः एतद्विषया भावना प्रागेव कृता, न भूयोपि क्रियते, अधुना प्रथमे स्थाने एव प्रथमस्थापनाया द्वितीयारोपणायाश्च यावद्दिना भवंति यावद्भिश्च संचयमासैरेषा स्थापनारोपणा च निष्पन्ना तदेतत् प्रतिपादयति, - Garaणा वसा, बिइया श्रारोवणा भवे वीसा । श्रठारसमासेहिं एसा पढमा भवे कसिणा ॥ २०० ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रथमे स्थाने प्रथमा स्थापना विंशतिर्द्वितीया आरोषणा भवेद्विंशिका विंशतिदिना एषा स्थापना आरोपणा च निष्पन्ना अष्टादशभिर्मासैरेषा चारोपणा कृत्स्नभागहरणात् कृत्स्ना प्रथमा च सर्वासां कृत्स्नारोपणानामिति, एतद्विषयापि भावना प्रागेवकृतेति न भूयः क्रियते, संप्रति प्रथमे स्थाने प्रथमायां स्थापनायां यावद्दिना तृतीया आरोपणा यतिभिश्व संचयमासैस्ते उभे निष्पने तत् प्रतिपादयति, - पढमा वा वीसा तया आरोवणा उ पणवीसा ॥ तेवीसा मासेहिं पक्खोउ तहिं भवे झोसो ॥ २०९ ॥ For Private and Personal Use Only @***@**O***@**O*→→***« द्वितीयो विभागः। ॥ ७२ ॥ Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम स्थाने एव प्रथमा स्थापना विंशतिदिना तृतीया चारोपणा पंचविंशतिदिना एषा प्रथमा स्थापना तृतीया *चारोपणा त्रयोविंशतिभिर्मासैनिधना. इयमप्यकृत्स्नारोपणा इति झोमोत्राभूत अतो झोपपरिमाणमाह पक्षस्तत्र तस्यां तृतीयायामारोपणायां झोष इति विशेषः स्थापनारोपणानां दिनपरिमाणे संचयपरिमाणे वेति, देशपरिमाण माह ।। एवं एया गमिया. ग्गहातो होति पाणुपवीए। एएण कमेण भवे चत्तारिसयाउ पणट्रा ॥ २०२॥ एवमुक्तेन प्रकारण एमोऽनंतगेदितो दिनमानादिलक्षणो गमः प्रकारो यामां ता एतदमिका गाथा भवत्यानुपूर्व्यानुक्रमेणाऽन्यापि ज्ञातव्या, यथा ॥ पढमा ठवणा वीसा चोत्था आरोवणा भवे तीमा ।। छब्बीमा मासेहिं वीसइराइंदिया झोपा ॥ १ ॥ इत्यादिः अथानन प्रकारेण कियत्संख्याका गाथा अनुगंतव्याः तत आह, एएणेत्यादि एतेन क्रमेण चत्वारिशतानि पंचपष्टानि गाथानां भवंति, इयमत्र भावना विंशिकां स्थापनाममुंचता पंच पंच आरोपणायां प्रक्षिप्ताः तावनेतव्यं, यावदंतिमा आरोपणा एतासु संचयमासानयनाय प्रागुक्तकरणलक्षणं प्रयोक्तव्यं, तद्यथा अशीतात् दिवमशतात् प्राक् स्थापनारोपणादिवसाः शोधयितव्याः, ततो यच्छेपमवतिष्ठते, तस्याधिकृताया आरोपणाया भागो हर्त्तव्यस्तत्र यदि शुद्धं भाग न प्रयच्छति, ततो यावता प्रक्षिप्तेन परिपूर्णो भागः शुद्ध्यति, तावन्मात्री झोपः प्रक्षेपणीयः, तत्प्रक्षेपानंतरं बच भागे हृते ये लब्धा मासास्ते यतिभिर्मासैरारोपणा निष्पन्नाः ततिभिर्गुणयितव्यास्ततः स्थापनारोपणामामा अपि तत्र | प्रक्षिप्यंते, ततः समागच्छति प्रतिसेवितमासपरिमाणमिति कृत्यामासात् किं गृहीतमित्यस्यामपि जिज्ञासायां संचयमासेभ्यः प्रथमं स्थापनामासाः शोधयितव्यास्ततः शेषा ये मासास्तिष्ठति, यतिभिर्मासनिष्पन्ना यत्संख्याका वा आरोपणा तातो For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie द्वितीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। ॥७३॥ भागाः कर्त्तव्याः, तत्र प्रथमो भागः पंचदशभिर्गुणयितव्यः, शेषाः सर्वे पंचभिर्गुणनीयाः एते सर्वेपि दिवसा एकत्र मीलयितव्याः; यश्चझोषः प्रक्षिप्तः स शोधयितव्यः ततः स्थापनादिवसाः प्रक्षेपणीयाः; आगतफलमप्येवं कथनीयं, यतिभिदिवसः स्थापनामासो निष्पन्नस्ततिदिवसाः स्थापनीकृतेभ्यो मासेभ्यः प्रत्येकं गृहीता यावंतश्च मासाः पंचदशभिर्गुणितास्तावद्भ्यः पंचदशशेषेभ्यः पंच पंचेति एवं पंचविंशिकायामपि स्थापनायां पाक्षिक्यादय आरोपणा द्रष्टव्याः, यावच्चरमा पंचपंचाशद्दिनशतमाना त्रिंशत्कायां स्थापनायां पाक्षिक्यादय आरोपणा यावत् पंचाशद्दिनशतमाना एवं तावत् यावच्चरमायां स्थापनायां पंचपष्टिदिनशतमानायां पाक्षिक्येकारोपणा एतासु च पूर्वभणितेन प्रकारेण चत्वारिंशतानि पंचषष्टाधिकानि गाथानां कर्त्तव्यानीति प्रथमं स्थापनारोपणास्थानं समाप्तं ।। संप्रति द्वितीयं स्थापनारोपणास्थानं प्रतिपिपादयिषुरिदमाह ।। तेत्तिसं ठवणपया तेत्तीसारोवणाए ठाणाई: ठवणाणं संवेहो, पंचेव सयाउ एगट्रा ॥ २०३ ॥ द्वितीय स्थाने त्रयस्त्रिंशत् स्थापनापदानि, त्रयस्त्रिंशच्चारोपणायाः स्थापनापदानि एतच्च प्रागेव भावितमिति न भूयो भाव्यते, संप्रति संवेधपरिमाणमाह, ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः सर्वसंख्यया भवति, पंचशतान्येकषष्टानि एकषष्टयधिकानि ॥ ५६१ ।। कथमेतदवसातव्यमिति चेदुच्यते, इह संवेधसंख्यानयनाय प्रागुक्ता गच्छोत्तरसोबग्गे इत्यादि करणगाथा गच्छश्चात्र त्रयस्त्रिंशत् तथाच गच्छानयनाय पूर्वसरिप्रदर्शितेयं करणगाथा, ठवणारोवणविजुया छम्मासा पंचभागभइया जे॥रूवजुया ठवणपया तिस चरिमा देसभागेको॥२०॥ ॥७३॥ For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न अस्या व्याख्या-परमां मासानां समाहारः षण्मासं, तस्मात् षण्मासात् स्थापनारोपणदिवसविरहितात् तदनंतरं पंचभागसक्तात् ये लब्धास्ते रूपयुताः मंतो यावंतो भवंति, एतावंति स्थापनापदानि एतावान् तत्र गच्छ इति भावः, एतच्च त्रिष्वायेषु स्थानेषु द्रष्टव्यं, चरमेपि स्थाने एष एवादेशः, केवलमेकेन भागो हर्त्तव्यः, एष गाथाक्षरार्थः भार्वार्थस्त्वयं प्रथम स्थाने प्रथमा स्थापना विंशतिदिना प्रथमा चारोपणा पंचदशदिना उभयमीलने दिनानि पंचत्रिंशत्तानि षण्मास| दिवमेभ्योऽशीतशतप्रमाणेभ्यः शोध्यंते. जातं पंचचत्वारिंशंशतं, तस्य पंचभिर्भागो ह्रियते, लब्धा एकोनत्रिंशत् सा रूपयुता क्रियते, जाता त्रिंशत् आगतं प्रथम स्थाने त्रिंशत् गच्छः, तथा द्वितीय स्थाने प्रथमा स्थापना पंचदशदिना प्रथमा चारोपणा पंचदिना उभयमीलने जातानि दिनानि विंशतिः, षण्मामदिवसेभ्यो अशीतशतप्रमाणेभ्यः शोध्यंते, जातं पष्टिशतं १६० ॥ तस्य पंचभिर्भागो हियते, लब्धा द्वात्रिंशत् सा रूपयुता क्रियते, जाता त्रयस्त्रिंशत् , आगतं द्वितीय स्थाने | त्रयस्त्रिंशत् गच्छः. उत्तरमेकः आदिरप्येकः अत्र भावना प्रागुक्तानुसतव्याः, तत्र गच्छस्त्रयस्त्रिंशत् एकेन गुण्यते, एकेन गुणितं तदेव भवतीति जातात्रयस्त्रिंशदेवसा उत्तरेणैकेन हीना क्रियते, जाता द्वात्रिंशत् तत्रादिममेककलक्षणं प्रक्षिपेत् जाता | भूयस्त्रयस्त्रिंशत् एतदंतिमं धनं, एतच्चांतिम धनमादिना एककेन युतं क्रियते, जाता चतुस्त्रिंशत् , सा गच्छार्धेन गुणयितव्या, तत्र गच्छराशेविषमत्वात् परिपूर्णमधं न लभ्यते इति चतुस्त्रिंशदर्ध क्रियते, जाता सप्तदश, ते गच्छेन परिपूर्णेन गुण्यंते, जातानि पंचशतान्येकषष्टानि ५६१ ॥ संप्रत्यस्मिन् द्वितीये स्थाने कतिदिना प्रथमा स्थापना कतिदिना च प्रथमारोपणा सा | च प्रथमा स्थापनारोपणा च कतिभिः संचयमासैः प्रतिसेवितैर्निष्पन्नत्येतत् प्रतिपादयति, For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका 5नंतरः । !! ७४ ॥ **** www.kobatirth.org पढमा वा पक्खो पढमा धारोवणा भवे पंच ॥ चोत्तीसा माहिं एसा पढमा भवे कसिणा ॥२०५॥ Acharya Shri Kailassagarsuri Gyanmandir द्वितीय स्थाने प्रथमा स्थापना पक्षः, पक्षप्रमाणा प्रथमारोपणा भवति, पंच पंच पंचदिना एपा स्थापनारोपणाच निपन्ना चतुस्त्रिंशता मासैः प्रतिमेवितैः कथमिति चेदच्यते षण्मासानां दिवमाः अशीतं शतं तस्मात् ठवणारोवणादिवसे मागाउ विमोहत्तुमिति वचनात् स्थापना दिवसाः पंचदश आरोपणा दिवसाः पंच उभयमीलने विंशतिः शोध्यंते, जातं षष्टं शतं १६० ।। ततोऽधिकृतया पंचकलक्षणया आरोपणया भागो हियते, लब्धा द्वात्रिंशन्मामाः राशिचात्र निर्लेपः शुद्ध इत्येषारोपणा कृत्स्ना, तथा चाह, एषा आरोपणा भवति कृत्स्ना कृत्स्नभागहरणात् सा चान्यासां कृत्स्नारोपणानां प्रथमा स्थापनादिवसानां च मासानयनाय पंचभिर्भागो हियते, लब्धास्त्रयः ते द्विरूपहीनाः क्रियते. जात एककः आगत एको मासः आरोपणायामप्येको मासो लब्धः, जन्थ उ दुरूवहीनं न हो इत्यादि वचनात् ततः एकः स्थापनामास एक आरोपणामास इति द्वौ मासौ तौ पूर्वराशौ प्रक्षिप्येते, आगतं चतुस्त्रिंशन्मासाः प्रतिसेविताः अथ कुतो मासात् किं गृहीतं ? उच्यते, चतुस्त्रिंशतः प्रतिसेवितमासेभ्यः एकः स्थापनामासः शोध्यते, जातास्त्रयस्त्रिंशत् ते आरोपणया पंचदिनमानया भागे हृते लब्धा इति पंचभिर्गुण्यंते, जातं पंचषष्टिशतं १६५ ।। तत्र स्थापनादिवसा पंचदश प्रक्षिप्ता जातमशीतं शतमागतमेकस्मात् स्थापनीकृतान्मासात् पंचदश दिनानि गृहीतानि शेषेभ्यस्तु पंच पंचेति, अधुना द्वितीये स्थाने प्रथमायां स्थापनायां यावहिना द्वितीया रोपणा यतिभिश्व मंचयमासैः प्रतिसेवितैः प्रथमा स्थापना द्वितीया चारोपणा निष्पन्ना, तदेतत्प्रतिपादयति, For Private and Personal Use Only द्वितीयो विभागः । ॥ ७४ ॥ Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * पढमा ठवणा पक्खो, वितीया आरोवणाया भवे दसेउ॥ अटारसमासेहिं पंचयराइंदिया झोसो ॥२०६॥ * द्वितीय स्थाने प्रथमा स्थापना पक्षो द्वितीया चारोपणा देशदशदिना भवंति. एषा च स्थापना आरोपणा च अष्टादशमासैः प्रतिसेवितैर्निष्पन्ना, तथाहि अशीतात् दिनशतात् स्थापनादिवसाः पंचदश आरोपणादिवसा दश उभयमीलने पंचविंशतिः शोध्यंते, जातं पंचपंचाशतं शतं १५५॥ ततोधिकृतया दशदिनया रोपणया भागो ह्रियते तत्र शुद्धो भागो न शुद्धयति, पंचसु प्रक्षिप्तेसु शुद्ध्यतीति, पंचकोत्र झोषः तथाचाह-पंचरात्रिंदिवानि झोष इति लब्धाः पोडशमासाः स्थापनायां च प्रागुक्तप्रकारेणैको माम आरोपणायास्तु दशदिनात्मिकायाः पंचभिर्भागो हियते, लब्धौ द्वौ तौ रूपहीनौ कृती, जातं शून्यं, लब्ध एको मासः, जइबादुरूवहीणे कयम्मि होजा जहिं तु आगास, तत्थवि एगो मासो इति वचनात् तौ द्वावपि मासौ पूर्वराशौ प्रक्षिप्येते, आगतमष्टादश मासाः प्रतिसेविताः। अथ कुतो मासात् किं गृहीतं ? उच्यते षोडशमासेभ्यो दश दशरात्रिंदिवानि, पंच झोषीकृतानि स्थापनामासात् पंचदश आरोपणामासाद्दशकप्रत्यय इति उच्यते, षोडश दशभिर्गुणितो जातं षष्टं शतं १६० ॥ पंच झोषीकृतास्ततः शोध्यंते, जातं पंचपंचाशं शतं, ततः स्थापनादिवसाः पंचदश आरोपणादिवसा दश उभयमीलने पंचविंशतिः प्रक्षिप्यंते जातमशीतं शतं । पढमा ठवणा पक्वो. तइया आरोषणा भवे पक्खो।। बारसहिं मासेहिं एसा विइया भवे कसिणा ॥२०७॥ द्वितीय स्थाने प्रथमास्थापना पक्षस्तृतीया चारोपणा भवति पक्षः एषा स्थापना आरोपणा च द्वादशभिर्मासैनिष्पन्ना, For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir ite-Mk द्वितीयो विभागः श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥७ ॥ RAK+ N कथमवसीयते इति चेदुच्यते, अर्शाता दिवसशतात् स्थापनादिवसाः पंचदश आरोपणादिवसाश्च पंचदश उभयमीलने त्रिं- शत् शोधिता जात पंचाशं शतं १५० ॥ ततोऽधिकृतया पंचदशदिनया आरोपणया भागो हियते, लब्धा दशमामाः प्रागुक्तप्रकारेण चैकोमासः स्थापनाया आरोपणायां मासमिति द्वौ मासौ तत्र प्रक्षिप्तो, आगतं द्वादशमासैः प्रतिसेवितैनिष्पन्ना, अथ कुतो मामात किं गृहीतमुच्यते, एकैकस्मात् पंचदश वासराः तथाहि द्वादश मासाः, पंचदशभिर्गुणिता जातमशीतं शतमिति । एवं एया गमिया गाहातो हुंति आणुपुवीए ॥ एएण कमेण भवे, पंचेव सयाउ एगठ्ठा । २०८ ॥ ___ एवमुक्तप्रकारेण एततगमिका अनंतगेक्तप्रकारा गाथा आनुपूर्व्या क्रमेण भवन्यन्या अपि ज्ञातव्याः, कियत्कियत संज्या- | कास्ता एतेन क्रमेण ज्ञातव्या इत्याह एतेन क्रमेण भवंति. पंचशतान्येकषष्ठानि गाथानामिति. इयमत्र भावना पाक्षिकी स्थापनाममुंचता आरोपणायां च पंच पंच प्रक्षिपता तावन्नेतव्यं, यावत्रयस्त्रिंशत्तमा पंचषष्ठदिनशतमाना आरोपणा, ततो विंशतिदिनां स्थापनाममुंचता पंचाहिकायामारोपणायां पंच पंच प्रक्षिपता तावद्तव्यं. यावत् द्वात्रिंशत्तमा षष्टदिनशतमाना भारोपणा. एव स्थापनासु पंच पंच प्रचिपता आरोपणासु चैकैकं स्थानमुपरितनभागात परिहरता तावन्नेतव्यं, यावद्गाथानां पंचशतान्येकषष्टानि भवंति, द्वितीय स्थापनारोपणायां स्थानं समाप्त, संप्रति तृतीय स्थापनारोपणास्थानं प्रतिपादयन्निदमाह ॥ पणतीसं ठवणपया पणतीसा रोवणाई ठाणाइं । ठवणाणं संवेहो छच्चेव सया भवे तीसा ॥२०६ ।। Y-Ko-dake-NIR- For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******084404**** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीय स्थाने पंचत्रिंशत् स्थापनापदानि पंचत्रिंशच्चारोपणायाः स्थानानि पदानि एतदपि पूर्वमेव भावितं संप्रति संवेधपरिमाणमाह. ।। ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः सर्वसंख्यया भवति, षट्शतानि त्रिंशानि ६३० ॥ एतानि च गच्छोत्तर संवग्गो इत्यादि करणवशादानेतव्यानि तत्रगच्छः पंचत्रिंशत् कथमिति चेदुच्यते, ठवणारोवणविजुयाइत्यादि करणवशात् तथाहि अशीतात् शताद पंच दिनानि प्रथमास्थापनायाः पंच दिनानि प्रथमारोपणाया उभयमीलने दश शोध्यंते, जातं सप्ततं शतं १७० तस्य पंचभिर्भागां हियते लब्धा चतुस्त्रिंशत् सा रूपयुता क्रियते, आगतः पंचत्रिंशत् गच्छः उत्तरमेक आदिरप्येकः ततः पंचत्रिंशदेकेन गुण्यते, एकेन गुणितं तदेव भवतीति जाता पंचत्रिंशदेव सा उत्तरेणैकेन हीना क्रियते, जाता चतुस्त्रिंशत् तत्रादिमेकं प्रक्षिपेत् भूयोऽभवत्पंचत्रिंशत् एतदंतिमधनमंतिकस्थाने परिमाणं एतत् आदियुतं क्रियते, जाता षट्त्रिंशत् गच्छार्धेन गुणयितव्या, तत्र गच्छराशिर्विषमत्वात् परिपूर्ण अर्ध न ददातीति षट्त्रिंशदद्धक्रियते जाता अष्टादश शेते गच्छेन परिपूर्णेन गुण्यते जातानि षट्शतानि त्रिंशदधिकानि संप्रत्यस्मिन् तृतीये स्थाने कियदिना प्रथमा स्थापना कियद्दिना च प्रथमारोपणा सा च स्थापनारोपणा च कियद्भिः संचयमासैः प्रतिसेवितै- निष्पन्नेत्येतदभिधित्सुराह ॥ पढमा ठवणा पंच उ. पढमा श्रारोवणा भवे पंच । छत्तीसा मासेहिं एसा पढमा भवे कसिणा ॥ २९०॥ तृतीये स्थाने प्रथमा स्थापना पंच पंचदिनप्रमाणा प्रथमा आरोपणा भवति पंच पंचदिना एषा स्थापना आरोपणा च निष्पन्ना षट्त्रिंशता मासैः प्रतिमेवितैः कथमिति चेदुच्यते, अशीतात् शतात् पंच स्थापनादिवसाः पंच आरोपणादिवसाः For Private and Personal Use Only -10-10K+-***-*-*+KX Xk Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः ।। उभयमीलने दश शोधिता जातं ममतं शतं १७० एतस्य पंचदिनाया आरोपणाया भागो ह्रियते, लब्धाः चतुर्विशन् मामाः एकस्थापनायां पूर्वप्रकारेण मास एक आगेपणायामिति द्वौ मासौ तत्र प्रक्षिप्ती जाताः पत्रिंशन्मामाः अथ कुतो मानात् किं गृहीत मुच्यते. प्रतिमेवित मामेभ्यः पद त्रिंशदेकः स्थापनामासः शोधिते जाता पंचत्रिंशत् यद्येकद्वि व्यादिना आरोपणा पंचदिना दशदिना वा ततस्तयवारोपणया संचयमासा गुण्यंते, इति वचनादत्र पंचदिना रोपणेति पंचभिर्गुण्यंत जात पंचसप्ततं शतं १७५ ।। स्थापनादिनाश्च पंच तत्रैव प्रक्षिप्ता जातमशीतं शतमागतमेकम्मान मामान पंच पंच रात्रिंदिवानि गृहीतानि अत्र भागः शुद्धः पतित इति कृत्नपारोपणा सर्वासां च कृत्स्नागेपणानामावेति । प्रथमा तथा चाह एमा पढमा भवे कसिणापढमा ठवणा पंचउ, बिडया यारोवणा भवे दसउ । एगुगावीसमारहि, पंचहिं राइंदिया झोसो।२११॥ तृतीये स्थान प्रथमा म्यापना पंचपंचदिना द्वितीया आरोपणा भवति दशदशदिना एषा प्रथमा स्थापना द्वितीया चारोपणा निष्पन्ना, एकोनविंशत्था मासैःप्रतिसेवितः । तथाहि अशीतात् शतात् पंच स्थापनादिवसा दशआरोपणादिवसाः उभयमीलने पंचदश शोध्यंते, जातं पंचपष्टं शतं १६५ ॥ अस्य दशभिभागो वियते, तत्र परिपूर्णो भागो न पततीति पंच गत्रिंदिवानि झोप प्रक्षिप्यते तथाचाह । पंचराइंदिया झोसो, झोपेच प्रक्षिप्ते लन्धाः सप्तदम मासाः एकः स्थापनाया मास एक आरोपणाया इति द्वौ मासी तत्र प्रक्षिप्तौ जाता एकोनविंशतिरागतमकोनविंशत्या प्रतिमविर्तमसिनिष्पन्नति ॥ अथ कुतो मामात् कि गृहीतमुच्यते, प्रतिमेवितमासेभ्य एकोनविंशतेरेकः स्थापनामामः शोधितो. जाता अष्टादश मासाः अत्र दशदिनागपणेति ॥ ७६ ।। Far Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशभिर्गुण्यंते जातमशीतं शतं, पंच वासरा झोप इति पंच नतोऽपसारिता जानं पंचमततं शतं, अत्र स्थापनादिवसाः पंच प्रक्षिप्ता जातमशीतं शतं आगतं, स्थापनीकृतात् मासात् पंच गत्रिंदिवानि गृहीतानि, पंच झोपीकृत्यशेषेभ्यो दश दश गत्रिंदिवानीति, पढमा ठवणा पंचउ तइया धारोवणा भवे पक्खो । तेरसहिं मासहि पंचउ राइंदिया झोसो।।२१२॥ तृतीय स्थान प्रथमा स्थापना पंचपंचदिना, तृतीया चारोपणा भवति पक्षः, पक्षप्रमाणा एषा प्रथमा स्थापना, तृतीया चारोपणा त्रयोदशभिः प्रतिसेवितमासनिष्पन्ना, तथाहि अशीतात् दिवसशतात पंच स्थापनादिवसाः पंचदश आरोपणादिवसा, उभयमीलने विंशतिः शोध्यंते, जातं षष्टं शतं १६० ॥ तम्याधिकृनया पंचदशदिनया आरोपणया भागो हियते. तत्र शुद्धा भागो न पततीति पंच झोषः प्रक्षिप्यते, तथा चाह, पंचउ राइंदिया झोसा झोप च प्रक्षिप्ते लब्धा एकादश एकः स्थापनाया मासः, एक आरोपणाया इति द्वौ मासी तत्र प्रक्षिप्ता वागतं त्रयोदशभिर्मासैः प्रतिसेवितर्निष्पन्ना, अथ कुतो मासात किं गृहीतमुच्यते, प्रतिसेवितमामेभ्यस्त्रयोदशभ्य एकः स्थापनामासः शोधितः स्थिताः पश्चात् द्वादश आरोपणा एकमासनिपन्नेत्येकभागीक्रियते. आद्यश्च भागः पंचदशभिः किल गुणयितव्य इति. पंचदशभिस्ते द्वादशापि गुण्यंते, जातमशीतं शतं, पंच झोष इति ततोऽपनीयंते. जात पंचमततं शतं, तत्र पंच स्थापनादिवमाः प्रक्षिप्यंते, जातमशीतं शतमागतमत्र स्थापनीकृतान्मासात पंच दिवसा गृहीताः शेषेभ्यस्तु द्वादशमासेभ्यः पंच झोषीकृत्य पंचदश पंचदशेति, एवं ए गमिया गाहायो होति आणुपुबीए ॥ एएण कमेण भवे. कच्चेच सथाई तीसाइं ॥२१३।। For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकाडस्नतः । ॥ ७७॥ एवमुक्तेन प्रकारेण एतद्गमिका अनंतरोदितगमा गाथा आनुपूर्व्या क्रमेणान्या अपि भवंति ज्ञातव्याः कियन्संख्याका || द्वितीयो इत्याह. एतनानंतरोदितेन क्रमेण भवंति गाथानां षष्टशतानि त्रिंशानि. किमुक्तं भवति, पंचदिनां स्थापनाममुंचतारोपणायां च विभागः। यथोत्तरं पंच पंच प्रक्षिपता तावद् गंतव्यं, यावत् पंचत्रिंशत्तमा पंचसप्तत शतदिना आरोपणा पुनर्दशदिनां स्थापनां कृत्वा यथोक्तप्रकारेण तावन्नेयं यावच्चतुस्त्रिंशत्तमा सप्ततदिनशतारोपणा एवं स्थापनासु पंच पंच प्रक्षिपता आरोपणास्वेकैकमुपरितनं स्थान हापयता तावन्नयं यावत् गाथाना पदशतानि त्रिंशदधिकानि भवंति, तृतीय स्थापनारोपणास्थानं समाप्तः संप्रति चतुर्थ स्थापनारोपणास्थानं प्रतिपिपादयिषुरिदमाहः॥ अउणासीयं ठवणाण सयं आरोवणावि तह चेव ॥सोलस चेव सहस्सा दसोत्तरसयं च संवेहो ॥२१॥ चतुर्थे म्थाने एकोनाशीतं स्थापनानां स्थापनापदानां शतं भवति, आरोपणाया अपि तथैव ज्ञातव्यं, किमुक्तं भवति, आरोपणानामपि पदानां शतमेकोनाशीतं भवतीति, एतच्च प्रागेव भावितं, संप्रति संवेधपरिमाणमाह, स्थापनानामारोपणाभिः सह संबंधे संयोगाः षोडश सहस्राणि दशोत्तरं शतं १६११० भवंतीति एव संख्याकाश्च संवेधा गच्छोत्तरं संवग्गे इत्यादि करणवशादानेतव्यः । गच्छश्चात्र एकोनाशीतं शतं, तथाहि अशीतात् शतात् प्रथमस्थापना दिवस एकः प्रथमारोपणादिवस एक इत्युभयमीलने द्वौ शोधितौ, जातमष्टसप्ततं शतं तस्य चरमादेसभागेक्को इति वचनादेकेन भागो ड्रियत, लब्धमष्टसप्ततमेव शतं तत्र रूपं प्रक्षिप्तं जातमेकोनाशीतशतं उत्तरमेक आदिरप्येकस्तत्र गच्छ एकोनाशीतशतलक्षण उत्तरेणकेन गुण्यते. जातं तदेव एकोनाशीतं शनं तदेकेन हीनं क्रियते, जातमष्टसप्ततं शतं, तत्रादिमेकं प्रक्षिपेत् , भूयस्तदेवाभूदेकोनाशीतं शत मेतदंति- |७७॥ For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **+++++++++ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मधनं एतत् आदिना एकेन युतं क्रियते, जातमशीतं शतं गच्छराशिरत्र विषम इत्यस्यैवाशीतस्य शतस्यार्धं क्रियते जाता नवतिः, सा गच्छेन परिपूर्णेन एकोनाशीतशतप्रमाणेन गुण्यते, आगतं षोडश सहस्राणि शतं दशोत्तरमिति, अथास्मिन् चतुर्थे स्थाने कतिदिना प्रथमा स्थापना कतिदिना च प्रथमारोपणा कतिभिश्व सा प्रथमा स्थापना आरोपणाच प्रतिसेवितैर्मासैर्निष्पन्नेत्यत आह || पढमा ठाएको पढमा आरोवणा भवे एक्को ॥ श्रासीया माससया एसा पढमा भवे कसिणा ॥ २१५॥ चतुर्थे स्थाने प्रथमा स्थापना एको दिवसः एकदिनप्रमाणा इत्यर्थः प्रथमा आरोपणा भवत्येकएकदिना, एषा स्थापना आरोपणाच अशीतादशीत्यधिकात् मास शतात् निष्पन्ना, तथाहि अशीतात् शतादेकः स्थापनादिवस एक आरोपणादिवस इति द्वौ शोधितौ जातमष्टसप्ततं शतं, तस्य एकदिनप्रमाणया भागो द्दियते, लब्धमष्टसप्ततमेव शतं, एकः स्थापनामास एक आरोपणामास इति द्वौ तत्र प्रक्षिप्तौ लब्धमशीतं मासशतं, अथ कुतो मासात् किं गृहितमुच्यते, एकैकस्मात् मासात् एकैको दिवसः अत्र भागः शुद्धः पतित इति कृत्स्नारोपणा सा चान्यासां कृत्स्नारोपणानामाद्येति प्रथमा, तथा चाह ।। एसा पढमा भवे कसिणा ॥ पाठवणा एक्को बिइया आरोवणा भवे दोन्नि । एगा नउअ मासेहिं एगोउ तहिं भवे झोसो || २१६|| चतुर्थे स्थाने प्रथमा स्थापना एकः एकवासरा द्वितीया आरोपणा भवति द्विदिने द्विदिनप्रमाणा, एषा स्थापना आरो For Private and Personal Use Only 09610080-40+ Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो श्री व्यवहारसूत्रस्य पीठिकानंतरः। ।। ७८ ॥ पणा च निष्पन्ना एकनवतिमासैस्तथाहि अशातीत् शतात् एकस्थापनादिवसो द्वाबारोपणादिवसौ उभयमीलने त्रयः शोध्यंते, जातं सप्तसप्ततं शतं, तस्याधिकृतया द्विदिनप्रमाणया आरोपणया भागो हियते. तत्र भागः शुद्धो न पततीत्येको झापः प्रक्षिप्यते, विभागः। तथाचाह । एगोउतहिं भवेझोसो. ततो जातमष्टसप्ततं शतं, भागे दृते लब्धा एकोन नवतिरेकः स्थापनामामः एक आरोपणामास इति द्वौ मासौ तत्र प्रक्षिप्ती, आमता एकनवतिमासाः, अथ कुत्तो मासात् किं गृहीतमुच्यते, एकल नवतिसंख्याकेभ्यः संचयमासेभ्यः एकः स्थापनामासः शोध्यते, जाताः पश्चान्नवतिमासाः द्विदिना आरोपणेति द्वाभ्यां गुण्यंत, जातमशीतं शतं 7 एको झोप इति स ततः शोध्यते, ततोऽभवदकोनाशीतं शतं. तत्र स्थापनादिवस एकस्तत्र प्रक्षिप्तो, जातमशीतं शतमागतमेकस्मात् स्थापनीकृतात् मासात् एको दिवसो गृहीतः शेपेभ्यः एवं झोषीकृत्य द्वौ द्वौ दिवसाविति ।। पढमा ठवणा एको, तइया आरोवणा भवेतिन्नि ॥ एगट्ठी भासेहि, एगोउ तहिं भवे झोझो ॥२१७॥ चतुर्थे स्थाने प्रथमा स्थापना एकः एकदिना तृतीया आरोपणा त्रीणि दिनानि एषा स्थापना आरोपणा च निष्पन्ना एकषष्ठिमासैस्तथाहि अशीतात् दिवसशतात् एकः स्थापनायाः दिवसस्त्रय आरोपणाया उभयमीलने चत्वारः शोध्यंते, जातं षट्सप्ततं शतं १७६ ॥ तस्य त्रिभिर्भागो हियते, आरोपणायारिदिननिष्पन्नत्वात् तत्र भागः शुद्धो न पततीत्येको झोषः प्रक्षिप्यते, जातं सप्तसप्ततं शतं १७७ ॥ भागे हृते लब्धा एकोनपष्ठिासाः, एकः स्थापनाया मास, एक आरोपणाया मास इति । द्वौ मासौ तव प्रक्षिप्तौ आगतमेकपष्ठिभिर्मासैः प्रतिसेवितैर्निष्पन्ना, अथ कुनो मासान् किं गृहीतमुच्यते, ।। संचयमामेभ्यः एकपष्ठिसंख्याकेभ्यः एकः स्थापनामामः शोध्यते, जाता पष्ठिः, विदिना अधिकृता आरोपणेति ने त्रिभिर्गुण्यते, जातमशीतं शत- ॥ ७ ॥ For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेको झाष इत्येकस्ततोऽपनीतो जातमेकोनाशीतं शतमेकः स्थापनादिवसस्तत्र प्रक्षिप्तो जातमशीतं शत मागतमेकस्मात् स्था-1 पनीकृतान्मासात् एकदिनं गृहीतं, शेषेभ्यः षष्ठिमासेभ्यः एक दिनं झोपीकृत्य त्रीणि त्रीणि दिनानीति, एवं खलु गनियाणं. गाहाणं होंति सोलस सहस्सा। सयमेगं च दलहियं. नायव्वं आणुपुबीए ॥२१८॥ ___एवमुक्तेन प्रकारेण गमिकानामुक्तरूपगमोक्तानां गाथानामानुपूर्व्या क्रमेण खलु निश्चितं भवंति ज्ञातव्यानि पोडश सहस्राणि शतमेकं च दशाधिकमिति, एतदुक्तं भवति, एकदिनां स्थापनाममुचता आरोपणायां यथोत्तरमकैकमारोपयता तावन्नेयं यावदेकोनाशीतदिनशता चरमारोपणा द्विदिनादिष्वपि स्थापनास्वेकादिकारोपणादि तावत् ज्ञेया, यावत् स्वस्वचरमा आरोपणा, एवं षोडश सहस्राणि गाथानां शतमेकं च दशोत्तरं पूरणीयमिति, एतासुच स्थापनारोपणासु मासकरणं कुर्वता एकादिषु चतुर्दिनपर्यतासु पंचभिर्भागमददानासु पंचदिनादिषु नवदिनपर्यतास्वशुध्यति, रूपद्विके दशदिनादिषु चतुर्दिनपर्यतासु रूपद्विकशुद्धौ जायमाने शून्ये मास एको गृहीतव्यः ।। एवं पंचदशदिनादिष्वप्येकोनविंशतिदिनपर्यतास्वेकोनविंशतिदिनादिषु चतुर्विशतिदिनपर्यतासु द्वौ मासावेवं सर्वत्र यावत् पंचकं न पूर्यते, तावत् पूर्व संख्याकान् मासान् ददता 'पंचके तु पूर्णे रूपमधिकं प्रक्षिपता भावनीयं, तदेवमुक्तं स्थापनासंचयद्वारमधुना राशिद्वारमाहअसमा हि ठाणा खलु सबला य परीसहा य मोहंमि। पलितोवम सागरोवम परमाणु ततो असंखेज्जा ॥२१९॥ एष प्रायश्चित्तराशिः कुत उत्पन्नः ? उच्यते, यानि खन्वसमाधिस्थानानि विंशतिः खलु शब्दः संभावने, स चैतत् संभा १४ For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie द्वितीयो विभाग। श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥७ ॥ वयति, असंख्यातानि देशकालपुरुषभेदतोऽसमाधिस्थानानि, एवमेकविंशतिः सबलानि. द्वाविंशतिः परीषहाः, तथामोहे मोह- नीये कर्मणि येऽष्टाविंशतिभेदाः, अथवा मोहे मोहविषयाणि त्रिंशत्स्थानानि एतेभ्योऽसंयमस्थानेभ्य एष प्रायश्चित्तराशिरुत्पद्यते, भूयः शिष्यः पृच्छति, कियंति खलु तान्यसंयमस्थानानि ? उच्यते, पलितोवमेत्यादि पन्योपमे सागरोपमे यावंति वालाग्राणि तावंति न भवंति, किंतु व्यावहारिकपरमाणुमात्राणि यानि वालाग्राणां खंडानि तेभ्योऽसंख्येयानि, इयमत्र भावना, यावंति खलु पन्योपमे वालाग्राणि, तावंत्यसंयमस्थानानि भवंति नायमर्थः, यावंति सागरोपमे वालाग्राणि तावति नायमर्थः समर्थः, यद्येवं तर्हि सागरोपमे यानि वालाग्राणि प्रत्येकमसंख्येयखंडानि क्रियंते, तानि च खंडानि सांव्यवहारिकपरमाणु तावंति भवंति, नायमप्यर्थः समर्थः, कियंति पुनस्तानि भवंति ? उच्यते, तेभ्योप्यसंख्येयगुणानि, अन्ये तु ब्रुवते, परमाणुमात्राणि खंडानि सूक्ष्मपरमाणुमात्राणि खंडानि, सूक्ष्मपरमाणुमात्राणि द्रष्टव्यानि, नदसम्यक् सूक्ष्मपरमाणवो हि तत्रानं ताः, असंयमस्थानानि चोत्कर्षतोप्यसंख्येयलोकाकाशप्रदेशप्रमाणानीति; गतं राशिद्वारमधुना मान द्वारमाहबारस अठय छक्कग माणं भणियंजिणेहिं सोहिंकरं । तेण परं जे मासा, सा हणंता परिसडंति ॥२२०॥ मीयते परिछिद्यते वस्त्वनेनेति मान, तत् द्विधा द्रव्ये, भावे च, तत्र द्रव्येषु प्रस्थकादिषु, भावतः पुनरिदं मानं प्रायश्चित्तमानं जिनस्तीर्थकृद्भिस्त्रिविधं शोधिकरं भणितं, तद्यथा प्रथमतीर्थकरस्य द्वादश मासा मध्यमतीर्थकृतामष्टौ मासाः, वर्धमानस्वामिनः षट्कं षण्मासाः इतोऽधिकं न दीयते, किंतु बहुष्वपि प्रतिसेवितेषु मासेवेतावन्मात्रमेव, अत्र प्रस्थकदृष्टांतो यथा प्रस्थकेन मीयमानं धान्यं तावन्मीयते, यावत्प्रस्थकस्य शिखा परिपूर्णा भवति, ततः परमधिकमारोह्यमानमपि परिपतति, For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं षण्णां मासानामधिकं यद्यपि प्रतिसेवितं, तथापि तत् स्थापनारोपणप्रकारेण संहन्यमानं परिशटति, तथाचाह, तेणपरमित्यादि तत उक्तरूपात् षण्मासादिकात् मानात् परमित्यव्ययं परा ये मासास्ते स्थापनारोपणाप्रकारेणा संहन्यमानाः संघात्यमानाः परिशटंति, तावन्मात्रेणापि च प्रायश्चित्तप्रतिपत्तारः शुध्यंति, शुद्धस्वभावत्वात् भगवतां तीर्थकृतामाझैषा सम्यगनुष्टेया इति, संप्रति प्रभुद्वारमाह| केवलमणपजव नाणिणो य तत्तो य ओहिनाण जिणा;। चोदसदसनवपुब्बी, कप्पधर पकप्पधारीय ॥२२१॥ केवलमणपजवनाणिणोत्ति ज्ञानिशब्दः प्रत्येकमभि संबध्यते, केवलज्ञानिनो मनपर्यायज्ञानिनश्च ततस्तदनंतरमवधिज्ञानेन जिना अवधिज्ञानजिनाः, जिनशब्दो विशुद्धावधिप्रदर्शकः, विशुद्धावधिज्ञाना इत्यर्थः ॥ ततश्चतुर्दशपूर्विणो, दशपूर्विणो नव-* पूर्विणश्च इहासतां नवपूर्विणः, न परिपूर्ण नवपूर्वधराः, किंतु नवमस्य पूर्वस्य यत् तृतीयमाचारनामकं वस्तु तावन्मात्रधारिणोपि नवपूर्विणः, तथा कल्पधराः कन्पव्यवहारधारिणः प्रकन्पो निशीथाध्ययनं तद्धारिणः च शद्धोऽनुक्तसमुच्चयार्थः, तदेवानुक्तं च शब्देन सूचितं दर्शयति Fघेप्पंति चसदेणं, निज्जुत्तीसुत्तपेढियधराय । प्राणाधारण जीए होति पहुणो उ पच्छित्ते ॥ २२२ ॥ चशब्देन गृचंते नियुक्तिसूत्रपीठिकाधराः, तत्र नियुक्तिर्या भद्रबाहुस्वामिकृता, सूत्रपीठिका निशीथकल्पव्यवहारप्रथमपीठिका गाथारूपाः तथा आज्ञायां धारणे जीते च ये व्यवहारिण आज्ञाव्यवहारिणो धारणाव्यवहारिणो जीतव्यवहारिणश्च For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिकाऽ नंतरः । ॥ ८० ॥ www.kobatirth.org एते प्रायश्चित्तदाने प्रभवः, तदेवं गतं प्रभुद्वारमिदानीं कियंति सिद्धानि प्रायश्चित्तस्थानानीति द्वारावसरः, तत्र शिष्यः पृच्छति कियंति खलु प्रायश्चित्तानि ? आचार्य आह | अर्थतो अपरिमितानि सूत्रतः पुनरिदं परिमाणं || श्राणुग्धाइयमालाणं दो वेव सया हवंति बावण्णा । तिषिण सया बत्तीसा होंति उग्घाइयापि ॥ २२३ ॥ पंचसया चुलसीया सव्वेसि मासियाण बोधव्वा । तेण परं वोच्छामी चाउमासाण संखेवं ||२२४|| Acharya Shri Kailassagarsuri Gyanmandir अनुद्घातिता नाम गुरवः, उद्घातिता लघवः, निशीथनाम्नि अध्ययने प्रथमोद्देश के अनुद्घातिता गुरवो मासा अभिहितास्तेषामेकत्र संक्षिप्ता नाम द्वे शते द्वापंचाशद् द्विपंचाशदधिके भवतः, द्वितीयतृतीयचतुर्थ पंचमोद्देशकेषु उद्घातिता मासा उक्तास्तेषामुद्घा तितानां मासानामेकत्र संक्षिप्तानां त्रीणि शतानि द्वात्रिंशानि भवंति एतेषां सर्वेषामप्युद्धातितमासानामनुद्घातितमासानां चैकत्र मीलने मासानां प्रायश्चित्तानां बोधव्यानि पंचशतानि चतुरशीतानि ५८४ | तेण परमित्यादि अतः परं चातुर्मासिकानां संक्षेपं वक्ष्ये, प्रतिज्ञातमेव निर्वाहयति । या चोयाला चाउमालाण होंति श्रणुग्घाया। सत्तसया चउवीसा चाउमासाण उग्घाया ॥२२५॥ तेरसय सट्टा, चाउमासाण होति सव्वेसिं । तेण परं वोच्छामी सव्वसमासेण संखेवं ।। २२६ ॥ पष्ठसप्ताष्टमनवमदश मैकादशोदेशकेषु अनुद्घातितानि चातुर्मासिकान्युक्तानि, एतेषामेकत्र संक्षिप्तानां भवंति षट्शतानि - चतुश्चत्वारिंशानि ६४४ || गाथायां होंति श्रणुग्धाया इत्यत्र षष्ठ्यर्थे प्रथमा प्राकृतत्वात् एवमुत्तरार्धेपि द्वादशत्रयोदशचतु For Private and Personal Use Only K++++** -*-* द्वितीयो विभागः । ॥ ८० ॥ Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देशपंचदशषोडशसप्तदशाष्टादरीकोनविंशतिमेम्वष्टसूद्देशकेषु उद्घातिता चतुर्मासिका उक्तास्तेषामेकत्र संक्षिप्तानां सप्तशतानि चतुर्विंशानि ७२ । उद्घातितानामनुद्घातितानां सर्वेषां चतुर्मासानामेकत्र मीलितानां भवंति त्रयोदशशतानि अष्टषष्ठानि १३६८ ॥ तेण परमित्यादि ततः परं सर्वेषां मासिकानां चातुर्मासिकानां च यः समासो मीलनं तेन संक्षेपं सर्वसंख्या संग्रह वक्ष्ये, प्रतिज्ञानमेव निर्वाहयति ॥ नवयसया यसहस्सं हागाणं पडिवत्तियो होति। वावरणा ठाणाई सत्तहिं आरोवणा कसिणा।।२२७।। स्थानानां मासादिप्रायश्चित्तस्थानानां प्रतिपत्तयः प्रतिपादनानि सहस्रं नवशतानि द्वापंचाशच्च स्थानानि १६५२ ॥ तथाहि भवंति मर्वाणि प्रागुक्तानि मासादिप्रायश्चित्तस्थानान्येकत्र मीलितान्येतावंतीति सप्ततिः पुनरारोपणा कृत्स्नाऽथ कोऽस्य मूत्रस्याभिसंबंध ? उच्यते. नन्वेष एवं संबंधः कियंति प्रायश्चित्तानि सिद्धानि कियत् पश्चाऽरोपणा जघन्या अजघन्योस्कृष्टास्तथा कृत्स्ना अकृत्स्ना च सिद्धास्तत्र प्रथम स्थापनारोपणास्थाने एका जघन्या त्रिंशत् उत्कृष्टा एकैकस्यां स्थापनायां आरोपणाभिः सह संवेधे एकैकस्या उत्कृष्टाया लभ्यमानत्वात अजघन्योत्कृष्टानां चत्वारिंशतानि चतुर्विंशदधिकानि ४३४ ॥ द्वितीये स्थापनारोपणास्थाने एका जघन्या त्रयस्त्रिंशत उत्कृष्टा अजघन्योत्कृष्टानां पंचशतानि सप्तर्विशानि ५२७ ॥ तृतीये स्थापनारोपणास्थाने एका जघन्या पंचत्रिंशत् उत्कृष्टाजघन्योत्कृष्टा पंचशतानि चतुर्णवतानि ५३४ ।। चतुर्थे स्थापनारोपणास्थाने एका जघन्या एकोनाशीतं शतमुत्कृष्टानां पंचदश सहस्राणि नवशतानि त्रिंशानि १५९३० ॥ अजघन्योत्कृष्टानां तथा प्रथमे स्थापनारोपणास्थाने सप्ततिरारोपणाः कृत्स्नाः कृत्स्नभागहारिण्य इत्यर्थः, झोषविरहिता इति यावत् , ताश्चेमाः For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यव- ITI सव्वेसिं ठाणाणं, उक्कोसारोवणा भवे कसिणा। सेसा चत्ता कसिणाता खलु नियमा अणुक्कोला॥२२८॥ हारसूत्रस्य प्रथम स्थापनारोपणास्थाने त्रिंशत् स्थानानि तेषां च सर्वेषामपि स्थानानामंतिमारोपणा उत्कृष्टा भवति, ताश्च सर्वसंपीठिका ख्यया त्रिंशत् एताश्च नियमतो झोषविरहिता इति कृत्स्नाः, शेषाश्चोत्कृष्टारोपणाव्यतिरिक्तानामारोपणानां मध्ये झोषविरहिनंतरः। ततया कृत्स्नारोपणाश्चत्वारिंशत् ताश्च खलु नियमाभियमेन अनुत्कृष्टा जघन्यामध्यमावाइत्थर्थ एता उत्कृष्टानां मीलिता जाताः || १|| सप्ततिः, अथ कास्ता अनुत्कृष्टाश्चत्वारिंशत् कृत्स्ना इत्यत आह; वीसाए ऊवीसा चत्त असीयाय तिणि कसिणाओ। तीसाए पक्खपणवीस तीस. पगणाय पण्णसयरी २२६ चत्ताए वीस पणतीस सत्तरी चेव तिण्णि कसिणाओ। पणयालाए पक्खो पणयाला चेव दो कसिणा।२३० पन्नाए पन्नठी पणपन्नाए य पण्णवीसा य । सहि ठवणाए पक्खो वीसा तीसा य चत्ताय ॥ २३१ ॥ | सयरीए पणपण्णा, तत्तो पण्णत्तरीए पक्ख पणतीसा। असतीए ठवणाए वीसा पणुवीस पण्णा सा ॥२३२॥ | नउईए परखतीसा पणयाला चेव तिण्णि कसिणाओ।सतीयाए वीस चत्तापंचुत्तरि पक्ख पणवीसाउ २३३। दसुत्तरसइयाए पणतीसा वीस उत्तरे पक्खो। वीस तीसा य तहा कसिणाओ तिगिण वीए य ॥ २३४ ॥ तीसुत्तर पणवीसा पणतीसे पक्खिया भवे कसिणा। चत्तला वीसाऊ, पण्णासं पक्खिया कसिणा॥३३५॥ ॥ १॥ For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie विशिकायां विंशतिदिनायां स्थापनायां विंशतिर्विशतिदिना एवं एवं चत्वारिंशदिना अशीतिदिना च एतास्तिस्रोप्यारोपणाः कृत्स्नाः, । ३ । तथा त्रिंशति त्रिशद्दिनायां स्थापनायामिमाः पंचारोपणाः कृत्स्नाः तद्यथा पक्षः पंचविंशतिस्त्रिंशत् पंचाशत् पंचसप्ततिश्च । ५ । तथा चत्वारिंशति स्थापनायामिमास्तिस आरोपणाः कृत्स्नास्तद्यथा विंशतिदिना पंचत्रिंशद्दिना सप्ततिदिना च । ३ । तथा पंचचत्वारिंशति स्थापनायामिमे द्वे कृत्स्ने आरोपणे तद्यथा पक्षः पक्षप्रमाणा पंचचत्वारिंशच्च पंचचत्वारिंशद्दिना च । २ । पंचाशदिनायां स्थापनायां च एका पंचषष्ठिदिना कृत्स्ना आरोपणा । १ । पंचपंचाशद्दिनायामप्येका पंचविंशतिः ॥ १॥ षष्ठिदिनायां स्थापनायामारोपणाः कृत्स्नाश्चतस्वस्तद्यथा पक्षो विंशतिस्त्रिंशत् चत्वारिंशत् । ४ । सप्ततिदिनायां स्थापनायामेका पंचपंचाशद्दिना कृत्स्नारोपणा ॥ ५५ ॥ १॥ पंचसप्ततिदिनायां स्थापनायां द्वे कृत्स्ने प्रारोपणे पाक्षिकी पंचविंशद्दिना च ॥२॥ अशीतिदिनायां स्थापनायां तिस्रः कृत्स्ना आरोपणास्तद्यथा विंशतिः पंचविंशतिः पंचाशदिना च । ३ । नवतिदिनायां स्थापनायामिमास्तिस्रः । कृत्स्ना आरोपणाः पक्षस्त्रिंशत् पंचचत्वारिंशच्च । ३ । शतिकायां स्थापनाया द्वे कृत्स्ने पारोपणे विंशतिदिना चत्वारिंशद्दिना च । २ । पंचोत्तरशतिकायां पुनः स्थापनायामिमे द्वे | कृत्स्ने आरोपणे पाक्षिकी पंचविंशतिदिना च । २। दशोत्तरशतिकायां स्थापायामेका पंचत्रिंशत् कृत्स्नारोपणा। १। | विंशत्युत्तरशतिकायां स्थापनायामेतास्तिस्रः कृत्स्ना प्रारोपणास्तद्यथा पाक्षिकी विंशतिदिना निशदिना च । ३ । त्रिंशदुत्तरशतिकायां स्थापनायामेका पंचविंशतिदिना कृत्स्ना आरोपणा । १ । पंचत्रिंशदुत्तरशतिकायां स्थापनायामेका पाक्षिक्यारोपणा कृत्स्ना । १ । चत्वारिशदुत्तरशतिकायां स्थापनायां पुनरियमेका कृत्स्नारोपणा विंशतिदिना । १ । पंचाशदुत्तर For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥८२॥ शतिकायां स्थापनायामेका पाक्षिक्यारोपणा कृत्स्ना एवमेताश्चत्वारिंशत् त्रिंशदुत्कृष्टाः सर्वा मिलिताः सप्ततिः कृत्स्ना द्वितीयो आगेपणा शेषाः पंचनवतिः त्रिंशतसंख्या अकृत्स्ना आरोपणाः, एवं शेषेष्वपि त्रिषु स्थापनारोपणास्थानेषु कृत्स्ना विभाग। रोपणानां परिमाणमुपयुज्य परिभावनीयमिति, अतः परमेतासां सर्वासामपि स्थापनारोपणानां स्वरूपं येन लक्ष्यते, तद्विमणिपुरिदमाह,सव्वासिं ठरणाणं एत्तो सामन्नलक्खणं वोच्छं । मासग्गे जोसम्गे हीणाहीणे य गहणेय ॥२३॥ चतुर्वपि स्थापनारोपणास्थानेषु याः स्थापना आरोपणाश्चान्योऽन्यानुवेधतो भवंति, । तासां सर्वासामपि स्थापनानामारोपणानां च इत उर्ध्व सामान्येन सकलव्यापितया लक्षणं लक्ष्यते, येन तासां तल्लक्षणमुक्तानुक्तस्वरूपं वक्ष्ये, केत्याह मासाग्रे प्रतिसेवितसंचयमासानां परिमाणे तथा प्रतिसेवितमासानयननिमित्तमेवारोपणादिवसैर्भागे हियमाणे कियति प्रक्षिप्ते । शुद्धं भागं दास्यतीत्येवं झोपाये झोपपरिमाणे लक्षणं वक्तव्यं, तथा हीनाहीने च ग्रहणे च हीनग्रहणं नाम विषमग्रहणं अहीनग्रहणं समग्रग्रहणमेतच्च यथासंचयमासेभ्यो भवति, तथा लक्षणं वक्तव्यं, तत्र मासपरिमाणविषयं लक्षणमभिधित्सुरिदं पूर्वोक्तमेव तावदाहः--- | जइमि भरे थारोवणा तति भागं करे तिपंचगुणं । सेसं पंवहिं गुणए ठवणादिणजुया उ छम्मासा ॥२३७॥|| इयमर्थत प्रागेव व्याख्याता परमन्यथा कियान् शब्दसंदर्भ इति भूयापि व्याख्यायते, संचयमासेभ्यः स्थापनामासेषु शुद्धेषु यच्छेषमवतिष्ठते, तत् जइमित्ति यतिमासा भवन्यारोपणा, किमुक्तं भवति, यतिभिर्मासैनिष्पन्ना आरोपणा ततिमार्ग ॥ २॥ For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तावत्संख्याकं भागं करोति कृत्वा चाद्यं तिपंचगुणमिति त्रिपंचगुखं पंचदशगुणं करोति. शेषं समस्तमनेकभागात्मकमपि मंपिंड्य पंचभिर्गुणयेत् . ततः स्थापनादिनगुताः षण्मासा भवंति, एतत्कर्म पंचदशादिष्वारोपणासु कर्त्तव्यं, एकादिषु चतुदशदिनपर्यतासु पुनरारोपण्डासु यावत्यारोपणादिनानि तावद्भिगुणयितव्यं. एवं संचयमासानां मध्ये यावतो मासाद | यत् गृहीतं तदिनपरिमाणाभिधानतो मासपरिमाणविषयलक्षणमभिहितं संप्रत्येतदेव प्रकारांतरणाभिधित्सुराहजनिमि भवे रुतणा ततिभागं तस्स पनरसहिं गुणए । ठवणारोवणसहिया छम्भासा होंति नायव्वा २३८ ये संचयमासास्ते पूर्व स्थापनारोपणामासविशुद्धाः कर्त्तव्याः ततो जइमीति यतितमा प्रथमा द्वितीया तृतीया इत्यादि आरापणा ततिभागस्थास्ते कर्तव्याः तत्र यद्यकभागस्थास्ततः सर्वानपि पंचदशभिर्गुणयति. गुणने च कृते स्थापनारोपणादिवसाहिता झोपविशुद्धास्ते षण्मासा भवंति, अथानेककभागस्थास्तर्हि अनेकस्य भागस्य आद्यं भागं पंचदशभिर्गुण येत् , शेषान् समस्तानपि पंचगुणानिति वाक्यशेषस्तेन स्थापनारोपणादिवससहिताः षण्मासा ज्ञातव्या भवंति, तद्यथा विंशतिदिनायां स्थापनायां पंचदशदिनायां चारोपणायां त्रयोदश संचयमामास्तेभ्य एक आरोपणामासो द्वौ स्थापनामासावुभयमीलने त्रयो मासाः शोधिता जाता दश मासा इयमारोपणा प्रथम स्थाने प्रथमेति ते दश मासा एकभागस्थाः क्रियते, कृत्वा पंचदशभिर्गुयते, जात पंचाशं शतं ॥ १५० ।। अत्र झोषः पंचक इति पंच ततो विशोधिता जातं पंचचत्वारिंशं शतं १४ ॥ तत्र स्थापनादिवसा विंशतिः प्रागेपणादिवसाः पंचदशेति मीलिताः पंचत्रिंशत् ते प्रक्षिप्ते, जातमशीतं शतमिति, तथा विंशतिदिनायां स्थापनायां पंचशितिदिनायां आरोपणायां त्रयोविंशतिः संचयमानाः तेभ्योद्वौ स्थापनामासो For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग TT 11 श्री व्यव- त्रय प्रारोपणामासा उभयमीलने पंचमासाः शोधिता जाता अष्टादश इयमारोपणा प्रथम स्थाने तृतीयेति त्रिभागस्थाः हारसूत्रस्य क्रियंते, जाता एकैकस्मिन् भागे षट् षट् तत्राद्यो भागः पंचदशभिर्गुण्यते, जाता नवतिः, अत्र पक्षो झोष इति तेभ्यः EI पंचदश शोधिता जाता पंचसप्ततिः ७५ ।। शेषौ द्वावपि भागावेकत्र मीलितौ जाता द्वादश, ते पंचभिर्गुण्यंते जाता षष्ठिः नंतर त पूर्वराशौ प्रतिप्यते, जातं पंचत्रिंशंशतं ॥ तन्त्र स्थापनादिवसाः विंशतिरारोपणादिवसा: पंचविंशतिः उभयमीलने पंचचत्वारिंशत् प्रक्षिप्ता जातमशीतं शतमेवमन्यत्रापि भावनीयं, नवरमेतत्कर्म क्वचिदेव प्रतिनियतेषु पदेपुकर्त्तव्यं, नावश्यं ॥ ३॥ सर्वत्रेति संप्रति गुणकारवशेन यथा कृत्स्नारोपणापरिज्ञानं भवति तथा प्रतिपादयति; जेण उ परम गुणिएहोऊणं सो न होइ गुणकारो॥ तस्सु वरि जेण गुणे होइ समं सह गु जेणउ पएण गुणिया पदमेकद्विव्यादिकं येन पदेन दशादिलक्षणेन गुणिते आरोपणादिवसे षण्मासपरिमाणमशीतं दिवसशतमूनमुपलक्षणमेतत् अधिकं वा भवति, समकरणं प्रतीत्य गुणकारो न भवति, यथा पाक्षिक्या आरोपणाया दशादिकस्तथाहि विंशिकायां स्थापनायां पाक्षिकी आरोपणा दशभिर्गुणिता, जाताः पंचाशंशतं १५० ॥ तत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातं सततं शतं १७० ।। तदेवं दशभिर्गुणने ऊनाः षण्मासा एकादशभिर्गुणने अधिका इति पाक्षिक्या| मारोपणायां समकरणं प्रतीत्य न दशादिको गुणकार इतीयमकृत्स्नारोपणेति प्रतिपत्तव्यं, तस्सुवरिमेत्यादि तस्याधिकृतस्य विंशिकादिरूपस्य पदस्योपरि त्रिंशत्प्रभृतिके स्थापनापदे येन गुणकारेण दशादिलक्षणेन गुणने पएमासदिवसपरिमाणं | समं भवति, स तत्र गुणकारस्तेन गुणकारेण सा आरोपणा तस्मिन् स्थापनापदे कृत्स्नेत्यवगंतव्या यथा पाक्षिक्येवारोपणा For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिंशत्स्थापना तथाहि पंचदशदिनारोपणा दशभिर्गुणिता जातं पंचाशं शतं, त्रिंशत् स्थापनादिवसाः प्रक्षिप्ता जातमशीतं शतं ।। एवं पंचचत्वारिंशद्दिने स्थापनापदे नवभिः, षष्ठिदिनेऽष्टभिः, पंचसप्ततिदिने सप्तभिर्नवतिदिने षड्भिः, पंचोत्तरशतदिने | पंचभिः, विंशत्युत्तरशतदिने चतुर्भिः, पंचत्रिंशदुत्तरशतदिने त्रिभिः पंचाशशतदिने द्वाभ्यां षष्ठिशतदिने एकेन गुणने, समं षण्मासदिवसपरिमाणं भवति, पंचचत्वारिंशदादिषु स्थापनापदेषु पाचिक्यारोपणा कृत्स्ना प्रतिपत्तच्या, तथा विशिकायां आरोपणायां विंशतिदिने स्थापनापदेऽष्टभिः चत्वारिंशदिने सप्तभिः षष्ठिदिने षड्भिरशीतिदिने पंचभिः, शतदिने चतुर्भिः, विंशतिशतदिने त्रिभिः, चत्वारिंशशतदिने द्वाभ्यां, षष्ठिदिनशतदिने एकेन समं षण्मासदिवसपरिमाणं भवतीति, विंशिकाप्यारोपणा विशिकादिषु स्थापनापदेषु कृत्स्नेत्यवसेया ॥ एवं शेषा आरोपणा गुणकारैर्विचारयितव्या इति, एतदेव सुव्यक्ततरमाह ॥ जइहिं गुणा भागेवण ठवणाजुत्ता हवंति छम्मासा। तावइयारुवणाश्रो हवंति सरिसा भिलावाओ ॥२४॥ यतिभिर्यावद्भिर्गुणकारैर्गुण्यते स, गुणा गुणिता पारोपणा तदनंतरं स्थापनायुक्ता स्थापनादिवसयुक्ताः षण्मासा भवंति, तावत्यो गुणकारसंख्यास्तुल्यास्ता प्रारोपणाः कृत्स्ना इति गम्यते प्रतिपत्तव्याः कथंभूतास्तास्तावत्यः कृत्स्नारोपणा इत्याह, सदृशामिलापा एकाभिलापा इति भावः, यथा पाक्षिकी आरोपणा त्रिंशदिनादिषु स्थापनादिषु दशादिभिर्गुणकारैगुणितास्तदनंतरं च स्थापनादिवसयुताः पणमासान् पूरयतीति दश कृत्स्ना आरोपणाः सदृशामिलापा एवमन्या अपि तैस्तैर्गुणकारस्तावत् संख्याकैस्तेषु तेषु स्थापनापदेषुगुणितास्तदनंतरं तत्र स्थापनादिवसयुक्ताः पण्मासपूरिकास्तावत्संख्याकाः For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिका - नंतरः । ॥ ८४ ॥ 906 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्स्ना आरोपणाः सदृशाभिलापा भावनीया: संप्रति आलोचकमुखात् प्रतिसेवितमासाग्रं श्रुत्वा तन्मासाग्रस्थापनायामारोपणायां च स्थापयित्वारोप्य च परस्मै विविक्तमुपदर्शयेदित्युपदेशमाह । ठवणारोवणमासे, नाऊणं तो भणाहि मासग्गं । जेण समं तं कसिणं, जेणऽहियं तं च झोसग्गं ॥ २४९ ॥ आलोचकमुखात् प्रतिसेवितमा सपरिमाण माकर्ण्य तदनंतरमेतावतो मासाः स्थापनायामेतावंत रोपणायामिति ज्ञात्वा ततः संचयमासाग्रं विविक्तमालोचकाय भख, प्रतिपादय, यथाऽष्टापंचाशत् प्रतिसेवितमासा आलोचकमुखादुपलब्धाः, तत आचार्येण स्थापना रोपणादक्षेण विंशिकास्थापना पंचाशशतिका चारोपणा स्थापिता तत्र स्थापनारोपणादिवसानामेकत्र मीलने जातं सप्ततं शतं ॥ १७० ॥ ततः षणमासदिवसेभ्योऽशीतिश तसंख्येभ्यः शोधितं स्थिताः पश्चात् दश, तेषामधिकृतया पंचाशशतिकया आरोपणया भागो हियते तत्र भागो न लभ्यते इति चत्वारिंशं शतं प्रक्षिप्तं, ततो भागे दृते लब्ध एकोमास इयमारोपणा अष्टाविंशतिमासनिष्पन्ना अष्टाविंशतितमा चेति एकोऽष्टाविंशत्या गुणितो जाता भ्रष्टाविंशतिः । २८। तत एवमालोचकाय कथयति, यथा द्वौ स्थापनामासौऽष्टाविंशतिरारोपयामासा एते मिलितात्रिंशत् अष्टाविंशतिरन्ये मासा आरोपणाया भागे हुते लब्धा एवं सर्वत्र संचयमासाग्रलोचकाय विविक्तं भयनीयमिति, येन पुनरारोपणा भागहारेण भागे द्रियमाणे झोषविरहेण समं शुध्यति, तत्कृत्स्नमारोपणं द्रष्टव्यं येन यावत्प्रमाणेन तु दिवस मीलनचिंतायां षण्मासपरिमाणमधिकं भवति, तच्च तावत्प्रमाणं पुनर्झषाग्रं झोषपरिमाणमवसातव्यं यथा विंशिकायां स्थापनायां पाक्षिक्यामारोपणायां पंचेति एतेन झोषपरिमाणलक्षणमुक्तं द्रष्टव्यं; -- For Private and Personal Use Only 18+3+**++++*03-03 द्वितीयो विभागः । ॥ ८४ ॥ Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जत्थउ दुरूवहीणा, न होति तत्थो हवंति सा भावी। एक्काई जा चोदस, एक्का तो सेस दगहीणा ॥ २४२ ।। इह सर्वासां स्थापनानामारोपणानां च दिवसेभ्यो मासानामुत्पादनाय पंचभिर्भागो हर्त्तव्यः, तत्र भागे हृते यल्लब्धं तन्नियमात् द्विरूपहीन कर्त्तव्यं, यत्र पुनरारोपणाशुद्धहीना लब्धामासा न भवंति, एकादिषु चतुर्दिनपर्यतासु पंचभिर्भागहारस्य एवासंभवात् पंचदिनादिपु नवदिनपर्यतासु पंचभिर्भागे इते लब्धस्य द्वयोरूपयारभावात् दशदिनादिषु चतुर्दशदिनपर्यतासु शुद्धिरूपापसरणे शून्यस्य भावात् ता एकादय एकदिनादयो यावच्चतुर्दशदिनपर्यताः स्थापनारोपणाश्च स्वाभाविका एकस्मात मासात द्रष्टव्याः किमुक्तं भवति, स्वभावेनैव न तु मासोत्पादननिमित्तकरणप्रयोगत एकस्मान्मासानिवृताः प्रतिपत्तव्या इति ।। सेसद्गहीणत्ति शेपाः पुनः पंचदशदिनादयः स्थापना आरोपणाश्च विकहीना ज्ञेयाः पंचभिर्भागे हृते लब्धद्विरूपहीन स्वभावात् उपचारतो द्विकहीना उक्ताः॥ उवरिं सुपंचभइए जइ सेसा तत्थ केइ दिवसा उ। ते सव्वे एगातो, मासातो होंति नायव्वा ॥ २४३ ॥ पंचदशदिनायाः स्थापनाया आरोपणायाश्च उपरिषोडशदिनादिषु स्थापनारोपणासु पंचभिर्भागे हृते उपरिभागलब्धेभ्यः शेषा ये एकद्विकादयो दृश्यते ते सर्वे लब्धानां पूरणभृतत्वादेकस्मात् मासाद् भवंति ज्ञातव्याः, किमुक्तं भवति, तेषु शेषीभूतेप्वपि स एवैको मासो गृह्यते, यः पंचदशदिनायां लब्ध इत्येवमेकविंशतिदिनादिष्वपि भावनीयं, संप्रति हीनाहीने ग्रहणे | For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारसूत्रस्य पीठिका:नंतरः। ॥ ५॥ लक्षणं प्रतिपिपादयिषुर्यथा स्थापनारोपणामासेभ्यः शेषसंचयमासेभ्यश्च दिवसग्रहणं क्रियते, तथा प्रतिपादयति; द्वितीयो होइ समे समगहणं तहवि य पडिसेवणाउ नाऊणं। हीणं वा अहियं वा सव्वत्थ समं वा गेण्हेज्जा ॥२४४॥ विभागः। स्थापनारोपणादिवसानां दिवसपरिमाणे समे तुल्ये तासु स्थापनारोपणासु मासेभ्यो दिवसग्रहणं समं भवति, यावंतः स्थापनामासेभ्यः प्रत्येक दिवसा गृहीतास्तावंत आरोपणामासेभ्योपीति भावः, शेषमासेभ्यो दिवसग्रहणं समं विषम वा यथा सप्तदिनायां स्थापनायां सप्तदिनायां चारोपणायां तथाह्यत्र पूर्वकरणप्रयोगतः षड्विंशतिसंचयमासा लब्धाः, तत्र स्थापनारोपणामासाभ्यां सप्त सप्त दिनानि गृहीतानि, ये चारोपणया भागे हृते लब्धाश्चतुर्विंशतिमासास्तेष्वेकस्मात् पंच दिनानि गृहीतानि, द्वयोनियोझोषे पतितत्वात् शेषेभ्यस्तु त्रयोविंशतिमासेभ्यः सप्त सप्त दिनानीति एवमन्यास्वपि स्थापनारोपणासु तुल्ये दिवसपरिमाणे स्थापनारोपणामासेभ्यस्तुल्यदिवसग्रहणं, शेषमासेभ्यस्तुल्यं विषम वा भावनीयं, कासुचित पुनः स्थापनारोपणासु यद्यपि दिवसपरिमाणं समं भवति, तथापि प्रतिसेवनां ज्ञात्वा कस्यापि मासस्य कीदृशी प्रतिसेवना उत्कटरागाद्यध्यवसाया इति ज्ञात्वा तदनुरोधतः स्थापनारोपणासु दिवसग्रहणं कदाचिद्धीनं कदाचिदतिरिक्तं वा, किमुक्तं भवति, कदाचित् स्थापनायां हीनमारोपणायामधिकं कदाचिदारोपणायां हीनं स्थापनायामधिकं यथा विंशिकायां स्थापनायां विंशिकायामारोपणायामत्र हि द्वाभ्यामपि स्थापनामासाभ्यां प्रत्येकं दश दश दिवसा गृहीता आरोपणाया मासयोस्त्वेकस्मात् पंचदश एकस्मात् पंच अथवा स्थापनाया मासयोरेकस्मात् पंचदश दिवसा गृहीता अपरस्मात् पंच आरोपणामासाभ्यां तु द्वाभ्यां प्रत्येकं दश दशेति प्रतिसेवनाविशेषमंतरेण तु स्थापनामासाभ्यां आरोपणामासाभ्यां च प्रत्येकं दश दश दिवसा | T॥५॥ For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie गृह्यते इति, ॥ सव्वत्थ समं वा गेण्हेजा. कदाचित् पुनः सर्वत्र स्थापनायामारोपणायां तथा आरोपणाया भागे हृते ये लब्धा मासास्तेषु च समं दिवसग्रहणं भवति, यथा प्रथम स्थाने विंशिकायां स्थापनायां विंशिकायामारोपणायां द्वितीय स्थाने पाक्षिक्यां स्थापनायां पाक्षिक्यामारोपणायां तृतीय स्थाने पंचदिनायां स्थापनायां पंचदिनायामारोपणायां, चतुर्थे स्थाने एकदिनायां स्थापनायां एकदिनायां चारोपणायामेवमन्यास्वपि द्विव्यादिदिनासु स्थापनारोपणासु यथायोगं भावनीयःविसमाआरोवणातो विसमं गहणं तु होइ नायव्वं । सरिसेवि सेवियम्मी जहा झोषो खलु विसुद्धो॥२४॥ इह आरोपणाग्रहणेन स्थापनापि गृहीता द्रष्टव्या, तत्र प्रतिसेवनां कुर्वता यद्यपि सर्वेपि मासाः सदृशापराधप्रतिसेवनेन प्रतिसेवितास्तथापि सदृशे सेवितेपि सदृश्यामपि प्रतिसेवनायां याः स्थापनारोपणाः परस्परं दिवसमानेन विषमास्ताभ्यस्तदनुरोधेन आरोपणाया भागे हृते ये लब्धा मासास्तेषु दिवसग्रहणं विषमं भवति ज्ञातव्यं, स्थापनारोपणादिवसानां परस्परविषमत्वतस्तेष्वपि ग्रहणं विषमं भवतीति प्रतिपत्तव्यमिति भावः, एवं विषमासु कृत्स्नारोपणास्वभिहितं, याः पुनरारोपणा विषमा अकृत्स्नाश्च तत्र दिवसग्रहणं कुर्वता यथा झोषो विशुध्यति, तथा खलु निश्चितं कर्त्तव्यं नान्यथेतिः । एवं खलु ठवणातो पारुवणातो विसेसतो होति ॥ ताहि गुणा तावइया नायव्व तहेव झोषाय ॥२४६।। एवमुक्तप्रकारेण स्थापनात आरोपणा विशेषतो भवंति, तथाहि यदा स्थापनामासशुद्धाः शेषामासा यावतोऽधिकृतायामारोपणायां मासास्तावत्संख्याका भागाःक्रियंते, कृत्वा च प्रथमो भागः पंचदशगुणः क्रियते, शेषाः पंचगुणा यदिवा सर्वे For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यवहारसूत्रस्य पीठिका. नतरः। HE६॥ प्यारोपणादिवसगुणा मासाः क्रियते, एवमारोपणया दिवसपरिमाणं लब्धं भवति, तदा एतावद्भिः स्थापनादिवसः प्रक्षिप्तः षण्मासाः पूर्यते इति तदनुसारतः स्थापनादिवसाः स्थाप्यंते. तत आरोपणानुरोधिनी स्थापनेति स्थापनात आरोपणा विशे| षवती तथाचाह, ताहिं गुणा तावइया इति ताभिरारोपणामाससंख्याभिरारोपणादिवससंख्याभिर्वा आरोपणया भागे हृते ये | लब्धा मासास्ते गुणाः गुणिताः, स्थापनारोपणादिवसयुक्तास्तावंतः संचयमासा आगच्छंति, नतु स्थापनामाससंख्याभिः । स्थापनादिवससंख्याभिवागुणितास्ततो विशेषवत्यः स्थापनाभ्य आरोपणा इति, नायव्वतहेव झोसा य इति, झोषा अपि | तथैव ज्ञातव्यास्तद्यथा आरोपणया भागे हियमाणे यावता भागो न शुध्यति, तावत्प्रमाणा ज्ञातव्या झोषा इति,कसिणा आरुवणाए समगहणं होंति तेसुय मासेसु । आरुवणा अकसिणाए वि समं झोसो जहा सुज्झे २४७ कृत्स्ना आरोपणा नाम या झोषविरहिता, तस्यां कृत्स्नायामारोपणायां आरोपणया भागे हृते ये लब्धा मासास्तेष्वेक| भागः, तेष्विति वाक्यशेषः समं दिवसग्रहणं भवति, अथ व्यादिभागस्थास्ततः प्रत्येक भागेषु ग्रहणं द्रष्टव्यं तद्यथा आद्य भागगतेषु मासेषु प्रत्येकं पंचदशदिवसग्रहणं, शेषभागगतेषु पुनः सर्वत्र पंचदिवसग्रहणमिति ॥ अकृत्स्नायामारोपणायां पुननियमतो विषम दिवसग्रहणं, तच्चावश्यंभावि विषमं दिवसग्रहणं झोषवशाद् भवति तथाचाह, झोषः यथा शुध्यति, तथा | दिवसग्रहणं भवति, ततो विषममिति दिवसग्रहणविषयं च करणमिदं ।। जइ इच्छसि नाऊणं ठवणारोवण जहाहि मासेहि। गहियं तहिवसेहिं तम्मासेहिं हरे भागं ॥ २४८॥ ॥८६॥ For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir अस्यायमर्थः यदि दिवसग्रहणं ज्ञातुंइच्छसि, ततः स्थापनारोपणाः स्थापनारोपणामासान्मासेभ्यः संचयमासेभ्यो जहाहि परित्यज च, परित्यज्य च कुतो मासात् किं गृहीतमिति जिज्ञासायां तदिवसेभ्यः स्थापनारोपणाशुद्धशेपसंचयमासदिवसेभ्यः, किमुक्तं भवति, षण्मासदिवसेभ्यः स्थापनारोपणादिवसरहितेभ्यः तन्मासैः स्थापनारोपणादिवसरहितशेषषण्मासदिवसमासैः स्थापनारोपणामासशुद्धशेषसंचयमासैर्भागं हरेत् . तत्र यल्लब्धं तान दिवसान् जानीहि. शेषं पुनर्जानीयात् दिवसभागान् स्थापनारोपणादिवसानां तु स्थापनारोपणामासरेवभागो हर्त्तव्यः तथापि यल्लब्धं ते दिवसा यच्छेषं ते दिवसभागा इति. यथा प्रथमे स्थाने विंशिकायां स्थापनायां पंचदशदिनायां चारोपणायां पूर्वप्रकारेण त्रयोदशसंचयमासा लब्धास्तेभ्यः स्थापनामासी द्वावेक आरोपणामास उभयमीलने त्रयः शोध्यंते जाताः पश्चाद्दश ततः स्थापनारोपणादिवमाः पंचत्रिंशत्रहिता ये षण्मासदिवसाः, पंचचत्वारिंशतं १४५ ॥ ते किल तद्दिवसास्तेभ्यः तन्मासैस्तैः शेपीभूतैर्दशभिर्मासैदशकेनेत्यर्थः भागो ह्रियते, हृते च भागे लब्धाश्चतुर्दश शेषास्तिष्ठति पंच. आगतमेकैकस्मात् मासात् चतुर्दश चतुर्दश दिवसा गृहीताः पंचपंचदिवसस्यदश भागाः, यदिवा एकस्मात्मासाच्चतुरः सार्धान् दिवसान् गृहीत्वा शेषेसु मासेष्वर्धमध प्रक्षिपेत् , तत आगतं नवभ्यो मासेभ्यः | प्रत्येकं पंचदश दिवसा गृहीता एकस्माद्दश, एतत् प्रागुक्तमनुस्मारितं, स्थापनादिवसानां विंशतेः स्थापनामासाभ्यां भागो | हियते, लब्धा एकैकस्मिन् मासे दश दश दिवसा आरोपणामासस्त्वेक एव, तत्र पंचदश दिवसा लब्धा, आगतं स्थापनामा| साभ्यां दश दश दिवसा गृहीता आरोपणामासात् पंचदश एवं विषमदिवसग्रहणं सर्वत्रानेतव्यं, यत्र पुनः स्थापनारोपणा च नास्ति, अकृतत्वात् अथच सेवितमासा ज्ञायते, तत्राशीतस्य शतस्य सेवितमासैर्भागे हृते यल्लभ्यते, तद्दिवसग्रहणं प्रत्येक For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः।। ॥८७|| मासेभ्योऽवगंतव्यं, उक्तंच। जहिं नत्थि ठवण आरोवणा य नजंति सेविया मासा ।। सेवियमासेहिं भए अस्सीयं लद्धमागहियं ॥ १ ॥ एवं तु समासणं भणियं सामन्नलक्खणं बीयं । एएण लक्खणेणं झोसेयव्वाउ सब्वाओ ॥२४९॥ एवमुक्तेन प्रकारेण सामान्येनैव तु शब्द एवकारार्थो भिन्नक्रमत्वादेवं संबंध्यते, सामान्यलक्षणे बीजमिव बीजं सकल-1 माससामान्यलक्षणावगमप्ररोहसमर्थ किंचिद् भणितं, एतेनानंतरोदितेन बीजकल्पेन लक्षणेन सबो अपिकृत्स्ना अकृत्स्ना चारोपणा झोषयितव्याः, स्वबुद्धी शिष्यबुद्धी च यथावस्थिततया प्रक्षेपणीयाः, तदेवं कियंतः सिद्धा इति द्वारमुक्तमः अधना दिट्ठा निहिनामे इति द्वारं व्याचिख्यासुराह ।। कसिणाऽकसिणा एया सिद्धातो भवे पकप्पनामंमि। चउरो अतिकमादि सिद्धा तत्थेव अज्झयणे॥२५०॥ कृत्स्ना अकृत्स्नाश्वारोपणा एता अनंतरोदितसामान्यलक्षणाः प्रकल्पनाम्नि निशीथे अध्ययने सिद्धाः प्रतीताः एतेन दिट्टा निमीहनामे इति व्याख्यातमधुना तत्थेव तहा अतीयारा इति व्याख्यानयति, चउरो इत्यादि अतीचारा ये चत्वारोतिक्रमादयस्तेपि प्रायश्चित्तभेदास्तत्रैव प्रकल्पनाम्न्यध्ययने सिद्धाः, संप्रति तानेवातिक्रमादीन दर्शयति, अतिकमे वइकमे चेव अतियारे तहा श्रणायारे॥ गुरुतोय अतीयारो गुरुयतरगो अणायारो ॥२५॥ अतिक्रमणं प्रतिश्रवणतो मर्यादाया उल्लंघनमतिक्रमःविशेषेण पदभेदकरणतोऽतिक्रमो व्यतिक्रमः, तथा अतिचरणं T ||८७॥ For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहणतो व्रतस्यातिक्रमणमतीचारः, आचारस्य साध्वाचारस्याभावः परिभोगतो ध्वंसोऽनाचारः, एते चातिक्रमादय आधाकर्माधिकृत्यैवं व्याख्याताः, आधाकर्मणा निमंत्रितः सन् यः प्रतिशृणोति, सोऽतिक्रमे वत्तेते, तद्ग्रहणनिमित्तं पदभेद कुर्वन व्यतिक्रमे गृहणातो अतीचारे, भुंजानो अनाचारे, एवमन्यदपि परिहारस्थानमधिकृत्यातिक्रमादयो योजनीयाः, एतेषु च प्रायश्चित्तमिदम् , अतिक्रमे मासगुरु व्यतिक्रमे पि मासगुरु काललघु अतिचारे मामगुरु द्वाभ्यां विशेषितं, तद्यथा तपोगुरु कालगुरु च अनाचारे चतुर्गुरु, यस्मात् गुरुको अतीचारश्च शब्दोऽनुक्तसमुच्चयार्थः, स चैतत् समुचिनोति, अतिक्रमात व्यतिक्रमो गुरुकम्तम्मादपि गुरुकोऽतीचार इति, ततोप्यतीचारात गुरुतरकोऽनाचारः, तत इत्थं प्रायश्चित्तविशेषः, तत्थ भवे न उ सुत्ते अतिकमादीउ वण्णिया केई ॥ चोयगसुत्ते सुत्ते अतिकमादीउ जोएजा ॥२५॥ ___ तत्र एवमुक्त भवेन् मतिश्वोदकस्य यथा नतु नैव सूत्रे निशीथाध्ययनलक्षणे केचिदतिक्रमादय उपवर्णिताः संति, ततः कथं चत्वारो अतिक्रमादयस्तत्रैवाध्ययने सिद्धा इति, मूरिराह ॥ चोदकसर्वोप्येष प्रायश्चित्तगणो अतिक्रमादिषु भवति. ततः साक्षादनुक्ता अपि सूत्रे तानतिक्रमादीन योजयेत् : अर्थतः मूचितत्वात् कथमर्थतः मूचिता इत्याह ।। सव्वेवि य पच्छित्ता, जे सुत्ते ते पडुच्चऽणायारं ॥ थेराण भवे कप्पे जिणकण्पे चउसु विपएसु ॥२५३॥ ___ यानि कानिचित सूत्रेऽभिहितानि प्रायश्चित्तानि सर्वाण्यपि स्थविराणां कल्पे स्थविरकल्पिकानामनाचारं प्रतीत्य भवंति, यतः स्थविरकल्पिकानां त्रिष्वतिक्रमादिषु पदेषु प्रायश्चित्तं भवति, तथाहि प्रतिश्रुतेपि यदिस्वतः परतो वा प्रतिबोधतः पदभेदं For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य ठिकाऽनंतरः। द्वितीयो विभागः। -*- -*-:२६ ||८८॥ | न कुरुते, कृतेपि वा पदभेदे न गृहणाति, गृहीतेपि यदि न भुक्तं किंतु परिष्ठापयति तदा स मिथ्यादुष्कृतमात्र प्रदाननापि शुध्यति. इति न सूत्राभिहितप्रायश्चित्तविषयः, मुंजानस्त्वनाचारे वर्तते. इति तस्य सूत्रोक्तं प्रायश्चित्तविषयता, जिनकल्पे जिनकल्पिकानां पुनः चतुर्वप्यतिक्रमादिषु पदेषु प्रायश्चित्तं भवति. किंत्विदं प्रायस्ते न कुर्वति, तदेवं सर्वमपि सूत्राभिहितं प्रायश्चित्तं, यतोऽनाचारमधिकृत्य प्रवृत्तमनाचारश्चातिक्रमाद्यविनाभावी, ततोऽर्थतः मूचितत्वात् , प्रतिसूत्रमतिक्रमादयो योजनीयाः इति स्थितं, ननु यद्येतत् सर्व निशीथसिद्धांते, ततो निशीथमपि कुतः सिद्धमित्यत आह ॥ | निसीहं नवमा पुव्वा, पञ्चक्खाणस्स तइय वत्थूओ। प्रायारनामधेजा, वीस इमा पाहुडछेया ॥ २५४ ॥ प्रत्याख्यानस्याभिधायकं नवमं पूर्व प्रत्याख्याननामकं तस्मात् । तत्रापि तृतीयादाचारनामधेयाद्वस्तुनस्तत्रापि विंशतितस्मात् प्राभृतछेदानिशीथमध्ययनं सिद्धं, इयमत्र भावना उत्पादपूर्वादीनि चतुर्दश पूर्वाणि, तत्र नवमं पूर्व प्रत्याख्याननामकं तस्मिन् विंशतिवस्तूनि, वस्तूनि नाम अर्थाधिकारविशेषास्तेषु विंशतौ वस्तुषु तृतीयमाचारनामधेयं वस्तु तत्र विंशतिः प्राभृतछेदाः, परिमाणपरिछिन्नाः, प्राभृतशब्दवाच्याः छेदा अर्थछेदास्तेषु यो विंशतितमः प्राभृतछेदः, तस्मानिशीथं सिद्धमिति, अत्राह शिष्यः, सर्वसाधूक्तं किंतु, पत्तेयं पत्तेयं पए पए भासिऊण अवराहे । तो केण कारणेणं दोसा एगत्तमावन्ना।।२५५॥ एकोनविंशताबुद्देशकेषु पदे पदे सूत्रे सूत्रे वा यदिवा उद्देशके प्रत्येकं प्रत्येकं एकस्य दोषस्य प्रति प्रत्येकं अत्राभिमुख्य ८॥ For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4000++** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिशब्दो यथा प्रत्यग्नि शलभाः पतंतीत्यत्र वीप्सायामतः प्रत्येकशब्दस्य वीप्साविवक्षायां द्विवचनं अपराधान् अपराधे सति मासिकादिकं प्रायश्चित्तं दीयते इति उपचारतः प्रायश्चित्तान्येवापराधशब्देनोक्तानि तान् भणित्वा यथा केषुचिदपराधेषु मासलघु, केषुचित् मासगुरु, केपुचिच्चातुर्मासलघु, केषुचिच्चातुर्मासगुरु, एवं सूत्रत अर्थतश्च केषुचिल्लघुपंचकं, केषुचिद्गुरुपंचकमैवं, यावत् केषुचिद् भिन्नलघु, केपुचिद् भिन्नमासगुरु, तथा केपुचिदपराधेषु पदलघु केषुचित् पद्गुरु, केषुचित् छेदकेषुचित् मूलं, केषुचिदनवस्थाप्यं, केषुचित् पारांचित, एवं दोषेषु प्रत्येक प्रत्येकं प्रायश्चित्तानि भाषित्वा भूय इदमुक्त, यथा एकः पुरुषो गुरुकं मासिकमापन्नोऽपरो लघुमासिकं, तयोर्द्वयोरपि कदाचित् गुरुकं मासिकं दद्यात्, कदाचिल्लघुमासिकं, तथा एको लघुपंचकमापन्नोऽपरो गुरुपंचकं, तयोर्द्वयोरपि कदाचिल्लघुपंचकं दद्यात् कदाचित गुरुपंचकं, तथा एकः पंचकमापन्नोऽपरो दशकं, तयोर्द्वयोरपि कदाचित् पंचकं दद्यात् कदाचित् दशकमेवं, पंचदशक विंशति रात्र भिन्नमास मास द्विमास त्रिमास चतुर्मास पंचमास पण्मास छेदादिक्रमेण तावद् वाच्यं यावत् पारांचितं तद्यथा एकः पंचकमापन्नोऽपरः पारांचितं तयोर्द्वयोरपि कदाचित् पंचकं दद्यात् कदाचित्पारांचितमिति, एवं दशकादिकमपि स्वस्थाने गुरुलघु विकल्पतः परस्थाने पंचदशादिभिः सह वक्तव्यं, यावत्पारांचितमेतच्च तदोपपद्यते, यदा दोषाणामेकत्वं भवति, तच्चदुरूपपादमतः पृच्छति, तो केणेत्यादि, यतो दोषेषु प्रत्येकं प्रत्येकं प्रायश्चित्तान्युक्त्वा पश्चात् दोषाणामेकत्वे सतीव प्रायश्चित्तान्युक्तानि ततः कथय केन ( प्रकारेण ) कारणेन दोषाः परस्परं गुरुगुरुतरादितया महदंतराला अपि एकत्वमापन्नाः, सूरिराह, - जिण चोदसजातीए श्रालोयण दुव्त्रलेय श्रायरिए। एएण कारणेणं दोसा एगत्तमावन्ना ॥ २५६ ॥ For Private and Personal Use Only **********@*****@********-*-**--• Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्र स्य बीठिका - नंतरः । ॥ ८६ ॥ ******************→→ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनं प्रतीत्य चोदसत्ति चतुर्दशपूर्वधरमुपलक्षणमेतत् यावद् भिन्नदशपूर्वधरं प्रतीत्य तथा जातिएत्ति एकजातीयं प्रतीत्य तथा आलोचनां प्रतीत्य दुर्बलं प्रतीत्य आचार्य प्रतीत्य दोषाणामन्यथात्वमपि भवति, तत एतेन जिनाद्याश्रयलक्षणेन कारणेन दोषा एकत्वमापन्नाः, जिनादीन् प्रतीत्य दोषाणामेकत्वमभूदिति भावः तद्यथाद्ययोर्द्वयोर्यथाक्रमं घृतकुटनालिका दृष्टांतावपरयोस्तुद्वयोर्यथाक्रममेकानेकं द्रव्यमेकानेकनिषद्या च विषय इति दर्शयति, कुडगो उ जिणस्सा चोदसपुव्विस्स नालिया होइ। दव्वे एगमणेगा निसज्ज एगा गाय ॥ २५७॥ जिनस्य जिनविषये घृतकुटको दृष्टांतः, चतुर्द्दशपूर्विणो नालिका भवति दृष्टांतः, एकजातीयस्य एकानेकद्रव्यविषयः श्रालोचनायामेकानेकनिषद्याविषयः, तत्र यथा जिनं प्रतीत्य दोषा एकत्वमापन्नास्तथा विभंगिप्रयुक्तघृतकुटदृष्टांतेन भण्यते ।। उप्पत्ति रोगाणं तस्समो ओसहे य विभंगी । नाउं तिविहामयीणं देंति तहा उसहगहणं तु ॥ २५८ ॥ मिथ्यादृष्टिरुत्पन्नाऽवधिर्विभंगी स हि चिकित्सां करोति, न साधुरिति तदुपादानं विभंगिनो विभंगज्ञानिनो रोगाणामुत्पत्तिं उत्पद्यते रोगा अस्यामुत्पत्तिर्निदानं तां ज्ञात्वा तथा तदित्यनेन रोगाः संबध्यंते, शम्यंते उपशमं नीयंते रोगा यैस्तानि शमनानि औषधानि तेषां रोगाणां शमनानि तच्छमनानि तानि औषधानि यथावत् ज्ञात्वा त्रिविधा वातादिजन्यरोगयोगतस्त्रिप्रकाराः, श्रमः यो रोगः स येषां विद्यते, ते आमयिनः त्रिविधाश्व ते आमयिनश्च तेषां त्रिविधामयिनां तथा औषधगणं ददति, प्रयच्छति, यथानियमतो रोगोपशमो भवति, औषधप्रदाने च चत्वारो भंगास्तद्यथा For Private and Personal Use Only ***03*************-30-40 द्वितीयो विभागः । ॥ ८६ ॥ Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकेणेक्के छेजइ, एक्केणपणेगऽणेगहिं एक्को । णेगेहिंपि य णेगे, पडिसेवा एव मासेहिं ।। २५६ ॥ क्वचित् एकेन घृतकुटेन एको वातादिको रोगः छिद्यते. एष प्रथमो भंगः क्वचिदेकेनघृतकुटेन अनेके त्रयोपि वातादयो दोषाः छिद्यते, एष द्वितीयः तथा क्वचिदनेकैघृतकुटेरेकोऽत्यंतमवगाढो रोगो वातादिक छेदमुपयाति एष तृतीयः, क्वचिदनकघेतकुटरनेके वातादयो दोषा उपशाम्यंति, एष चतुर्थो भगः, एवं प्रतिसेवाप्येकानेकमासविषया चतुर्थभंगिकया एकानेकर्मासैः शुध्यतीति घृतकुटदृष्टांतः उपलक्षणं, तेन सामान्यतोपि औषधदृष्टांतोपि द्रष्टव्यः, तत्रापि चतुभंगिका तामेवाह ।। एक्कोसहेण छिजंति केवि कुवियाओ तिमि वायादी। बहुएहिं छिज्जती, बहुए एक्केकतो वावि ॥ २६० ॥ एकेनौषधेन तथाविधन केनचित् वातादयस्त्रयोपिकुपिता छाते, उपशमं नीयते इति भावः एष हि द्वितीयो भंगः, तथा बहुभिरोषधैर्बहवो वातादयो रोगाश्छिद्यते, एष चतुर्थो भंगः, तथा एक्ककतो वावित्ति एकेनौषधेनैको वातादिको रोगश्छेदमु पयाति, एष प्रथमो भगः, भंगत्रयग्रहणाच्चतुर्थोपि भंगः सूचितो द्रष्टव्यः, स चायमनेकैरोषधैरेको वातादिको रोगो उत्पन्नः अवगाढः छिद्यते, एप तृतीयो भंगः ।। इयमत्र भावना यथा विभंगज्ञानिनः सर्वरोगाणां निदानमेकानेकौषधसामर्थ्य चावबुध्यमाना उपसंपन्नानां रोगिणां घृताद्यौषधगणं प्रयुजते, तेन च प्रयुज्यमानेन घृतकुटेन औषधेन वा कदाचिदेकेनैको रोगउपशमं नीयते, कदाचिदेकेन अनेके कदाचिदनकरेकः कदाचिदनेकैरनेक एवं भगवंतोपि जिनाः केवलिनो मासा, रागादिमिरासेवितो मास इत्ययमवश्यं मासेन शुध्यतीति जानानाः तस्मै एकं मासं प्रयच्छंति, एष प्रथमो भगः, तथा यद्यपि बहवो For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग नंतरः। श्री व्यव- *मासाः प्रतिसेवितास्तथापि मंदानुभावतः प्रतिसेविता यदिवा पश्चात् हा दुष्टुकृतमित्यादिनिंदनः प्रतनूकृता स्तत एष एकेन हारसत्रस्य मासेन शुध्यतीति जानाना एकं मासं प्रयच्छंति, यदिवा पंचरात्रिं आदिकं एप द्वितीयो भंगः, एकन मासेन पंचरात्रादिना वा पीठिका बहूनां मासिकादिपरिहारस्थानानामुपशमनात् , तथा येन तीत्रेण रागाद्यध्यवसायेन एको मास एकं पंचरात्रादिकं वा प्रतिसेवितं, स किलैकेन मासेन पंचरात्रादिना वा न शुध्यतीति तस्मै अनेकान मासान् प्रयच्छति उपर्युपरि रागद्वेषादिवृद्धिं पश्यतः, छेदमपि मूलमपि यावत्पारांचितमपि प्रयच्छंति, एष तृतीयो भंगः, अनेकर्मासं छेदादिभिर्वा पारांचितपर्यंतेरेकस्य मासस्य ॥8 ॥ पंचरात्रादिकस्य शोधनात् , तथा बहुषु मासेषु प्रतिसेवितेषु नूनमेष बहुभिर्मासैः शोधिमासादयिष्यतीत्यवबुध्यमानाः स्थापना रोपणाव्यतिरेकेण षण्मासान् प्रयच्छंति, परतस्तपःप्रायश्चित्तदानस्यासंभवात् एष चतुर्थो भगोऽनेकैमासेरनेकेषां मासानां शोधनात् , उपनययोजनमाह ।। विभंगीव जिग्णा खलु रोगी साहय रोग अवराहा ॥ सोही य श्रोसहाई तीए जिणाउ विसोहंति ॥ २६१॥ इह विचारप्रक्रमे विभंगिनो विभंगीतुल्याः खलु जिनाः प्रतिपत्तव्याः, रोगिणो रोगितुल्याः साधवः रोगा रोगतुल्या अपराधा मूलगुणोत्तरगुणापराधा औषधानि औषधतुल्या शोधिः प्रायश्चित्तलक्षणा यतस्तया शोध्या कृत्वा जिना अपि शोधयंति, नैवमेव तत औषधस्थानीया शोधिः एवं जिनं प्रतीत्य दोषा एकत्वमापन्नाः संप्रति यथा चतुर्दशपूर्विणमधिकृत्य दोषाणामेकत्वं भवति, तथा प्रतिपादयतिः ॥९ ॥ For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | एसेव य दिलुतो, विन्भंगिकएहिं विज सत्थेहिं । भिसज्जा करेंति किरियं, सोहेति तहेव पुव्वधरा ॥२६२॥ ___ एष एव घृतकुटलक्षण औपधलक्षणो वा दष्टांतश्चतुर्दशपूर्विणोपि योजनीयः, यतो यथा भिपजो भिषग्वरा विभंगिकृतै वैद्यशास्त्रैविभंगिवत् चतुर्भगिकविकल्पनाऽपि तथा रोगापनयनक्रियां कुर्वति, तथा चतुर्दशपूर्वधरास्त्रयोदशपूर्वधरा यावदभिन्न दशपूर्वधरा जिनोपदिष्टः शास्त्रेजिना इव चतुर्भगविकल्पतः प्रायश्चित्तप्रदानेन प्राणिनोपराधमलिनान् शोधयंति, ततस्तत्रापि * घृतकुटदृष्टांतः केवलोषधदृष्टांतो वा योजनीय इति, आह परः ननु जिनाः केवलज्ञानसामर्थ्यतः प्रत्यक्षे रागादिवृद्ध्यवृद्धी पश्यंति, ततस्ते चतुर्भगविकल्पतः प्रायश्चित्तं ददतु, तथा शुद्धिदर्शनाच्चतुर्दशपूर्विणस्तु साक्षात् नैवेक्षते ततः कथं ते तथादधुरिति, नैष दोषः, तेषामपि तथाज्ञानात , तथाचात्र नाकिकादृष्टांतः।। नालीए परुवणया, जह तीए गतो उ नज्जए कालो ॥ तह पुव्वधरा भावं, जाणंति विसुज्झए जेण ॥ २६३ ॥ नालिका नाम घटिका, तस्याः पूर्व प्ररूपणा कर्त्तव्या, यथा पादलिप्तकृतविवरणे कालज्ञाने सा चैवं;दाडिमपुप्फागरा लोहमयी नालिगा उ कायव्वा ।। तीसे तलंमि छिदं छिद्दपमाणं च मे सुणह ॥१॥ छन्नउयमूलबालेहिं तिवस्स जाया एगयकुमारीए । उज्जुकयपिडिएहिं कायव्वं नालियाछिदं ॥२॥ अहवा दुवस्स जाया एगयकुमारीए पुच्छबालेहिं । विहिं विहिं गुणेहिं तेहिं उ कायव्वं नालियाछिदं ॥३॥ For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिकाऽ नंतरः ! ॥ ६१ ॥ 20/1 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हवा सुवसमासेहिं, चउहिं चउरिंगुला कथा सूई । नालियतलंमि नीए कायव्वं नालियादिदं ॥४॥ इत्यादि, तया नालिकया यथोदकसंगलनेन दिवसस्य रात्रेर्वा गतोऽतीतो वावशिष्टो वा कालो ज्ञायते, यथा एतावत् दिवसस्य रात्रेर्वा गतमेतावत्तिष्ठति तथा पूर्वधरा अपि चतुर्द्दशपूर्वधरादयः आलोचयतां भावमभिप्रायं दुरूपलक्षमप्यागमचलतः सम्यग् जानंति, ज्ञाते च भावे यो येन प्रायश्चित्तेन शुध्यति, तस्मै तत् चतुमिकविकल्पतो जिना इव प्रयच्छतीति, न किंचिदनुपपन्नं, तदेवं चतुर्द्दशपूर्विणमधिकृत्य दोषा एकत्वमापन्ना इति भावितम् अधुना यथा जातिं प्रतीत्य दोषा एकत्वमापद्यते, तथा प्रतिपादयति, - मासच उमासेहिं, बहुहिं वेगं तु दिजए सरिसं ॥ असणाई दव्बाई, विसरिस वत्थूसु जं गरुयं ॥२६४॥ जातिर्द्विधा, प्रायश्चितैकजातिर्द्रव्यजातिश्च तत्र प्रायश्चितकजातिमधिकृत्येदमुच्यते, मासचतुर्मासिकैर्बहुभिरपि प्रतिमेवितै रेकं मासं चतुर्मासादिकं दीयते, इयमत्र भावना बहुषु लघुमा सिकेषु प्रतिसेवितेष्वेकवेलायामालोचितेषु प्रतिसेवनायां मंदानुभावकृतत्वात् प्रतिसेवितमासानामपि सादृश्यत्वात् आलोचनायामपि सर्वेषामशठभावेनैकवेलायामालोचितत्वात् एकं लघुमासिकं दातव्यं, एवं बहुषु गुरुमासिकेषु प्रतिसेवितेष्वेकं गुरुकं, बहुषु लघुषु द्वैमासिकेष्येकं लघु द्वैमासिकं बहुषु गुरुद्वैमासि arai गुरु द्वैमासिकं, एवं त्रैमासिकं चातुर्मासिक पांचमासिकं षाण्मासिकेष्वपि भावनीयं विसरिसवत्थूसु जं गरुयमिति विसद्दशवस्तुषु यत् गुरुकं तद्दातव्यं तद्यथा बहुषु लघुगुरुमासिकेषु प्रतिसेवितेष्वेकं गुरुकं, बहुषु लघुगुरुद्वैमासिकेष्वेकं गुरु द्वैमासिकमेव त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि द्रष्टव्यं तथा बहुषु मासिकेषु बहुषु च द्वैमासिकेषु प्रति For Private and Personal Use Only ***•->**+**** द्वितीयो विभागः । ॥ ६१ ॥ Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सेवितेष्वेकं द्वैमासिकमेवं त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि भावनीयं, बहुषु मासिकेषु द्वैमासिके त्रैमासिकेषु चातुर्मासिकेषु पांचमासिकेषु पाण्मासिकेषु प्रतिसेवितेष्वेकं पाण्मासिकमिति, संप्रति द्रव्यजातिमधिकृत्य दोषाणामेकत्वं भावयति, असणाई दव्वाई इति, द्रव्याणि अशनादीनि अशनपानखादिमस्वादिमानि तान्येकान्यधिकृत्य दोषाणामेकत्वमुपजायते, तत्रैव द्रव्यमधिकृत्यैवं अनेकानि अशनैक द्रव्यविषयाण्याधाकर्मिकान्यभवन तत्रैकमाधाकर्मिकं चतुर्गुरु दीयते यदिवा बहू| न्याहृतान्यभवन् तत्रैकमाहृतनिष्पन्नं मासिकं दीयते, एवमुदकार्द्रराजपिंडादिष्वपि भावनीय, अनेकद्रव्याण्यधिकृत्यैवं अशन माधाकम्मिकं पानमाधाकर्मिक प्रतिसेवितं, तेषु सर्वेष्वेकवेलमालोचिषु एकमाधाकम्मिकं चतुर्गुरु दीयते, बहुप्बनेकद्रव्यविषय| दकार्देषु एकमुदकाईनिष्पन्नं मासलघु दीयते, एवमनेकद्रव्यविषयेष्वपि स्थापनौद्देशिकादिष्वपि भावनीय, विसरिसवत्थूसु जंगरुयमित्येतदत्रापि संबध्यते, तद्यथा एकमशनं राजपिंडो अपरमशनमाहृतमन्यदुदकामपरमाधाकम्पिकमत्रैकमेव गुरुतरमाधाम्मिकनिष्पन्नं चतुर्गुरु दीयते,एवं पानकादिष्वपि भावनीयं एतदेकद्रव्यमधिकृत्योक्तमनेकद्रव्याण्यधिकृत्यैवं अशनमाधाककिं, पानं बीजादिवनस्पतिसंमिश्रंखादिम स्थापितं स्वादिममौदेशिकमत्राप्येकमाधाकर्मिकनिष्पनं चतुर्गुरु दीयते अत्र चागारी दृष्टांतः यथा एगो रहगारो तस्स भजाए वह अवराहा कया, न य भत्तुणा नाया, अन्नया सा घरं उग्घाडदुवारं पमोत्तुं पमायाओ सयज्झियघरे ठिया, तत्थ य घरे साणो पविठ्ठो, तस्समयं च पई मागतो, तेण साणो दिहो पच्छा सा अगारी आगया, अबराहकारिणीति भत्तुणा पिट्टिउमारद्धा सा चिंतेइ, अण्णेवि मे बहू अवराहा अत्थि, ते विमाणाउं एस पिट्टिहिइ, ता इयाणि चव सब्वे कहेमि, गावी वच्छेण पीता वासी हारिया कसभायणमवि हत्थातो पडियं भिन्न, पडओवि तुम्हाणं For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यव- नहोत्ति, एवमादि अवराहेसु एकसरा कहिएसु तेण सा एकवारं पिट्टिया, एवं लोकोत्तरेपि अनेकष्वपराधपदेचेकप्रायश्चित्त- द्वितीयो हारसूत्रस्य | दंडो दीयते, तदेवं दव्चे एगमणेगत्ति, गतमिदानीमालोचनादीनि त्रीणि द्वाराणि वक्तव्यानि, तेषां यथाक्रममिमे दृष्टांताः | विभाग। ठिकाs- अगारी दिलुतो एगमणेगे य ते य अवराहा ॥ भंडी चउक्कभंगो सामी पत्तेय तेणंमि ॥२६५।। नंतरः। आलोचनायामगारी दृष्टांतः, येषु चापराधेषु विषयेषु अगारी दृष्टांतस्ते अपराधा एकेऽनेके च दुर्बल भंडी दृष्टांतः; 18२॥ तत्र च भंड्या चतुष्कभंगः भंगचतुष्टयमिति भावः, आचार्ये स्वामित्वप्राप्तेस्तनदृष्टान्तता; तत्रालोचनाविकल्पा इमे, निसजे विय ऽणाए एगमणेगा य होइ चउभंगो॥वीसरिउस्सप्मपए बिइगतिचरिमे सिया दोवि ।।२६६॥ ___इह स्त्रीत्वे पुंस्त्वं प्राकृतत्वात् निषद्याविकटनायां च भवति, चतुर्भगी चतुर्णा भंगानां समाहारश्चतुर्भगी गाथायां: स्त्रीत्वेपि पुंस्त्वं प्राकृतत्वात् कथं चतुभंगीत्यत आह । एकानेका च एका निषद्या अनेका च तथा एका विकटना अनेका वा इयमत्र भावना, एका निषद्या एका आलोचना इहालोचनां ददानेनगुरोर्निषद्या कर्त्तव्या, यावतश्च वारान् पालोचनां प्रददाति, तावतो वारान् निषद्यां करोति, तत्र यदा विधिना अशेषानप्यतीचारानविध्नेनैकवेलायामालोचयति, तदा एकस्यामेव निषद्यायां सर्वातीचारालोचनात् प्रथमो यथोक्तभंगः ॥ वीसरिउस्समपएबिइयतिमि द्वितीयो भंगो विस्मृतौ, तृतीयो भंग उसमपदे प्रभूतपदेषु किमुक्तं भवति, द्वितीयो भंग एका निषद्या अनेकालोचना एष विस्मृतातिचारस्य, यदिवा मायाविन | आलोच्य वंदिते गुरौपुनः स्मरणतो मायाविनः पश्चात् सम्यगालोचनापरिणामपरिणतस्य गुगै तथानिलिष्ट एव वंदन ६२।। For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie दत्वा आलोचयतो वंदितव्यः तृतीयो भंगः अनेका निषद्या एका आलोचना एष प्रभृतेन कालेन प्रतिसेविते बहुकस्य एकदिने नालोचनामपारयतोऽन्यस्मिन्नन्यनस्मिन् दिने निषद्यां कृत्वालोचयतो भावनीयः, यदिवा निपदनं निषद्या गुरौ बहुवेलं कायिकाभूमिगतप्रत्यागतेऽनेका निषद्या एकालोचनेति. चरिमे सिया दोषि चरमभंगे अनेका निषद्या अनका आलोचना इत्येवंरूपे अशठभावोपेतस्य स्यातां द्वे अपि कारणे विस्मृतत्वं, यदिया अपराधबाहुल्यं इदमुक्तं भवति, प्रभूतेन | कालेन प्रभूतमासेवितमतो बहुविस्मृतमित्यन्यस्मिन् अन्यस्मिन् दिने स्मृत्वा आलोचयतो, यदिवा अपराधबाहुल्यत एकदिनेनालोचयितुमप्रपारयतोऽपरस्मिन्नपरस्मिन्नहन्यालाचयतो यथोक्तस्वरूपचतुर्थोभंगः, तत्र एका निषद्या एकालोचनेति प्रथमे भंगे एकमेव गुरुतरं प्रायश्चित्तं दीयते, शेषाणां सर्वेषामपि प्रायश्चित्तानापाच्छादक, तथाचोक्तं तं चेगं ओहाडणं दिजइ इति, अस्यायमर्थः तदेवकं गुरुतरं प्रायश्चित्तं शेषाणां प्रायश्चित्तानानवघाटनमाच्छादकं दीयते, इति अत्र दृष्टांतः क्षारयोगः यथाहि पंकापनयनाय प्रयुक्तः क्षारयोगोऽवशेषमपि मलं शोधयति, तथैकमप्ययघाटनं प्रायश्चित्तानि शोधयतीति उक्तं च, जहा पंकावणयणपउत्तो खारजोगो सेसमलंपि सोहेइ ॥ तहा श्रोहाडणं पच्छित्तं, पि सेसपच्छित्ते सोहेइ ॥ ॥ इति. अथवा स एवागारी दृष्टांतो, यथा सा अगारी एकापराधे हन्यमाना अन्यानप्यपराधान् कथयंत्येकवारं पिट्टिता, यदि पुनर्बह्वो पगधाः कृता इत्यस्मिन्नन्यसिन् दिवसे एकैकमपराधं कथयेत् तर्हि यावतो वारान् कथयेत् तावतो वारान् हन्येत, एवमत्रापि यद्यकैकमपरस्मिन्नहन्यालोचयेत् , ततो यावंतोऽपराधास्तावनि प्रायश्चित्तान्याप्नुयादेकनिषद्यायामेकालोचनायां For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिकाs नंतरः । ॥ ६३ ॥ *****K++++***-** ******** www.kobatirth.org त्वेकमेव गुरुतरकं प्रायश्चित्तं दीयते इति द्वितीये मंगे बहुप्रतिसेवितमशठेन सता सर्व न स्मृतं तद्यदि पश्चादालोचयति, तथापि यथा प्रथमे भंगे गुरुतरकमेकं शेषं प्रायश्चित्तानामाच्छादकं दत्तं तथात्रापि अशठभावेन नालोचितवान् ततो यावंति प्रायश्चित्तान्यालोचयति तावंति दीयते इति तृतीयेपि भंगे बहुप्रतिसेवितमतोऽशठस्य सत एकनिषद्ययालोचना न समाप्तिमुपगता, ततो यस्मिन् दिने समाप्तिमुपयाति तस्मिन् दिने प्रथमभंगक इवैकं गुरुतरकं प्रायश्चित्तं दातव्यं, अथ शठतया अन्यस्मिन् अन्यस्मिन्नहन्यालोचयति, तर्हि यावत्यपराधपदानि आलोचयति, तावंति प्रायश्चित्तानि दातव्यानि, चरमभंगेपि यद्यशठभावतो विस्मृततया बहुप्रतिसेवनातो वा अनेकेषु दिवसेष्वालोचना समाप्तिं गच्छति, ततस्तत्रापि प्रथमभंगक sai गुरुतरमघाटनं प्रायश्चित्त देयमथ मायावितया ततो यावत्यपराधपदानि तावति प्रायश्चित्तानि दातव्यानीति, इह गारी दृष्टांत पूर्वमुपक्षिप्तमिदानीं कथयति, गावी पीयावासी, हारिया भायणं च ते भिन्नं । श्रज्जेव ममं सुहयं कारउ पडओवि ते नट्टो || २६७॥ गावराहदंडे ने कहेय गारिहम्मंती । एवंणे गपएसुवि दंडो लोगुत्तरे एगो ॥ २६८ ॥ Acharya Shri Kailassagarsuri Gyanmandir गृहस्था रथकारस्य भार्या, एकापराधदंडे शून्ये गृहे चाप्रविष्टइत्येकस्यापराधस्य दंडे पिट्टनलक्षणे भर्त्रा क्रियमाणे हन्यमानाऽचिंतयत् बहवोऽपराधा मया कृतास्ततो मा प्रतिदिवसमेव मां हन्यात् किं अद्यैव मां सुहतां करोतु, एवं चितयित्वा अन्यानप्यपराधान् कथयति, यथा गौर्वत्सेन पीता, किमुक्तं भवति, गां वत्सो धावितवान् तथा वासी च हारिता कापि For Private and Personal Use Only ****+403603003 द्वितीयो विभागः । ॥ ६३ ॥ Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********/CK www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहवो मुक्ता कस्मै समर्पिता वा न जानामि, तथा भाजनमपि कांस्यभाजनमपि ते तव संबंधी यत्र भवान् भुंक्ते हस्ताद् पतितं सत् मनं, तथा पटोपि ते तव संबंधी नष्टो न दृश्यते, केनापि हृत इति भावः, एवं लोकोत्तरेपि एकनिषद्यायामेकालोचनायामित्यादि चतुर्भग्याममायाविना अनेकेष्वपराधपदेषु दंड एको गुरुतरको दीयते, अथवा अत्रैवालोचनाविषयेऽयमन्यो दृष्टांतःगासु चोरिवासु, मारणदंडो न सेसया दंडा । एवमणेगपएसुवि एक्को दंडो न उ विरुद्ध ॥२६९ ॥ एगो चोरो तेण च बहुयाओ चोरियाओ कयाओ तं जहा, कस्सड़ भाणं हरियं, कस्सह पडओ, कस्सर हिरवं कस्सइ रूप्पं, अष्मया तेण राउले खत्तं खणियं रयणा हिया दिट्ठो, आरक्खगेहिं गहितो, रमो उवठवितो, तस्समयं च उवठिया भांति, अम्हवि एएण हडं, ततो रथा रयणहरिति काउं तस्स मारणदंडो एक्को आणतो, सेसचोरिया दंडा तत्थेव पविट्ठा तथा चाह, अनेकासु चोरिकासु रत्नचोरिकानिमित्तं तस्यैको मारणदंड: प्रयुक्तो, न शेषचोरिका दंडास्तेषां तत्रैव प्रविष्टत्वात् एवं लोकोत्तरेप्यनेकपदेषु गुरुकैकपदनिमित्त एको दंडोऽविरुद्धः, शेषदंडानां तत्रैव प्रवेशात्, तदेवमालोचनां प्रत्येकत्वं दोषाणामुपपादितं, सांप्रतं दुर्बलं प्रतीत भाव्यते, तत्र भंडी दृष्टांतस्तत्रापि भंगचतुष्टयं तद्यथा भंडी बलिका, बलीवर्दा बलिका, १ भंडी बलिका वलीवर्द्धा दुर्बला २ मंडी दुर्बला बलीवर्द्धा दुर्बलिकाः ३ मंडी दुर्बला बलीवर्द्धाव दुर्बलकाः ४ तत्र प्रथमे भंगे वाह्यं परिपूर्णमारोप्यते, द्वितीयभंगे यावत् बलीवर्द्धा आक्रष्टुं शक्नुवंति तावदारोप्यते, तृतीयभंगे यावता आरोपितेन भंडी न भज्यते, तावदारोझते, चरमभंगे यावन्मात्रेण न भंडी भंगमुपयाति, यावच्चबलीवर्द्धा आक्रमलं तावदारुह्यते, एप दृष्टांतोऽयमुपनयः For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतरः। तम ॥ ४ ॥ | संघयणं जह सगडं धित्तीउधोजेहि होंति उवणीया।बिय तिय चरिम भंगे, तं दिजइ जंतरड़ वोढुं ।२७ ।। द्वितीयो यथा शकटं तथा संहननं शकटस्थानीयं संहननमित्यर्थः, धृतयो धुधौरेयैर्भवत्युपनीता उपनयं नीनाः धौरेवतुल्या विभागः। | धृतय इति भावः अत्रापि भंगचतुष्टयं, तत्र प्रथमे भंगे यावदापन्नं तत्सर्वं दीयते, द्वितीये धृत्यनुरूपं, तृतीये संहननानुरूपं, चतुर्थे धृतिसंहननानुरूपं तथा चाह, बियतियेत्यादि, द्वितीयतृतीये चरमे भंगे तत् प्रायश्चित्तं धृत्याद्यऽनुरूपं दीयते, यत् शक्नोति बोडुमिति, सांप्रतमाचार्यमधिकृत्य दोषाणामेकत्वं यथोपपद्यते तथा भाव्यते, तत्र स्वामित्वप्राप्तस्तेन दृष्टांतस्तमेवाह ।।निवमरणमूलदेवो श्रासेहि वासे य पट्टि नउ दंडो। संकप्पियगुरुदंडो मुच्चइ जं वा तरइ वोढुं ॥२७१॥ एगत्थ नगरे राया अपुत्तो मतो. तत्थवि रजचिंतगेहिं तत्थ देवयाराहणनिमित्तं आसो य हि वासीयो, हत्थीय, इतो य मूलदेवो चोरियं करतो आरखगेहिं गहितो, तेहिं रजचिंतगेहिं बज्झो आणंतो नगरं हिंडाविजह, इतो य सो सो हत्थी , य मुक्को तेहिं अठारसपयइपरिवारहिं दिछो मूलदवो आसेण हिसियं, पट्ठी अजिड्डीया, हथिणा गुलुगुलाइयं गंधादकं करे घेत्तुं अहिसित्तो खंधे य अड्डितो, सामुद्रिकलक्षणपाठकैरादिष्ट एष राजा इति, तस्य चोरिकापराधाः सर्वेमुक्ताः, राज्य स्थापितस्तथाचाह नृपमरणमभूत् ततोऽश्वोधिवासितोऽश्वाधिवासःकृतः, तेनाश्वेन मूलदेवस्य पृष्टं दत्तं, ततो मूलदेवो राजा बभूव, न पुनस्तस्य चौरिकादंडः कृतः एष दृष्टांतोऽयमुपनयः एकस्य साधोबहुश्रुतस्य अपराधे प्रायश्चित्तं दंडो गुरुकः संकल्पित प्राचार्याश्च कालगताः स चाचार्यपदयोग्य इत्याचार्यः स्थापितः गच्छे च सूत्रार्थ तदुभयादिभिः संहः कर्तव्यः ॥१४॥ For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir तत् यत् शक्नोति वोढुं तद्दीयते, अथ न शक्नोति, तर्हि न किंचिद्दीयते, तथा चाह संकप्पेत्यादि संकल्पितगुरुदंड आचार्यपदे स्थापितः सन् एवमेव उच्यते, यद्वा शक्नोति वोढुं तद्दीयते इति, एवमाचार्यमधिकृत्य दोषा एकत्वमापन्नाः अत्राह चोदकः साधूक्तमिदं दोपैकत्वकारणं, किमनया एतावत्प्रमाणया स्थापनारोपणाभ्यामाकृष्टिविकृष्टया इतः पंच दिवसा गृहीता, इतो दशेत्यादिरूपया गुरुणा ह्यागममनुसृत्य यत्प्रायश्चित्तमाभवति, तत्स्थापनारोपणाभ्यामंतरेणैव दीयतामिदं ते प्रायश्चित्तमिति, अत्र मूरिराहचोयगपुरिसा दविहा, गीयागीयपरिणामि इयरे य । दोण्हवि पच्चयकरणं सव्वे सफला कया मासा ॥२७२ ___चोदकपुरुषा द्विविधास्तद्यथा, गीयागीयत्ति गीतार्था अगीतार्थाश्च, अगीतार्था द्विविधाः परिणामिनः, इतरे च. इतरे नाम | अपरिणामा अतिपरिणामाश्च तत्र गीतार्थानामपि च परिणामिकानां परिहारस्थानमापन्नानां यत् दातव्यं, तत् स्थापनारो-12 पणाभ्यामाकृष्टिविकृष्ट्या विना दीयते, अत्र दृष्टांतो वणिक् ।। एगो वाणियो तस्स वीसं भंडीतो एकजातीयभंडभरियाओ सव्वा तो समभरातो तस्स गच्छतो सुकठाणेसुं कियतो उवठितो भणइ, सुकं देहि, वणिओ भणइ, किं दायव्वं, सुंकिओ भणइ, वीसतिमो भागो, तहेव चणिएण सुंकिएण य परिच्छिता मा ओयारणापब्बारोहेसु विक्खेवो हवउत्ति एका भंडी सुंके दिन्ना, एवं सव्वेसि गीयत्थाणमगीयत्थाण पारिणामगाणं विणा आकढिविगढिए पायच्छित्तं दिजइ, जे उण अगीयत्था अपरिणामगा अतिपरिणामगा य ते जइ छण्डं मासाणं परेणं आवणा, तेसि दोण्डं पच्चयकरणहा सम्बे मासा ठवणारोवणविहाणेण सफलीकाउं दिअंति, तथा चाह दोण्हवीत्यादि द्वयानामपि अपरिणामकानामतिपरिणामिकानां च प्रत्ययकारणं स्यात, इति For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४५॥ श्री व्यव हेतोः सर्वे मासाः स्थापनारोपणाभ्यां सफलाः कृता अत्र दृष्टांतो मूर्खमरुकेन, मुक्खमरुगस्स बीस भंडीतो एगजातीयभंड- द्वितीयो हारसूत्रस्य || भारियातो सब्यातो समभारियातो तस्स गच्छतो संकठाणेसं कितो उवठितो भणइ, एग भंडिं दाउं बच्च, किंमम उयारण- II पीठिका- विक्खेवेण मुक्खमरुगो भणइ उयारित्ताए एक्ककातो वीसइमं भागं गेण्हसु, सुकिएण तस्स सव्वभंडीतो उयारित्ता, एकेकातो नंतरः। वीसइमो भागो गहितो, मरुगसरिच्छा अगीया, सुंकियसरिसो गुरु, अहवा निहिदिठंतो कब्जा कजे जयमाणा जयमाणासु, एक्केण वाणिएण निही उक्खणितो, तं अम्महिं नाउं निवेइयं वणिो दंडितो निही य से हडो, एवं मरुएणवि निही दियो, रमो निवेइओ, रखो पुच्छितो, तेण सव्वं कहियं, मरुगो पूइतो निहीवि से दिक्खिणादिन्नो, एवं जो कब्जे जयणागारी तस्स सव्वं मरुगस्सेव मुच्चद, जो कजे अजयणागारी अकजे य जयणागारी य अजयणागारी य, एतेसु वणिगस्सेव पच्छित्तं दिअइ, नवरं कजे अजयणाकारिस्स लघुतरं दिजइ एतदेवाहा वणिमरुगनिही य पुणो, दिठंता तत्थ होंति कायव्वा। गीयत्थमगीयाण य उवणयणं तेहिं कायव्वं ॥२७॥ गीतार्थानामगीतार्थानां च विषये वणिक्मरुकनिधयः पुनः दृष्टांता भवंति, कर्तव्याः, तत्र वणिजा गीतार्थानामुपनयनं व कर्त्तव्यं, मरुकेनागीतार्थानां एवमेतच्चानंतरमेव भावितं, तत्र वणिग्मरुकदृष्टांतावेव भावयति, वीसं वीसं भंडी वणिमरुसव्वा य तुल्लभंडातो। वीसइ भागं सुकं मरुगसरित्थो इहमगीतो॥२७४ ॥ वणिजा मरुकेण च प्रत्येक विंशतिविंशतिभाड्यो गंव्यः कृताः, कथं भूता इत्याह, सर्वास्तुल्यभंडाः तुन्यक्रयाणकाः R५॥ For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र शोन्किको विंशतितमो भागः प्रत्येकमेकैकं विंशतितमं भागं याचितवान् , वणिक् एका भांडीमेव दत्तवान् , मरुस्तु प्रत्येक प्रत्येक भंडीभ्य एकैकं विंशतितम भाग, अत्र वणिक्सदृशो गीतार्थो, मरुक्सदृशःपुनरिह अगीतोष्णीतार्थः, अथवा कार्याकायेषु यतनायतनयोनिधिलाभे यौ वणि गमरुको दृष्टांतो कर्त्तव्यौ, तथा चाह, अथवा, वणिमरुगय निहिलंभ निवेइए वणिय दंडो। मरुए पूय विसज्जण इय कजमकज जयमजओ ॥२७५।। ___अथवेति प्रकारांतरे एतच्चप्रकारांतरमिदं पूर्व गीतार्थागीतार्थयोवणिग्मरुकदृष्टांतावुक्ताविदानीं तु कार्याकार्येषु यतनायामयतनायां च निधिलाभोपलक्षितौ वणिग्मरुकदृष्टांतावुच्यते, इति, वणिजा निधिलामे अनिवेदिते वणिजो राज्ञा दंडः कृतः, मरुकेणनिधिलाभे निवेदिते तस्मिन् मरुके राज्ञा पूजा कृता, विसर्जनं च प्रदानं च निधिः मरुकाय कृतं इत्येवममुना दृष्टातेन कार्यमकार्य वाऽधिकृत्य यतमानोऽयतमानश्चोपनेतव्यः, यः कार्ये यतनाकारी, स मरुक इव पूज्यः, सर्वमपि च तस्य प्रायश्चित्तं मुच्यते, कार्ये अयतनाकारी अकार्ये यतनाकारी अकार्ये यतनाकारी च वणिगिव दंड्यते नवरं कार्येऽयतनाकारिणः स्तोको दंडः, अथवा यदधस्तादवाचि आचार्यस्य सर्वमुच्यते, किमिति वा शेषाः साधवः सर्व प्रायश्चित्तं बाह्यं अत्र निधिदृष्टांतस्तथा चाहमरुयसमाणो उ, गुरू मुच्चइ पुव्वपि सव्वं से । साहू वणिउव जहा, वाहिज्जइ सव्वपच्छित्तं ॥२७६॥ कथानकं प्रागुक्तमेव उपनयनस्त्वन्यथा, यथा मरुको निधिलाभनिवेदनेन राज्ञो अनुग्रहं कृतवान् तथा आचार्योपि For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie द्वितीयो विभागा। श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥६६॥ गच्छोपग्रहं करोति, गच्छोपग्रहणं च कुर्वन् भगवदाज्ञां पालयति, ततो मरुकवत् स पूज्यः, सर्व च तस्य प्रायश्चित्तं मुच्यते इत्यदोपः, तथा चाह, मरुकसमानो गुरुरिति पूज्यते, अत एव च से तस्य पूर्व प्रायश्चितं मुच्यते, साधुः पुनर्यथा वणिक तथा द्रष्टव्यः, ततः सर्व प्रायश्चित्तं वाह्यते, अथवा वणिक् मरुयनिही य पुणो इत्यत्र वणिग्दृष्टांतोऽगीतार्था नाम् , मरुकहटांतोगीतार्थानामुभयेषामपि यादृशः, षण्मासालोचनायामाचार्यस्य विनयोपचारः करणीयस्तथा मासिकालोचनायामपि इत्यत्रार्थे निधिदृष्टांतस्तथा चाह; अहवामहानिहिम्मी जो उवयारो स एव थोवेवि । विणया दुवयारो पुण,जो छमासे समासे वि॥२७७॥ ___अथवेति निधिशब्दस्यार्थातरार्थदृष्टांते चोपदर्शने महानिधावुत्खनितव्ये, यो यादृश उपचारः क्रियते, स एव तादृश एव स्तोकेपि निधावुत्खनितव्ये करणीयः,एवमपराधालोचनायामपि यादृशः परमासालोचनायां विनयाद्युपचारः क्रियते, आदिशब्दात् प्रशस्तद्रव्यक्षेत्रकालभावपरिग्रहः स तादृशो मासेपि मासिकायामपि कर्त्तव्यः, अत्राह परो यदिदं सूत्रखंडं यूयं प्ररूपयथ तेण परं पलिउंचए वा अपलिउंचिए वा ते चव छम्मासा इति, स किमेष सर्वस्यापि नियम उत पुरुषविशेषस्य ? सरिराह ॥ सुबहूहिंवि मासेहिं छम्मासाणं परं न दायव्वं । अविकोवियस्स एवं विकोविए अन्नहा होइ ॥२७॥ पण्मासेम्पः परतः सुबहुभिरपि मासैः प्रतिसेवितैः प्रायश्चित्तं पण्मासानां परं सप्तमासादिकं न दातव्यं, किंतु षण्मासा For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie वधिकमेव, यतोऽस्माकमेतावदेव भगवता वर्धमानस्वामिना तपोहं प्रायश्चित्तं व्यवस्थापितं, एतच्चैवमुक्तप्रकारेण स्थापनारोपणाप्रकारेण लक्षणेन दातव्यं, अविकोविदस्य अपरिणामकस्य अतिपरिणामकस्य वा अगीतार्थस्य च, इयमत्र भावना, सर्वस्याप्येष नियमो यदुत सुबहुष्वपि पएमासेभ्यः परतो मासेषु प्रतिसेवितेषु प्रायश्चित्तं पएमासावधिकमेव दातव्यं, न ततोधिकमपि, केवलमेतावास्तु विशेषो योऽपरिणामको अतिपरिणामिको वा तस्यागीतार्थस्यस्थापनारोपणामकारण सर्वान् मासान् । सफलीकृत्य पाएमासिकं तपो दीयते, यस्तु विकोविदो गीतार्थोऽगीतार्थो वा परिणामकस्तस्मिन्नन्यथा भवति प्रायश्चित्तदानं, किमुक्तं भवति, विकोविदस्य पएमासाना परतः सुबहुष्वपि मासेषु प्रतिसेवितेषु शेषं समस्तं त्यक्त्वा पण्मासा दीयंते, न पुनरस्ति तत्र स्थापनारोपणाप्रकार इति, आह परो, यदि भगवता तपोर्हे प्रायश्चित्ते उत्कर्षतः षण्मासा दृष्टास्ततः षण्मासातिरितमासादिप्रतिसेवने छेदादि कस्मान्नदीयते, येन शेषं समस्तमपि त्यज्यते इति तत्राह ।। सुबहहिं विमासेहिं छेदो मूलं तहिं न दायव्वं । अविकोवियस्स एवं विकोविए अण्णहा होंति ॥२७९॥ यो नामागीतार्थोऽपरिणामकोऽतिपरिणामिको वा यो वा छेदादिकं नश्रद्दधाति तस्य एवमवसातव्यं, षण्मासानामुपरि | सुबहुभिरपि मासैः प्रतिसेवितैः छेदो मूलं वा न दातव्यमपरिणामादिस्वभावतया तस्य छेदमूलानर्हत्वात्, किंतुस्थापनारोपणाप्रकारण सा दीयंते; विकोविद गीतार्थेऽगीतार्थे परिणामके तदेव षण्मासदानमन्यथा भवति, स्थापनारोपणाप्रकारमंतरेणापि एवमेव दीयते पण्मासा इति भावः, अयमत्र संप्रदायः, अविकोविदा उक्तस्वरूपा निःकारणं प्रतिसेवनया यतनया प्रतिसेवनया वा अभीक्ष्णप्रतिसेवनया वा यदिवा कथमपि छेदमूलादिकं प्राप्तास्तथापि तेषां छेदो मूलं वा न देयं, किंतु For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः । श्री व्यव-| हारसूत्रस्य पीठिकानंतरः। ॥ ७॥ पाण्मासिकं तपः, यदि पुनरकोविदोप्युपेत्य पंचेन्द्रियघातं करोति, दर्पण वा मैथुनं प्रतिसेवते, तदा तपः छेदो मूलं वा दीयते. विकोविदस्य षण्णां मासानामुपरि बहुष्वपि प्रतिसेवितेषु मासेषु प्रथमवेलायामुद्घातिताः षण्मासा दीयंते, द्वितीयवेलायामनुद्घातितास्तृतीयवेलायां छेदो मूल वा इति, अथ कीदृशो विकोविदः कीदृशो वा अविकोविद इत्यत आहगीतोविकोविदोखलु कयपच्छित्तोसियागीतोवि ।। छमासियपट्टवणाए तस्स सेसाण पक्खेवो ॥२८०॥ गीतो गीतार्थः खलु कृतप्रायश्चित्तो विकोविदः, योप्युक्तो यथा आर्य यदीयं भूयः सेविष्यसे, ततः छेदं मूलं वा दास्यामः, सोपि कोविदः, तद्विपरीतोऽगीतार्थः यश्च प्रथमतया प्रायश्चित्तं प्रतिपद्यते, यश्चोक्तोपि तथा न सम्यक् परिणमयति, स स्याद् भवेदकोविदः, तत्र यदि कोविदः षट्मासेषु तपसा कर्तुमारब्धेष्वंतरा यदिवा मासादिकं प्रतिसेविते तत् तस्य पूर्वप्रस्थापितपण्मासस्य ये शेषा मासा दिवसा वा तिष्ठंति तेषां मध्ये प्रक्षिप्यंते, न पुनः षण्मासपरिपूर्णानंतरं तद्विषयं भिन्न प्रायश्चित्तं दातव्यमिति तथा चाह षण्मासप्रस्थापनायां षण्मासेषुतपसाकर्तुम्मारब्धेषुइत्यर्थः तस्यमासिकादेरपांतराले प्रतिसेवितस्य षण्मासस्ययेशेषामासा स्तिष्ठति, तेषांमध्ये अनुग्रह कृत्स्न निर नुग्रहकृत्स्नेन वा प्रक्षेपः, आह, एतत् तपः छेदमूलाह प्रायश्चित्तं कुत उत्पद्यते; मूरिराहमुलातिचारे चेयं, पच्छित्तं होइ उत्तरेहिं वा ॥ तम्हा खलु मूलगुणेऽनतिकमे उत्तरगुणे वा ॥२८॥ एतत्तपः छेदमूलाई प्रायश्चित्तं यस्माद् भवति, मूलातिचारमूलगुणातिचारे प्राणातिपातादि प्रतिसेवने इत्यर्थः, उत्तरैर्वा | उत्तरगुणैर्वा पिंडविशुद्ध्यादिभिरतिचयमाणैभवति प्रायश्चित्तं, तस्मात् मूलगुणात् प्राणातिपातादिसेवनया उत्तरगुणाद्वा उद्गमा ॥ ९७॥ For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir दिदोषासेवनया नातिक्रमेत् , अत्र पर आह,मूलव्वयाइयारा जयाऽसुखाचरणभंसगा होति ॥ उत्तरगुणातियारा, जिणसासणे किं पडिकट्टा ॥२८॥ यदि मूलगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रंशका भवंति, ततः साधूनामुत्तरगुणातिचाराश्चरणस्यानंशकाः प्राप्ता मूलगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात् , ततः किमुत्तरगुणा जिनशासने प्रतिक्रुष्टाः न युक्तस्तेषां प्रतिषेधो दोषाकारित्वादिति भावः उत्तरगुणातियारा जयसुद्धा चरणभंसया होंति, मूलव्वयातियारा, जिणसासणे किं पडिकुट्टा? ॥२८३॥ यदि उत्तरगुणातिचारा अशुद्धा इति कृत्वा चरण भ्रंशका भवंति, ततः मूलव्रतातिचारश्चिरणभ्रंशकान प्राप्नुवंति, उत्तरगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात् तथाच सति मूलव्रतातिचाराः किं जिनशासने प्रतिक्रुष्टाः दोषाभावात् अत्र सूरिराह ॥ मूलगुणउत्तरगुणा जम्हा भंसंति चरणसेढितो ॥ तम्हा जिणेहि दोमिवि, पडिकुट्टा सव्वसाहणं ॥२८४॥ ___ यस्मात् मूलगुणा उत्तरगुणा वा पृथक् पृथक् युगपद् वा अतिचर्यमाणाश्चरणश्रेणीसंयमश्रेणीतो भंशयति साधून ततो जिनैः सर्वयोरपि मूलगुणातिचारा उत्तरगुणातिचाराश्च प्रतिक्रुष्टाः अन्यच्च मूलगुणेष्वतिचर्यमाणेषु मूलगुणा स्तावद्धता एव किंतूत्तरगुणा अपि हन्यते, उत्तरगुणेष्वतिचर्यमाणेषत्तरगुणास्तावद्धता एव, किंतु मूलगुणा अपि हन्यते तथा चात्र दृष्टांतमाह। अग्गग्घातो हणे मूलं, मूलघातोउ श्रग्गयं ॥ तम्हा खलु मूलगुणान संति न य उत्तरगुणा य॥२८५॥ For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I द्वितीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥ ९८॥ यथा तालद्रुमस्याग्रसूच्या घातो मूलं हंति मूलघातोपि चाग्रं हंति, एवं मूलगुणानां विनाश उत्तरगुणानपि नाशयति, | उत्तरगुणानामपि विनाशो मूलगुणान् तस्मात्मूलगुणातिचाराश्च जिनैः प्रतिक्रुष्टाः, अत्र चोदक आह. यदि मूलगुणानां नाशे ॥ उत्तरगुणानामपि नाश उत्तरगुणानां नाशे मूलगुणानामपि, तस्मात्ततो न खलु नैव मूलगुणा संति, नाप्युत्तरगुणाः यस्मानास्ति | स संयतो, यो मूलोत्तरगुणानामन्यतमं गुणं न प्रतिसेवते, अन्यतमगुणप्रतिसेवने च द्वयानामपि मूलोत्तरगुणानामभावः, | तेषामभावे सामायिकादिसंयमाभावः, तदभावे बकुशादिनिर्गथानामभावस्ततः प्राप्तं तीर्थमचारित्रमिति, अत्र मूरिराह ।। चोयग छक्कायाणं, तु संजमो जाऽणुधावए ताव ॥मूलगुणउत्तरगुणा दोनिवि अणुधावते ताव ॥२८॥ ___ चोदक यावत् षट्जीवनिकायेषु संयमोऽनुधावति, अनुगच्छति, प्रबंधन वर्तते, तावत् मूलगुणा उत्तरगुणाश्च द्वयेप्येते अनुधावंति, प्रबंधेन वर्त्तते, इत्तरसामाइयछेयसंजमा तह दुवे नियंठाय ॥ बउस पडिसेवगातो अणुसज्जते य जा तित्थं ॥२८७॥ यावत् मूलगुणा उत्तरगुणाश्चानुधावति, तावदित्वरसामायिकछेदसंयमावानुधावतः, यावच्चत्वरसामायिकछेदोपस्थापनसंयमो तावद् द्वौ निग्रंथावनुधावतः तद्यथा बकुशः प्रतिसेवकश्च तथाहि यावत् मूलगुणप्रतिसेवना, तावत् प्रतिसेवको, यावदुत्तरगुणप्रतिसेवना, तावद् बकुशः, ततो यावत् तीर्थ तावत् बकुशाः प्रतिसेवकाश्च अनुसज्जति, अनुवर्तते, ततो नाचारित्रं प्रसक्तं प्रवचनमिति, अथ मूलगुणप्रतिसेवनायामुत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशेऽस्ति कश्चिद्विशेष उत नास्ति ? ii|| ८|| For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्तीति बूमः, कोसावित्याहमूलगुणदइयसगडे, उत्तरगुणमंडवे सरिसवाई ॥ छक्कायरक्खणट्टा दोसुवि सुद्धे चरणसुद्धी ॥२८८॥ मूलगुणेषु दृष्टांतो दृतिः, शकटं च केवलम् , उत्तरगुणा अपि तत्र दयितव्याः, उत्तरगुणेषु दृष्टांतो मंडपे सर्वपादि, आदिशब्दात् शिलादिपरिग्रहः, अत्रापि मूलगुणा अपि दर्शयितव्याः, इयमत्र भावना, एकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभ्रंश उपजायते, उत्तरगुणप्रतिसेवनायां पुनः कालेन अत्र दृष्टांतो दृतिकः, तथाहि यथा दृतिक उदकभृतः, पंचमहाद्वारस्तेषां महाद्वाराणामेकस्मिन्नपि द्वारे मुस्कलीभूते तत्क्षणादेव रिक्तीभवति, सुचिरण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रत अतिचर्यमाणे तत्क्षणादेव समस्त चारित्रभ्रंशो भवति, एकमूलगुणघाते सर्वमूलगुणानां घातात् , तथा च गुरवो व्याचक्षते, एकवतभंगे सर्वव्रतभंग इति, एतन्निश्चयनयमतं, व्यवहारतः पुनरेकवत भंगे तदेवकं भग्नं प्रतिपत्तव्यं, शेषाणां तु भंगः क्रमेण, यदि प्रायश्चित्तप्रतिपच्या नाऽनुसंधत्ते इति, अन्ये पुनराहु चतुर्थमहाव्रतप्रतिसेवने तत्कालमेव सकलचारित्रभ्रंशः, शेषेसु पुनर्महाव्रतेष्वभीषणं प्रतिसेवनया महत्यतिचरेण वा वेदितव्यः, उत्तरगुणप्रतिसेवनायां पुनः कालेन चरण भ्रंशो, यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोवालयति, एतदपि कुतोऽवसंयमिति चेत् उच्यते, ते शकटदृष्टांतात्तथाहि, शकटस्य मूलगुणा द्वे चक्रे उद्धी अक्षश्च, उतरगुणा वध्नकीलकलोहपट्टकादयः एतैमूलगुणैरुत्तरगुणैश्च सुसंप्रयुक्तं सत् शकटं यथा भारवाहनक्षम भवति, मार्गे च सुखं भवति, साधुरपि मूलगुणेरुत्तरगुणैश्च सुसंप्रयुक्तं: सन् अष्टादशशीलांगसहस्रभारवहनक्षमो भवति, विशिष्टविशिष्टतरोत्तरसंयमाध्यवसायस्थानपथे च सुखं वहति, अथ शकटस्य मूलांगानामेकमपि मूलांगं भग्नं HER For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। भवति, तदान भारवहनक्षम, नापि मार्गे वर्त्तते, उत्तरांगैस्तु कैश्चिद्विनापि शकटं कियत्काल भारक्षम भवति, प्रबहति च | द्वितीयो मार्गे कालेन पुनर्गच्छताऽन्यान्यपि परिशटनादयोग्यमेव तदुपजायते, एवमिहापि मूलगुणानामेकस्मिन्नपि मूलगुणे हते न विभागः। साधुनामष्टादशशीलांगसहस्रभारवहनक्षमता, नापि संयमश्रेणिपथे प्रवहनं. उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि भवति कियंत कालं चरणभारवहनक्षमता, गंयमणिपथे प्रवर्त्तनं च, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशस्ततः शकटदृष्टांतादुपपद्यते, मूलगुणानां एकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंश, उत्तरगुणनाशे कालक्रमे ऐति, इतश्चैतदेवं मंडपसर्पपादिद्रष्टांतात , तथा रंडादि मंडपे यद्यको द्वौ बहवो वा सर्षपा, उपलक्षमेतत् तिलतंदुलादयो वा | प्रक्षिप्यते, तथापि न स मंडपो भंगमापद्यते, अतिप्रभूतैः आढकादिसंख्याकैर्भज्यते, अथ तत्र महती शिला प्रक्षिप्यते, तदा | तयैकयापि तत्क्षणादेव ध्वंसमुपयाति, एवं चारित्रमंडपोप्येकाच्यादिभिः उत्तरगुणरतिचर्यमाणैन भंगमुपयाति, बहुभिस्तु कालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं भ्रंशमुपगच्छतीति, तदेवं यस्मात्मलगुणातिचरणे क्षिप्रमुत्तरगुणातिचरणे कालेन चारित्रभ्रशो भवति, तस्मान्मे मूलगुणा उत्तरगुणाश्च निरतिचाराः स्युरिति षद्कायरक्षणार्थ सम्यक् प्रतिपत्तव्यं, पद्कायरक्षणे हि मूलगुणा उत्तरगुणाश्च शुद्धा भवंति तेषु च द्वयेष्वपि शुद्धषु, अत्र गाथायामेकवचनं प्राकृतत्वात् , प्राकृते हि वचनव्यत्ययोपि भवतीति, चरणशुद्धिश्चारित्रशुद्धिः, अत्र शिष्य प्राह, ये प्राणातिपातादिनिवृत्त्यात्मकाः पंचमूलगुणास्ते ज्ञाता ये तूतरगुणास्तान जानीमस्ततः के ते उत्तरगुणा इति मरिराह-- (प्रथम उद्देशोऽसमाप्तः) For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharva Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only