________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पायरिय उवज्झाए पवत्तिथेरे तहेव गणवच्छे, एसो लोगुत्तरितो पंचविहो पग्गहो होइ । भा०॥३४॥ आचार्योनुयोगाचार्यादिको, उपाध्यायः सूत्रप्रदायी, प्रवर्तयतीत्येवं शीलःप्रवर्त्ता प्रवर्तकः, धर्मे विषीदतां प्रोत्साहक: स्थविरः श्रुतस्थविरादिः, गणावच्छेदको गणतप्तिकारी एष लोकोत्तरिको लोकोत्तरभावी पंचविधःप्रग्रहो भवति आचार्यादीनां लोकोत्तरेप्रधानतयोपादीयमानत्वात्। योधादिस्थानप्रतिपादनार्थमाह ।।
॥ पालीढपच्चालीढे वेसाहे मंडले य समपाए, अयलेयनिरेयकाले गणणे एक्काइजोकोडी ॥३५॥ ___ योधानां स्थानं पंचविधं तद्यथा आलीढं प्रत्यालीढं वैशाख मंडलं समपादं च, तत्र दक्षिणमुरुमग्रतो मुखं कृत्वा वाममूरु पश्चात्मुखमपसारयति। अंतराचद्वयोरपि पादयोः पंचपादाः ततो वामहस्तेन धनुर्गृहीत्वा दक्षिणाहस्तेनप्रत्यंचामाकति तत् आलीढस्थानं यत्पुनर्वाममुरुमग्रतो मुखमाधाय दक्षिणमूरं पश्चात्मुखमपसारयति अंतरा वात्रापि द्वयोरपि पादयोः पंचपादास्ततः पूर्वप्रकारेण युध्यते तत् प्रत्यालीढं स्थानमालीढस्य प्रतिपथिविपरीतत्वात् प्रत्यालीढं प्रत्युनः पाणी अभ्यंतराभिमुखे कृत्वा समश्रेण्याकरोति अग्रिमतले च बहिर्मुखे ततो युध्यते तत वैशाखं स्थानं तथा द्वावपि पादौ समौ दक्षिणवामतोऽपसार्य ऊरू प्रसारयति यथामध्ये मंडलं भवति अंतरा चत्वारः पादास्तत् मंडलं द्वावपि पादौ समौ निरंतरं यत् स्थापयति जानुनी उरू चाति सरले करोति तत्समपादं, एतैर्हि पंचभिरपि स्थानोधायथायोगं युध्यते, तत् एतानि योधस्थानानि, तथा अचलो निःप्रकंपः परमाएवादिर्भवति, यत् निरेजकाले तत् अचलस्थानं अचलं च तत् स्थानं चावस्थानमचलस्थानमिति व्युत्पत्तेवो निरेजकालच
विद्वयोरपि पादाक्षणमूह पश्चारमाधवपरीतत्वा
वामहस्तेन धनुगृहात वात्रापि द्वयोराण अभ्यंतराभिमुर
For Private and Personal Use Only