SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग। श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥१३॥ | परमाणवादीनामयं परमाणुपुग्गलेणं भंते निरेयकाल तोकेवचिरं होइ जहन्नेणं एक समय, उक्कोसेणं असंखेज कालं असंखेजा वा उस्सप्पिणि ओसप्पिणिो इत्यादि । तथा गणने संख्यायां स्थानमे कादि एक दशशतं सहस्रमित्यादि यावत् कोटी कोट्यः पर्यतत्वमभिदधानं एतज्ज्ञापयति, प्रायो लोकव्यवहारेकोट्याः परं संख्यास्थानं कोट्येव दशशतादि विशेषितानि त्वन्यत् संख्यांतररूपस्थानमिति । संधनास्थानमाह ॥ रज्जुयमादि अच्छिन्नं, कंचुयमादीण छिन्नसंधणया। सेटिदुगं अछिन्नं अपुव्वगहणं तु भामि॥३६॥ ___ संधना संधानकरणं सा द्विधा द्रव्यसंधना भावसंधना च द्रव्य संघना द्विविधा च्छिन्नसंधना अच्छिन्नसंधना च तत्र रज्जुकादिकमछिन्नं यत् वलयति एषा छिन्ना द्रव्यसंधना कंचुकादीनां छिन्नसंधनता कंचुकादयो बन्योन्यखंडमीलनतः संधीयते ततस्ते छिन्नसंधना । भावसंधनापि द्विधा, छिन्नसंधना अछि नसंधना च तत्राछिन्नसंधना श्रेणिद्विकमुपशमश्रेणिः क्षपकश्रेणि श्च तथापशमश्रेण्यां प्रविष्टो यदाऽनंतानुबंधिप्रभृतिमोहनीयमुपशमयितुं तथा यतते, यथा सर्व मोहनीयमुपशमयति, तदा भवत्युपशमश्रेणिरछिन्नसंधना क्षपकश्रेण्यामपि दर्शन सप्तकक्षयानंतरं कषायाष्टकादि क्षपयितुं प्रवृत्तो नियमादाकेवलप्राप्ते निवर्त्तते, ततः क्षपकश्रेणिरप्यच्छिन्नसंधना, अव्वगहणं तु भावंमि इति प्रशस्तेषु भावेषु प्रवर्त्तमानो यदपूर्व भावं संदधाति एषाप्यछिन्ना भावसंधना शुभभावसंधनस्या च्यवछिन्नत्वात् । इयं पुन: छिन्नसंधना ॥ | मीसातो उदइयं गयस्स मीसगमणेपुणोच्छिन्नं, अपसस्थ पसत्थं वा भावे पगयं तु च्छिन्नेण ॥भा०॥३७॥ यत् वलयति एषापा , छिन्नसंधना आयमुपशमयितुं तथा यतनपयितुं प्रवृत्तो निर For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy