________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विमागः।
भी व्यवहारसूत्रस्य पीठिका नंतरः।
॥१२॥
णचिंतायां सर्वाकाशप्रदेशेभ्योऽनंतगुणं द्वितीयादीनितु संयमस्थानानि तानि उत्तरोत्तर विशुध्ध्याप्रवर्द्धमानानि यथोत्तरमनंतभागाधिकादीनि षट्स्थानक परिवृध्ध्याज्ञातव्यानि, तानिच सामायिकवतः छेदोपस्थापनवतश्च प्रत्येक मूलदारभ्यासंख्येयानि परस्परंतुल्यानि चतानि, परिहारविशुद्धित्वात् ततः परंयान्यसंख्येयानि संयमस्थानानि तानि प्रत्येकंत्रयाणामपि परिहारविशुद्धिक १ ।। सामायिक । २। छेदोपस्थापनवतां च प्रत्येकंप्रायोग्याणि, नतु परिहारविशुद्धिकानामतिविशुद्धत्वात् । ततः पराणि सूक्ष्मसंपरायस्यैव केवलस्यप्रायोग्याणि नतु सामायिकादिवतामातिविशुद्धत्वात् , तानिचांतर्मुहर्तसमयप्रमाणान्यसंख्येयानि ततः परमनंतगुणमेकं यथाख्यातं संयमस्थानं स्थापना;* प्रग्रहस्थान प्रतिपादनार्थमाह ॥ पग्गहलोइयरेय, एकेकोतत्थहोइपंचविहो रायजुयरायमच्चे सेट्टिपुरोहियलोगंमि ॥ भा० ॥ ३३ ॥
प्रकर्षेण प्रधानतया वागृह्यते उपादीयते इति प्रग्रहः कर्मण्यल् प्रत्ययः प्रभूतजनमान्यः प्रधानपुरूपः स द्विधा लौकिक | इतरश्चतत्र तयोर्द्वयोर्मध्येएकैकोलौकिक इतरश्चप्रत्येकंभवति पंचविधः पंचप्रकारः । तानेवपंचप्रकारान् लौकिके तावद्दर्शयति
राजाप्रजापतिर्युवराजः द्वितीयस्थानवी अमात्यो राजकार्य चिंताकृत् श्रेष्टीतुष्टनरपति प्रदत्त श्रीदेवताध्यासित सौवर्णपट्ट विभूपितोत्तमांगोनगरचिंताकारी नागरिकजन श्रेष्टः, पुरोहितः शांतिकर्मकृत् । एषपंचविधः प्रग्रहोलोके राजादीनांजनैः प्रधानतयो पादीयमानत्वात् इतरमाह ।
॥१२॥
.
.
.
.
.."
For Private and Personal Use Only