________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठका
श्री व्यवहारसूत्रस्य
॥२९
॥
वारयति, सोपिपरत्र हितवादी, अत्र परः पृच्छति ॥ अत्थि पुण काइकिट्रा इह परलोगे य अहियया होइ, थद्धफरुसत्तनियडी, अतिलुद्धत्तं इच्चादी॥भा०७१॥
ननु हितभाषीत्यत्र हितमिति विशेषणं च व्यवच्छेदकं भवति, व्यवच्छेदं चात्र हितं तदस्ति पुनः काचित् कायिकी वाचिकी मानसिकी वा चेष्टा या इह लोके परलोके वा हिता सती व्यवच्छिद्यत् सूरिराह थद्धपरुसेत्यादि त्वप्रत्यय उभयत्रापि संबध्यते, स्तन्धत्वमनम्रता एतेन कायिकी चेष्टोक्ता, परुषत्वं निष्टुरभाषिता, अनेन वाचिकी, मानसिकीमाह निकृतिर्माया | अतिलुन्धत्वमत्युत्कटलोभता इत्यादि शन्दात् क्रोधशीलता कलहोद्दीपकत्वमित्यादिपरिग्रहः ततोऽस्त्यहितापि चेष्टेति तदव्यवछेदार्थ हितग्रहणं, संप्रति मितभाषित्वव्याख्यानार्थमाह ॥ तं पुण अणुच्चसई वोछिणमिय पभासए मउयं: मम्मेसु अडूमंतो सियावए परिपागवयणेणं ॥भा०७२।।
तत् इहलोकहितं परलोकहितं वा पुनर्भापतेऽनुच्चशब्दं विद्यते न उच्चशब्दः स्त्ररो यस्य तत्तथा तद् व्यवच्छिन्नं विभक्तममिलिताक्षरमित्यर्थः, मितं परिमितं प्रभृतार्थ संग्राहकं स्तोकाक्षरमित्यर्थः, तथा मृदुकं कोमलं श्रोतमनसां प्रल्हादकारि इत्थं भूतमपि मर्मानुवेधतया विपाकदारुणं स्यात् अत आह मर्मस्त्रनयन् मण्यिविध्यन् इत्यर्थः स्याद्वा तथाविधं कंचनमशिक्षणीयमधिकृत्य परुषस्य मानुवेधकस्य च वक्ता परिवचनेन अन्यापदेशेन यथा दोषाः स्त्रीसेवादयः इह परत्र वाकल्याण
॥२६॥
For Private and Personal Use Only