________________
Shri Mahavain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
कारिणो यथा अमुकस्य तस्मात् कलोप्तन्नेन शीलप्रमुखेषु गुखेप्वादरः कर्त्तव्यः एष मितभाषी, सांप्रतमपरुषभाषित्वव्याख्यानार्थमाह ॥ तंपिय अपरुसमउयं हिययग्गाहि सुपेसलं भणइ, नेहमिव उग्गिरंतो, नयणमुखेहिं च वियसंतो॥भा०७३। ___ तदपि हितं मितं च भणति अपरुपमनिष्टुरमेतदेव व्याचष्टे मृदुकं कोमलं कथंभूतमित्याह; हृदयं गृहाति हृदये सम्यग्निवे शिते इत्येवंशीलहृदयग्राहः तथा सुष्टु अतिशयेन पेशलं मनोज्ञं श्रोतमनसां प्रीतिकारि सुपेशलं, तथा नयनमुखाभ्यां विकसन् तथा कथंचनापि भणति, यथा स्नेहमिवांतरप्रतिबद्धमिव साचादुगिरन् प्रकटीकुर्वन् प्रतिभासते, इत्थंभूतो वक्ता अपरुषभासी, संप्रत्यनुचित्यभाषित्वप्रतिपादनार्थमाह ॥ | तं पुण विरहे भासइ न चेव ततोऽपभासियं कुणइ, जोएइ तहा कालं, जह वुत्तं होइ सफलं तु॥७४॥
तत्पुनर्हितं मितपरुषं च भाषते, अविरहे विरहाम वे समचमित्यर्थः, न पुनस्ततो विरहादन्यत्र परोक्षे अपभाषितं दुष्टभाषणं करोति विरूपं भाषते इत्यर्थः, तथा जोएइति देशीवचनमेतन् निरूपयति कालं प्रस्तावं यथाप्रस्तावोचिततया उक्तं । भणितं सफलं भवति ॥
अमियं श्रदेसकाले भावियमिव भासियं निरुवयारं, आपत्तोविन गिण्हइ, किमंग पुण जोपमाणत्यो ।७५॥ अमितं प्रभृताचरं, तथा प्रदेशकाले मावितमेवेति देशकालाभ्यामभावितमिव न देशोचितं नापि कालोचितमिति भावः, मत
For Private and Personal Use Only