SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य एव निरुपकारी देशकालानुचिततया ततो लेशतोपि परस्योपकारायोगाद् एवंरूपं भापितमायत्तोपि स्वक्शगोऽपि न गृह्णाति, नादेयबुद्ध्या शृणोति किमंग पुनः प्रमाणस्थो मान्य इति । पुव्वं बुद्धीए पासित्ता तत्तो वक्कमुदाहरे ॥ अचक्योव नेयारं, वुद्धिं अन्नेसए गिरा ॥ भा-७६ ॥ प्रागुक्तप्रकारेण पूर्व बुद्ध्या प्रेक्ष्य पर्यालोच्य पश्चात् वाक्यमुदाहरेत् उच्चारयेत अन्यथा यथा कथंचन प्रवृश्या सम्यगुपादयत्वायोगात् तथा चाह अचक्षुष्कइवधिक इव नेतारमाकर्षयितारं बुद्धिमन्वेपते गीः सदसदर्थप्रतिपाद्यते, इत्थं च वक्ता | अनुविचित्यभाषी, उक्तो वाचिको विनयः, संप्रति मानसिक विनयद्वैविध्यप्रतिपादनार्थनाह । माणसिओ पुण विणओ दुविहो उ समासमो मुणीयव्वो, अकुसलमणोनिरोहो कुसलमणउदीरणं चेव ॥ भा-७७ ॥ मानसिकः पुनर्विनयः समासतः संक्षपेण द्विविधो द्विप्रकारो मुणितव्यो ज्ञातव्यः, तदेव द्वैविध्यमुपदर्शयति, अकुश। लस्य आर्तध्यानाद्युपगतस्य मनसो निरोधः, अकुशलमनोनिरोधः कुशलस्य धर्मध्यानाद्युत्थितस्य मनस उदीरणं, च समुच्चये एवकारो अवधारणे एतावेव द्वौ भेदौ नान्याविति । छ । उक्तो मानसिकोपि विनयः, सांप्रतमोपचारिकसप्तविधविनयप्रतिपादनार्थमाह । छ। * ॥३. For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy