SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम स्थाने एव प्रथमा स्थापना विंशतिदिना तृतीया चारोपणा पंचविंशतिदिना एषा प्रथमा स्थापना तृतीया *चारोपणा त्रयोविंशतिभिर्मासैनिधना. इयमप्यकृत्स्नारोपणा इति झोमोत्राभूत अतो झोपपरिमाणमाह पक्षस्तत्र तस्यां तृतीयायामारोपणायां झोष इति विशेषः स्थापनारोपणानां दिनपरिमाणे संचयपरिमाणे वेति, देशपरिमाण माह ।। एवं एया गमिया. ग्गहातो होति पाणुपवीए। एएण कमेण भवे चत्तारिसयाउ पणट्रा ॥ २०२॥ एवमुक्तेन प्रकारण एमोऽनंतगेदितो दिनमानादिलक्षणो गमः प्रकारो यामां ता एतदमिका गाथा भवत्यानुपूर्व्यानुक्रमेणाऽन्यापि ज्ञातव्या, यथा ॥ पढमा ठवणा वीसा चोत्था आरोवणा भवे तीमा ।। छब्बीमा मासेहिं वीसइराइंदिया झोपा ॥ १ ॥ इत्यादिः अथानन प्रकारेण कियत्संख्याका गाथा अनुगंतव्याः तत आह, एएणेत्यादि एतेन क्रमेण चत्वारिशतानि पंचपष्टानि गाथानां भवंति, इयमत्र भावना विंशिकां स्थापनाममुंचता पंच पंच आरोपणायां प्रक्षिप्ताः तावनेतव्यं, यावदंतिमा आरोपणा एतासु संचयमासानयनाय प्रागुक्तकरणलक्षणं प्रयोक्तव्यं, तद्यथा अशीतात् दिवमशतात् प्राक् स्थापनारोपणादिवसाः शोधयितव्याः, ततो यच्छेपमवतिष्ठते, तस्याधिकृताया आरोपणाया भागो हर्त्तव्यस्तत्र यदि शुद्धं भाग न प्रयच्छति, ततो यावता प्रक्षिप्तेन परिपूर्णो भागः शुद्ध्यति, तावन्मात्री झोपः प्रक्षेपणीयः, तत्प्रक्षेपानंतरं बच भागे हृते ये लब्धा मासास्ते यतिभिर्मासैरारोपणा निष्पन्नाः ततिभिर्गुणयितव्यास्ततः स्थापनारोपणामामा अपि तत्र | प्रक्षिप्यंते, ततः समागच्छति प्रतिसेवितमासपरिमाणमिति कृत्यामासात् किं गृहीतमित्यस्यामपि जिज्ञासायां संचयमासेभ्यः प्रथमं स्थापनामासाः शोधयितव्यास्ततः शेषा ये मासास्तिष्ठति, यतिभिर्मासनिष्पन्ना यत्संख्याका वा आरोपणा तातो For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy