________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव
हारसूत्रस्य पीठिका -
नंतरः ।
।। ७२ ।।
********
***--*
www.kobatirth.org
स्थापन कृताभ्यां मासाभ्यां दश दश दिवसा गृहीताः, एकस्मात् पंचदश शेषेभ्यः पंच पंचेति एवं सर्वत्र भावनीयं तत्र प्रथमं स्थाने यावती प्रथमा स्थापना यावती च प्रथमारोपणा यावंतश्च तत्र संचयमासास्तदेतत्प्रतिपादयति, पढमा ठवणा वीसा पढमा श्रारोवणा भवे पक्खे || तेरसहिं मासेहि पंचउ राइंदिया झोसो ॥१६६॥ प्रथमे स्थाने प्रथमा स्थापना विंशिका विंशतिदिना प्रथमा चारोपणा भवति, पक्षः पक्षप्रमाणा एषा स्थापनारोपणा च त्रयोदशभिर्मासैर्निष्पन्ना, तथा एषारोपणा अकृत्स्ना ततोऽवश्यमस्यां झोषोऽभूदिति, झोपपरिमाणमाह, पंचरात्रंदिवानि झोपः एतद्विषया भावना प्रागेव कृता, न भूयोपि क्रियते, अधुना प्रथमे स्थाने एव प्रथमस्थापनाया द्वितीयारोपणायाश्च यावद्दिना भवंति यावद्भिश्च संचयमासैरेषा स्थापनारोपणा च निष्पन्ना तदेतत् प्रतिपादयति, -
Garaणा वसा, बिइया श्रारोवणा भवे वीसा । श्रठारसमासेहिं एसा पढमा भवे कसिणा ॥ २०० ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमे स्थाने प्रथमा स्थापना विंशतिर्द्वितीया आरोषणा भवेद्विंशिका विंशतिदिना एषा स्थापना आरोपणा च निष्पन्ना अष्टादशभिर्मासैरेषा चारोपणा कृत्स्नभागहरणात् कृत्स्ना प्रथमा च सर्वासां कृत्स्नारोपणानामिति, एतद्विषयापि भावना प्रागेवकृतेति न भूयः क्रियते, संप्रति प्रथमे स्थाने प्रथमायां स्थापनायां यावद्दिना तृतीया आरोपणा यतिभिश्व संचयमासैस्ते उभे निष्पने तत् प्रतिपादयति, -
पढमा वा वीसा तया आरोवणा उ पणवीसा ॥ तेवीसा मासेहिं पक्खोउ तहिं भवे झोसो ॥ २०९ ॥
For Private and Personal Use Only
@***@**O***@**O*→→***«
द्वितीयो विभागः।
॥ ७२ ॥