________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिका
नंतर
॥४०॥
निपत्त कंटइल्ले, विज्जुहते खारकडुयदड्डे य ॥
द्वितीयो श्रयतउयतवसीसग, दव्वे धम्मायश्रमणुप्मा ॥ भा० १२५ ॥
विभागः। निःपत्रा स्वभावयतः पत्ररहिताः करीरादयः, कंटकिनो बदरीवब्बूलप्रभृतयः, विद्युद्धता विद्युत्प्रपातभन्नाः, क्षाररसामोरडप्रभृतयः, कटुकाः कटुकरसा रोहिणीकुटजलिंबादयः, दग्धाश्च दवदग्धाः । एतान् दुमान् अमनोज्ञान् जानीहीति वाक्यशेषः । न केवलममनोज्ञकुधान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः किंतु अयस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जयितव्याः । अमणुप्या धनरासी इति व्याख्यानयति, अमनोज्ञानि धान्यानि पुनश्च शब्दः पुनरर्थे अमनोज्ञधान्यराशयः, संप्रति कालतो ये दिवसा वर्जनीयास्तानाह ॥
पडिकुटेल्लगदिवसे, वज्जेज्जा अटमिं च नवमिं च
छट्टिं च चउत्थिं च बारसिं दोण्हपि पक्खाणं ॥ भा० १२६ ॥ इह इल्लप्रत्ययः प्राकृते स्वार्थे प्रतिकुष्टा एव प्रतिकुष्टेल्लकाः । ते च दिवसाश्च प्रतिकुष्टेल्लकदिवसाः प्रतिषिद्धा दिवसा-। स्तान् वर्जयेत् , तानेव नामत आह द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमी नवमीं षष्ठी चतुर्थी द्वादशी च एता हि तिथयः शुभप्रयोजनेषु सर्वेष्वपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः, इदं कालतोप्रशस्तं वय, वज्यं संध्यागतादिकं नक्षत्रं तदेवाह।
E॥४०॥
For Private and Personal Use Only