________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्यायमर्थः यदि दिवसग्रहणं ज्ञातुंइच्छसि, ततः स्थापनारोपणाः स्थापनारोपणामासान्मासेभ्यः संचयमासेभ्यो जहाहि परित्यज च, परित्यज्य च कुतो मासात् किं गृहीतमिति जिज्ञासायां तदिवसेभ्यः स्थापनारोपणाशुद्धशेपसंचयमासदिवसेभ्यः, किमुक्तं भवति, षण्मासदिवसेभ्यः स्थापनारोपणादिवसरहितेभ्यः तन्मासैः स्थापनारोपणादिवसरहितशेषषण्मासदिवसमासैः स्थापनारोपणामासशुद्धशेषसंचयमासैर्भागं हरेत् . तत्र यल्लब्धं तान दिवसान् जानीहि. शेषं पुनर्जानीयात् दिवसभागान् स्थापनारोपणादिवसानां तु स्थापनारोपणामासरेवभागो हर्त्तव्यः तथापि यल्लब्धं ते दिवसा यच्छेषं ते दिवसभागा इति. यथा प्रथमे स्थाने विंशिकायां स्थापनायां पंचदशदिनायां चारोपणायां पूर्वप्रकारेण त्रयोदशसंचयमासा लब्धास्तेभ्यः स्थापनामासी द्वावेक आरोपणामास उभयमीलने त्रयः शोध्यंते जाताः पश्चाद्दश ततः स्थापनारोपणादिवमाः पंचत्रिंशत्रहिता ये षण्मासदिवसाः, पंचचत्वारिंशतं १४५ ॥ ते किल तद्दिवसास्तेभ्यः तन्मासैस्तैः शेपीभूतैर्दशभिर्मासैदशकेनेत्यर्थः भागो ह्रियते, हृते च भागे लब्धाश्चतुर्दश शेषास्तिष्ठति पंच. आगतमेकैकस्मात् मासात् चतुर्दश चतुर्दश दिवसा गृहीताः पंचपंचदिवसस्यदश भागाः, यदिवा एकस्मात्मासाच्चतुरः सार्धान् दिवसान् गृहीत्वा शेषेसु मासेष्वर्धमध प्रक्षिपेत् , तत आगतं नवभ्यो मासेभ्यः | प्रत्येकं पंचदश दिवसा गृहीता एकस्माद्दश, एतत् प्रागुक्तमनुस्मारितं, स्थापनादिवसानां विंशतेः स्थापनामासाभ्यां भागो | हियते, लब्धा एकैकस्मिन् मासे दश दश दिवसा आरोपणामासस्त्वेक एव, तत्र पंचदश दिवसा लब्धा, आगतं स्थापनामा| साभ्यां दश दश दिवसा गृहीता आरोपणामासात् पंचदश एवं विषमदिवसग्रहणं सर्वत्रानेतव्यं, यत्र पुनः स्थापनारोपणा च नास्ति, अकृतत्वात् अथच सेवितमासा ज्ञायते, तत्राशीतस्य शतस्य सेवितमासैर्भागे हृते यल्लभ्यते, तद्दिवसग्रहणं प्रत्येक
For Private and Personal Use Only