SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः।। ॥८७|| मासेभ्योऽवगंतव्यं, उक्तंच। जहिं नत्थि ठवण आरोवणा य नजंति सेविया मासा ।। सेवियमासेहिं भए अस्सीयं लद्धमागहियं ॥ १ ॥ एवं तु समासणं भणियं सामन्नलक्खणं बीयं । एएण लक्खणेणं झोसेयव्वाउ सब्वाओ ॥२४९॥ एवमुक्तेन प्रकारेण सामान्येनैव तु शब्द एवकारार्थो भिन्नक्रमत्वादेवं संबंध्यते, सामान्यलक्षणे बीजमिव बीजं सकल-1 माससामान्यलक्षणावगमप्ररोहसमर्थ किंचिद् भणितं, एतेनानंतरोदितेन बीजकल्पेन लक्षणेन सबो अपिकृत्स्ना अकृत्स्ना चारोपणा झोषयितव्याः, स्वबुद्धी शिष्यबुद्धी च यथावस्थिततया प्रक्षेपणीयाः, तदेवं कियंतः सिद्धा इति द्वारमुक्तमः अधना दिट्ठा निहिनामे इति द्वारं व्याचिख्यासुराह ।। कसिणाऽकसिणा एया सिद्धातो भवे पकप्पनामंमि। चउरो अतिकमादि सिद्धा तत्थेव अज्झयणे॥२५०॥ कृत्स्ना अकृत्स्नाश्वारोपणा एता अनंतरोदितसामान्यलक्षणाः प्रकल्पनाम्नि निशीथे अध्ययने सिद्धाः प्रतीताः एतेन दिट्टा निमीहनामे इति व्याख्यातमधुना तत्थेव तहा अतीयारा इति व्याख्यानयति, चउरो इत्यादि अतीचारा ये चत्वारोतिक्रमादयस्तेपि प्रायश्चित्तभेदास्तत्रैव प्रकल्पनाम्न्यध्ययने सिद्धाः, संप्रति तानेवातिक्रमादीन दर्शयति, अतिकमे वइकमे चेव अतियारे तहा श्रणायारे॥ गुरुतोय अतीयारो गुरुयतरगो अणायारो ॥२५॥ अतिक्रमणं प्रतिश्रवणतो मर्यादाया उल्लंघनमतिक्रमःविशेषेण पदभेदकरणतोऽतिक्रमो व्यतिक्रमः, तथा अतिचरणं T ||८७॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy