SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यवहारसूत्रस्य पीठिका. नतरः। HE६॥ प्यारोपणादिवसगुणा मासाः क्रियते, एवमारोपणया दिवसपरिमाणं लब्धं भवति, तदा एतावद्भिः स्थापनादिवसः प्रक्षिप्तः षण्मासाः पूर्यते इति तदनुसारतः स्थापनादिवसाः स्थाप्यंते. तत आरोपणानुरोधिनी स्थापनेति स्थापनात आरोपणा विशे| षवती तथाचाह, ताहिं गुणा तावइया इति ताभिरारोपणामाससंख्याभिरारोपणादिवससंख्याभिर्वा आरोपणया भागे हृते ये | लब्धा मासास्ते गुणाः गुणिताः, स्थापनारोपणादिवसयुक्तास्तावंतः संचयमासा आगच्छंति, नतु स्थापनामाससंख्याभिः । स्थापनादिवससंख्याभिवागुणितास्ततो विशेषवत्यः स्थापनाभ्य आरोपणा इति, नायव्वतहेव झोसा य इति, झोषा अपि | तथैव ज्ञातव्यास्तद्यथा आरोपणया भागे हियमाणे यावता भागो न शुध्यति, तावत्प्रमाणा ज्ञातव्या झोषा इति,कसिणा आरुवणाए समगहणं होंति तेसुय मासेसु । आरुवणा अकसिणाए वि समं झोसो जहा सुज्झे २४७ कृत्स्ना आरोपणा नाम या झोषविरहिता, तस्यां कृत्स्नायामारोपणायां आरोपणया भागे हृते ये लब्धा मासास्तेष्वेक| भागः, तेष्विति वाक्यशेषः समं दिवसग्रहणं भवति, अथ व्यादिभागस्थास्ततः प्रत्येक भागेषु ग्रहणं द्रष्टव्यं तद्यथा आद्य भागगतेषु मासेषु प्रत्येकं पंचदशदिवसग्रहणं, शेषभागगतेषु पुनः सर्वत्र पंचदिवसग्रहणमिति ॥ अकृत्स्नायामारोपणायां पुननियमतो विषम दिवसग्रहणं, तच्चावश्यंभावि विषमं दिवसग्रहणं झोषवशाद् भवति तथाचाह, झोषः यथा शुध्यति, तथा | दिवसग्रहणं भवति, ततो विषममिति दिवसग्रहणविषयं च करणमिदं ।। जइ इच्छसि नाऊणं ठवणारोवण जहाहि मासेहि। गहियं तहिवसेहिं तम्मासेहिं हरे भागं ॥ २४८॥ ॥८६॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy