SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir द्वितीयो विभागः श्री व्यवहारसूत्रस्य-* पीठिकाऽनंतः । ॥ १५ ॥ कल्पेप्ययतनया सा कर्मजननी तथाचाह । दप्पाजय कम्मजणणीउ दप्पेण कारणेपि चा यतस्य प्रतिसेवा कर्म जन्यते अनया कर्मजननी तदेवं यतो दर्पण कल्प्येपि चायतनया प्रतिसेवना कर्मजननी तत इदं सिद्धं ॥ पडिसेवणाउ कम्मोदएण कम्ममवि तन्नि मित्तागं; अन्नोन्नहेउसिद्धी तेसिंबीयंकुराणं च ॥भा०॥४३॥ प्रतिसेवना कर्मोदयेन किमुक्तं भवति, प्रतिसेवनाया हेतुः कर्मोदयः कापि च तनिमित्तकं प्रतिसेवनानिमित्तक, कर्मणोपि हेतुः प्रतिसेवना इति भावः एवं तेषां प्रतिसेवना कर्मणामन्योन्यं परस्परं हेतुसिद्धिः हेतुभावसिद्धिः केषामिव परस्पर हेतुभावसिद्धिरित्यत आह बीजांकुरयोरिव गाथायां द्वित्वेपि बहुवचनं प्राकृतत्वात् यथा बीजमंकुरस्य हेतुरंकुरोपि च परस्परया बीजस्य हेतुरित्यनयोः परस्परं हेतुभावस्तथा कर्मप्रतिसेवनयोरपि । दिट्ठा खलु पडिसेवा सा उ कहं होज पुच्छिए एवं । भलइ अंतोवस्सए बाहिं ववियारमादीसुभागा४४ परस्य चक्षुरादिप्रत्यक्षतस्तस्य स्वसंवेदनप्रत्यक्षेण दृष्टा खलु प्रतिसेवा सा नु क्षेत्रतः क भवेत् इति एवमनुना प्रकारेण पृष्टे सति भएयते उत्तरं दीयते । अंतर्मध्ये उपाश्रये उपाश्रयस्य बहिर्वा विचारादिषु विचारादि निमित्तं बहिर्विनिर्गतस्य उपलक्षणमेतत् तेन कालतः प्रश्ने दिवा रात्रौ वा भावतः प्रश्ने दर्पण कल्पेन वेत्यपि वक्तव्यमिति ॥ पडिसेविए दप्पेणं, कप्पेणं चावि अजयणाएउनविणजइवाघातो कं वेलं होज्ज जीवस्स भा०॥४५॥ दर्पण कल्पेनाप्ययतनया प्रतिसेविते मासिकादिकमतीचार प्राप्तेन संवेगमुपगच्छता आलोचना प्रयोक्तव्या एतच्च For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy