________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
द्वितीयो विभागः
श्री व्यवहारसूत्रस्य-* पीठिकाऽनंतः ।
॥ १५ ॥
कल्पेप्ययतनया सा कर्मजननी तथाचाह । दप्पाजय कम्मजणणीउ दप्पेण कारणेपि चा यतस्य प्रतिसेवा कर्म जन्यते अनया कर्मजननी तदेवं यतो दर्पण कल्प्येपि चायतनया प्रतिसेवना कर्मजननी तत इदं सिद्धं ॥ पडिसेवणाउ कम्मोदएण कम्ममवि तन्नि मित्तागं; अन्नोन्नहेउसिद्धी तेसिंबीयंकुराणं च ॥भा०॥४३॥
प्रतिसेवना कर्मोदयेन किमुक्तं भवति, प्रतिसेवनाया हेतुः कर्मोदयः कापि च तनिमित्तकं प्रतिसेवनानिमित्तक, कर्मणोपि हेतुः प्रतिसेवना इति भावः एवं तेषां प्रतिसेवना कर्मणामन्योन्यं परस्परं हेतुसिद्धिः हेतुभावसिद्धिः केषामिव परस्पर हेतुभावसिद्धिरित्यत आह बीजांकुरयोरिव गाथायां द्वित्वेपि बहुवचनं प्राकृतत्वात् यथा बीजमंकुरस्य हेतुरंकुरोपि च परस्परया बीजस्य हेतुरित्यनयोः परस्परं हेतुभावस्तथा कर्मप्रतिसेवनयोरपि । दिट्ठा खलु पडिसेवा सा उ कहं होज पुच्छिए एवं । भलइ अंतोवस्सए बाहिं ववियारमादीसुभागा४४
परस्य चक्षुरादिप्रत्यक्षतस्तस्य स्वसंवेदनप्रत्यक्षेण दृष्टा खलु प्रतिसेवा सा नु क्षेत्रतः क भवेत् इति एवमनुना प्रकारेण पृष्टे सति भएयते उत्तरं दीयते । अंतर्मध्ये उपाश्रये उपाश्रयस्य बहिर्वा विचारादिषु विचारादि निमित्तं बहिर्विनिर्गतस्य उपलक्षणमेतत् तेन कालतः प्रश्ने दिवा रात्रौ वा भावतः प्रश्ने दर्पण कल्पेन वेत्यपि वक्तव्यमिति ॥ पडिसेविए दप्पेणं, कप्पेणं चावि अजयणाएउनविणजइवाघातो कं वेलं होज्ज जीवस्स भा०॥४५॥
दर्पण कल्पेनाप्ययतनया प्रतिसेविते मासिकादिकमतीचार प्राप्तेन संवेगमुपगच्छता आलोचना प्रयोक्तव्या एतच्च
For Private and Personal Use Only