________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विमागः।
श्री व्यव-] हारसूत्रस्य पीठिकानंतरः।
IT
॥६
॥
सनिष्पनेति, दोण्हंतु इत्यादि द्वयोरपि आरोपणायाः कृत्स्नाकृत्स्नयोर्लन्धुमीप्सिताया आरोपणाया यतिमासा यतिभिर्मासरीप्सितारोपणा निष्पवेति यावत् ततिभिर्गुणय, यद्येकेन मासेन निष्पना तत एकेन गुणय, अथ द्वाभ्यां मासाभ्यां निष्पन्ना तर्हि द्विकेनाप्यथ त्रिभिस्ततलिभिरित्यादि, अथवा द्वयोरप्यारोपणयोः कृत्स्नाकृत्स्नयोर्लन्ध, यतिमासास्तत इप्सितया आरोपणया गुणय, यदिप्रथमा तत एकेन गुण्यते, अथ द्वितीया ततो द्वाभ्यामथ तृतीया ततस्विभिरित्यादि, एतच्च प्रागपि भावितं, तदे- | वमशीतिशतात् स्थापनारोपणादिवसेषु शोधितेषु यच्छेषं तद्वक्तव्यतोक्ता, संप्रति स्थापनारोपणादिवसेभ्यो यथा मासा भाग- | च्छंति मासेभ्यो वा दिवसास्तथा प्रतिपादयति,दिवसा पंचहिं भइया दुरूवहीणाउ ते भवे मासा ॥ मासा दुरूव सहिया पंचगुणा तेभवे दिवसा॥१६॥ ____ स्थापनाया आरोपणाया वा दिवसा: पंचभिर्भज्यंते, पंचभिस्तेषां भागो ह्रियते इति भावः, ततो भागे द्रुत लब्धास्ते द्विरूपहीनाः क्रियते, ततो रूपद्वयं स्फेट्यते इति भावः, रूपद्विक वा स्फेटिते यदवशिष्यते, ते भवेयुर्मासा, यथा विशिंकायाः स्थापनाया दिवसा विंशति स्तेषां पंचभिर्भागो हियते, लब्धाश्चत्वारस्ते द्विरूपहीनाः क्रियते, स्थितौ द्वौ, आगतं विशिका स्थापना द्वाभ्यां मासाम्यां निष्पन्ना, तथा पाक्षिक्या आरोपणाया दिनानि पंचदश तेषां पंचभिभोगहरणं लब्धात्रयस्ते द्विरूपहीनाः क्रियते, स्थित एक आगतं पाक्षिकी आरोपणा एकन मासेन निष्पन्ना, विंशिकारोपणा विंशिका स्थापना च द्विमासनिष्पन्ना भावनीया, तृतीयायाः पंचविंशतिदिनाया आरोपणायाः दिवसाः पंचविंशतिस्तेषां पंचभिर्भागहारो, लब्धाः पंच ते द्विरूपहीनाः कृताः स्थितास्त्रयः, आगतं पंचविंशतिदिना, तृतीयारोपणा त्रिभिर्मासैनिष्पना एवं सर्वत्र भावनीयं, मासा
For Private and Personal Use Only