________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवहारपत्रस्यपीठिकाऽनंतरः।
॥२३॥
नसमस्ति येनापर्याप्तः समागतः तस्माद् भूयोऽपि व्रज भिचार्थ, यतः कालोऽद्यापि बहुः प्राप्यत इति । ततोहं निर्गतः, द्वितीयो सांप्रतमनुबद्धवैरखच्छंदमत्योरुक्तिविशेष दर्शयति ॥
विभाग। पाणसुणगाव भुजंति एगत्तो भंडिउंपिअणुबद्धो; एगागिस्स न लब्भा, वलिउं थेवंपि सच्छंदोभा०॥७२
अनुबद्धोऽनुबद्धवैरो भवति भंडित्वापि भंडनं कलहस्तमपि कृत्वा पाणशुनका इव एकत्र झुंजते, इयमत्र भावना यथा पाणाचांडालाः शुनकाः कुकुराः परस्परं भंडित्वा तत्क्षणादेवैकत्र झुंजते, एवं तत्र संयंता अपि, नवरं मिथ्यादुःकृतं परस्परं |* दाप्यते इति विशेषः, अहं पुनर्न शक्नोमि हृदयस्थेन शन्येन तैः सह एकत्र समुद्देष्टुमिति विनिर्गतः, स्वच्छंदमतिः पुनरेवं भाषते. एक.किनः सतः स्तोकमपि न लभ्यं चलितुं, किमुक्तं भवति ! संज्ञाभूमावप्येकाकिनः सतो गंतुं न प्रयच्छति, कित्येवं ब्रवते, नियमात्संघाटकरूपतया केनापि सहितेन गंतव्यं, ततस्तमसहमानोहमत्रागतः एतान्यधिकरणादिपदान्याचार्यः श्रुत्वा तं परित्यजति, एतैश्चाधिकरणादिपदैरागतस्य तस्योपसंपद्यमानस्य प्रतीच्छतश्चाचार्यस्येदं प्रायश्चित्तं ।। जइभंडणपडिणीए, लुद्धे अणुबद्धरोसचउगुरुगा, सेसाणं टुति लहुगा एमेव पडिच्छमाणस्स भा०॥७३॥
यो यतिभिः सह भंडनं कृत्वा समागतः यच्च तत्र मे प्रत्यनीकः साधुरिति कृत्वा समागच्छेत् यश्च लुब्धो यश्वानुबरोषः । एतेषामुपसंपदं प्रतिपद्यमानानां प्रायश्चित्तं चतुर्गुरुकाश्चत्वारो गुरुमासाः, शेषाणां गृहिभंडनकारिविकृतिलंपटयोगभीरुस्तब्धनिर्धर्मस्वच्छंदमतीनां लघुका इति चत्वारो लघुकाः, । यः पुनराचार्यस्तदाचार्याननुन्जया प्रायश्चित्तदानमंतरेण
॥ २३ ॥
For Private and Personal Use Only