________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्तीशब्दव्युत्पत्तिः क्षुधबुभुक्षायां शुध्यतिबुभुक्षतेभोनुमिच्छति, चतुर्गतिकमापिसंसारमस्मादितिसंपदादित्वात् क्षुत्अष्टप्रकारकर्मतं ज्ञानदर्शन चारित्र तपोभिभिनत्तीतिभिक्षुः पृषोदरादय (३-२-१५५) इतीष्टरूपनिष्पत्तिः। मासेन निवृत्तं मासिकं, | तेननिवृत्ते च (६-२-७१) इती कणपरिहियते परित्यज्यते गुरु मूलं गत्वायत्तत् परिहारविषयः। अकर्त रीतिकणि द्य तिष्ठतिजंतवःकर्म कलुषिताअस्मिन्नितिस्थानं करणाधारे इत्यनट्परिहारःस्थानंपरिहारस्थानविशेषणसमासः पडिसवितेत्ति प्रतिशब्दोभृशार्थेप्रकर्षेवा सवित्या प्रतिसेव्यगतिक्वन्यस्तत्पुरुष (३-१-४२) इतिसमासः अनावत् क्त्वोयवादेशःसूत्रेयवभाव: प्राकृतत्वात् । आलोचोतलोचूदर्शने चुरादित्वात्णिच आइमर्यादायांआमर्यादया जहबालो जपतोइत्यादिरूपयालोचयेत्यथात्मनस्तथागुरोः प्रकटीकुर्यात् यच्छब्दस्तच्छब्दापेक्षोऽतोऽत्रतम्येतिसामर्थ्यादवमीयते, तस्य अपलिउंचियत्ति कुचु कुंचु कौटिल्या. अल्पाल्पीभावयोः परि सर्वतोभापरिसमंतात कुंचित्वाकौटिल्यमाचर्यपरिकुंच्यसूत्रेडश्चऋपीडादीनामिति विकल्पवचनतोरेफस्यलकारभावः न परिकुंच्य अपरिकुंच्य आलोचयमानस्यमासिकंलघुकं गुरुकंवा, प्रतिसेवनानुसारतःप्रायश्चित्तंदद्यादितिशेषः, परि-1 कुंच्यकौटिल्यमाचर्य आलोचयमानस्यद्वैमासिकंदद्यात्मायाकरणतोऽधिकस्यगुरुमासस्यभावात् तथाहि यः प्रतिकुंचयन्नालोचयतितस्ययदापनदीयतेऽन्यश्चमायाप्रत्ययोगुरुकोमासः इति उक्तःपदार्थः । अधुनापदविग्रहः, सचसमासभाक्षु पदेपुभवतीति, परिहारस्थानमित्यत्रपरिकुंच्येन्यत्र च द्रष्टव्यः । सचयथाभवति तथादर्शित एव संप्रति चालनाबसरस्तत्रचादकाह यदिपरिहारएवस्थानं, ततोद्वयोरप्येकार्थत्वात् परिहारशब्दस्यैवग्रहण मुचितं, परमस्योक्तार्थत्वादप्रयोगः । उक्तार्थानामप्रयोगः । इति न्यायात् अत्राचार्यः प्रत्यवस्थानं करोति, स्थानशब्दोनामशब्दशीक्तस्वाभाव्यादने कविशेषाधारसामान्याभिधायी, तेनएतत्
For Private and Personal Use Only