________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
त्रस्य पीठिकानंतरः।
॥२॥
ध्वनयति । अनेकप्रकाराणिनाममासिकप्रायश्चित्तानि, अनेकप्रकारेण च मासिकेन प्रायश्चित्तेनोपन्यस्तेन प्रयोजनं, कन्प्पाध्ययनोक्तसकलमासिकप्रायश्चित्तविषयदानालोचनयोरभिधातुमुपक्रमात् । अतोपत्रस्थानग्रहणं पुनरप्याह, किं कारणं मासिकप्रायश्चित्तमधिकृत्यादिसूत्रोपनिबंधः कृतः, अथमतंजघन्यमिदंप्रायश्चित्तमत एतदधिकृत्यकृतोजघन्यमध्यमोत्कृष्टेषुप्रथमतोजघन्यस्याभिधातुमुचितत्वात् तदसम्यक्, रात्रिंदिवपंचकस्यजघन्यत्वात् । अत्रभाष्यकृन्प्रत्यवस्थानार्थमिदमाह । दुहतोभिन्न पलंबे, मासयसोहिउ वस्मिथा कप्पे,तस्सपुणइमं दाणंभणियंत्रालोयणविहीय ॥भा.१॥
कल्पाध्ययनेआदिसूत्रेआमेताल पलंबे इत्यादिरूपेप्रलंबते । प्रकर्षेण वृद्धियातिवृक्षोऽस्मादितिप्रलंबमूलं । अकर्तरीतिपत्र प्रत्ययः तस्मिन्उपलक्षणमेतत् तलोवृक्षस्तत्रभवंतालं तालवृक्षफलं तस्मिन्नपिचद्विधातोभिन्ने द्रव्यतोपि भावतोपि भिन्ने, मासिकीशोधिरूपवर्णिता मासिकं प्रायश्चित्तमुपवर्णितमिति भावः । अथ चा स्मिनव्यवहाराध्ययनोक्तस्यप्रायश्चित्तस्यदानविधिरालोचनाविधिश्ववक्तुमुपक्रांतस्ततोयदादौकल्पाध्ययने मासिकं प्रायश्चित्तमुक्तं, तस्सपुन इत्यादि पुनःशब्दोविशेषणेस चे विशेष द्योतयति तत्रहि सामान्यतएव मासिकं प्रायश्चित्तमुक्तंनदानविधिरालोचनाविधिति, इहपुनर्व्यवहारेनस्य मासिकस्यप्रायश्चित्तस्येदंदानं भणितमालोचनाविधिश्च, न केवलमस्यैवमासिकस्य प्रायश्चित्तस्य, किंत्वन्येषामपिमासिकप्रायश्चित्तानां तत्रोक्तानां सामान्ये नसूत्रस्यप्रवृत्तत्वात् तथा चाह ॥ ॥ एमेवसेसएसुवि सुत्तेसुकप्पेनामअज्झयणे जहिं मासिय पावत्ती, तीसेदाणं इहं भणियं भा. २॥
॥
२
॥
For Private and Personal Use Only