________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमेव अनेनैव प्रकारेण कल्पनाम्नि अध्ययने यानि शेषाणि सूत्राणि सपरिकवे अबाहिरिए कप्पइहेमंतगिम्हासु मासं वत्थए, जइमासकप्पंभिंदइ मास लहु एवं निग्गंथीणवि तहा अत्रस परिखेचे इति सपरिक्षेपेवृत्ति वरंडकादिसमन्वितेअबा ग्रामस्या त्यंतमबहिभूतेउपाश्रये इति गम्यतेवत्थए इति वस्तुंशेषसुगमं. तथा अभिनिवगडाए तइएभंगे मासलहु । अत्र अभिनिव्वगडाए इति अभिनिाकृतायां पृथग्विभिन्नद्वारायां वसतावित्यर्थः एवंशेषाण्यपिसूत्राण्युच्चारणीयानि तेषुशेषेष्वपिसूत्रेपुगहितिअगृहीतवीप्स्योप्येषशब्दःसामर्थ्यात् वीप्स्यांगमयतिशेषः सूत्राणामतिप्रभूतत्वात् । ततोयमर्थः तत्रयत्रमासिका आपत्तिरुक्ता तीसेइति । अत्रापिवीप्सार्थोद्रष्टव्यः तच्छब्दस्ययच्छब्दापेक्षत्वात् । तस्यास्तस्थाइहादिसूत्रेदानंभणितमुपलक्षणत्वात् । आलोचनाविधिश्च ॥ ॥ छट्टअपच्छिममुत्तेजिणथेराणांठिई समक्खाया, तहियपिहोइ नातो अनेरतोलोउनिप्फन्नो भा. ३॥
षष्टेषष्टोद्देशकेअपश्चिमे सूत्रे अंतिमसूत्रे जिनकल्पिकानांस्थविराणांच स्थितिः समाख्यातातत्रापियदिजिनानांस्थविराणांच वकल्पस्थित्यनुरूपसामाचायतिक्रमस्ततोभवति मासोमासलघुप्रायश्चित्तंतथाचाह । अमेरतोसोअनिष्पन्न, स्तस्याप्यस्मिन्नादिसूत्रेदानमालोचनाविधिश्चोक्तः । अतोर्थमासिकंप्रायश्चित्तमधिकृत्यादिसूत्रोपनिबंधः कृतः एपः सूत्रार्थः अधुनानियुक्तिकृताविस्तरंवक्तुकामबाह ॥ जेत्तिवसेत्तिकेत्तिवनिदेसाहोतिएवमादीया ॥ भिक्खस्लपरूवणया जेत्ति कएहोइनिदेसो ॥ भा. ४॥
For Private and Personal Use Only