________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
श्री व्यवहारसूत्रस्य । पीठिकानंतरः।
जेइतिवासेइतिवाके इतिवा कियंतोनामनामग्राहंदर्शयितुंशक्यंते, तताह । एवमादिकाआदिशब्दादेगेइत्यादिपरिग्रहदुनि-* देशाभवति । सामान्यार्थेइतिगम्यते तत्र जेइतिनिर्देशो यथाअत्रैवसूत्रेअथवाजेणंभंते, अपरं असंतएणं अब्भक्खाणेणं अब्भक्खाइञ्जाइत्यादि सेइतिनिर्देशो यथासे गामंसि वा । नगरंसिवा । इत्यादि, के इति यथाके आगच्छइ दित्तरूवेइत्यादि सामान्यंचविशेषनिष्टमतोजेइति निर्देशेकृतेभिक्षोर्भवति निर्देशो, योभिक्षुर्नान्यइतितस्यचभिक्षोस्तथानिर्दिष्टस्यप्ररूपणानामादिनिक्षेपरूपकर्त्तव्या सूत्रस्पर्शिकनियुक्तेर वसरप्राप्तत्वात् तामेवाह ॥ ॥ नामंठवणाभिक्खू दव्वभिक्खूभावभिखूय दव्वेसरीरभवितो भावेणयसंजतोभिक्खू ॥ भा. ५ ।।
भिक्षशब्दस्सनिक्षेपश्चतुष्कोनामंति भिक्षुशब्दस्यावापिसंबंधात्नामभिक्षुस्थापनाभिक्षुःद्रव्यभिक्षुर्भावभिक्षुश्चचशब्दौ स्वग-1 तानेकभेदसूचको तत्रयस्यपुरुषस्यभिक्षुरितिनामसनाम्नाभिक्षु नामभिक्षुर्यदिवा नामनामवतोरभेदोपचारात्नामासौभिक्षुश्चनामभिक्षुरितिव्युत्पत्तेर्नामभिक्षुः स्थापनयाआकारमात्रेणअसत्कल्पनाभिक्षुस्थापनाभिक्षुः चित्रकर्मादिलिखितोबुद्धिकल्पितोवाक्षादिः द्रव्यभिक्षुर्द्विधा आगमतोनोआगमतश्च तत्रागमतोज्ञातातत्रचानुपयुक्तोऽनुपयोगो द्रव्यमितिवचनात् नोआगमतस्त्रिविधस्तद्यथाज्ञशरीरं, भव्यशरीरं, तदव्यतिरिक्तश्चतत्र भिक्षुपदार्थज्ञस्ययतशरीरंव्यपगतजीवितंतत्शरीरंद्रव्यभिक्षुर्भूतभावत्वात् , यस्तु बालको नेदानींभिक्षुशब्दार्थमवबुध्यते । अथचायत्यांतेनैवशरीरेणभोत्स्यते, तस्ययत् शरीरंतत्भव्यशरीरंद्रव्यभिक्षुः भाविभावत्वात् । तद्व्यतिरिक्तस्त्रिधातद्यथाएकभविकोबद्धायुष्कः अभिमुखनामगोत्रश्च तत्रएकभविकोनामयोनिरयिकस्तियङमनु- | प्योदेवोवाऽनंतरभवेभिक्षुर्भावी, बद्धायुष्कोनामयेनभिक्षुपर्यायनिमित्तमायुर्बद्धं, अभिमुखनामगोत्रो यस्यभिक्षुपर्यायप्रवर्त्तनाभि
For Private and Personal use only