________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुखेनामगोत्रकर्मणीसचार्यक्षेत्रेमनुष्यभवेभाविभिक्षुपर्याये समुत्पद्यमानः । यदिवास्वजनधनादिपरित्यज्यगुरुसमीपेप्रव्रज्याप्रतिपत्त्यर्थस्वगृहात्विनिर्गच्छन्तथाचाहदव्वेसरीरभवितोत्ति द्रव्येइतिद्वारपरामर्शः। द्रव्यभिक्षुर्नोआगमतो इतिगम्यते इति, शरीरत्तिशरीरग्रहणेनज्ञशरीरंभव्यशरीरं चपरिगृहीतं । भवियत्तिभव्याभावीत्यनर्थातरं भावीचत्रिविधायइतितद्ग्रहणेएकभविकादित्रिभेदपरिग्रहः । भावभिक्षुर्द्विधाआगमतोनोअागमतश्च । आगमतोभिक्षुशब्दार्थस्यज्ञातातत्रचोपयुक्तः उपयोगोभावनिक्षेपइतिवचनातनोबागमतः संयतस्तथाचाह ॥ भावेणउसंजतो भिक्खू भावेन भिक्षुस्तुशन्दोविशेषणार्थः। सचामुंविशेषद्योतयति नो आगमतः संयतः सम्यक् त्रिविधंत्रिविधेनसमस्त सावद्यादुपरतः । अत्रैवनोआगमतो भावभिक्षुर्भिक्षणशीलोभिक्षरिति व्युत्पत्तिमधिकृत्याक्षेपपरिहारावभिधित्सुराह । भिक्खण सीलोभिक्खू, अविनतेश्रणयवित्तित्ता निप्पिसिण्णंनायंपिसियालंभेणसेसाउ ॥ भा-६ ॥
ननुयदेतत्वयोक्तं, भिक्षणशीलोभिक्षुरितितदसमीचीनमीतव्याप्तिदोषप्रसंगात् । तथाहिभिक्षणशीलोभिक्षुरित्युच्यमानेऽन्यपिरक्तपटादयोनोआगमतोभावमिक्षवःप्राप्नुवंति तेषामपि, भिक्षाजीवितयाभिक्षणशीलत्वात् । नचैतदिष्यते तस्मादतिव्याप्तिर्भावभिक्षुलक्षणस्यदोषः । अत्रसूरिराहनतेशेषारक्तपटभृतयोभिक्षवः कुतइत्याह । अनन्यवृत्तित्वात्नविद्यतेअन्याभिक्षा मात्रात्व्यतिरिक्तावृत्तिवर्तनंयेषांतअनन्यवृत्तयस्तभावस्तत्वंतस्मादनन्यगतिकत्वादित्यर्थः किमुक्तंभवतियदाआधार्मिकमौदेशिकमम्याहृतं बानलभंते तदाअनन्यगतिकयाभिक्षापरिभ्रमणशीलास्ततोनतेभिक्षवः इयमत्रभावना, देशब्दस्यनिमित्ते
For Private and Personal Use Only